________________ पण्हा 362 - अमिधानराजेन्द्रः - भाग 5 पत्त पण्हा पु० (प्रश्न) पृच्छायाम, "वेमाऽजल्याद्याः स्त्रियाम्" | पतेलसवास न० (प्रत्रयोदशवर्ष) पतेरसवा' शब्दार्थे, आचा०१ श्रु०६ ||1|35|| इत्यनेन अञ्जल्यादिपाठात् वा स्त्रीत्वम् / प्रा०१ पाद। अ०१उ०। पण्हुय त्रि० (प्रस्नुत) स्तनविश्लिष्टपयसि, "सूक्ष्म-श्न-ष्ण-स्न- पतेस पुं० (प्रदेश)"तदोस्तः" // 4 // 307 / / पैशाच्या मिति सूत्रेण ह्न-ह-क्ष्णां ग्रहः ।।८।२।७५||इत्यनेन ण्हत्वम्,प्रा०२पाद।" दकारस्य तकारः / प्रकृष्टावयवे, प्रा० 4 पाद। (अत्र विस्तरः ‘पएस' पतण नं० (पतन) निपाते, ज्ञा०१ श्रु०१ अ०। शब्देऽस्मिन्नेव भागे 22-26 पृष्ठे गतः)। पतणतणायंत त्रि० (प्रतणतणायमान) प्रकर्षेण तणतण ति शब्दं कुवाणे | पतोदय न० (पतदुदय) पतितपताके स्थाने, भ०३ श०४ उ०। गर्जति। भ० 15 श० / रा०। पत्त न० (पत्र) पणे, स्था० 4 ठा०३ उ० 1 निम्बाऽश्वत्थादिपत्र-जाते, पतणु (अ) त्रि० (प्रतनु) (क) अल्पे "पङ्को खलु चिक्खिल्लो, आगंतुग रा० / प्रश्नादले, भ०१श०१ उ०। दुमपत्तए पंडुरए जहा, निवडइ पतणुओ दवो पणओ" स्था०५ ठा०२ उ०। राइगणाण अच्चए / उत्त०१० अ० / ज्ञा०। जी० / विशे०। दश० पतणुकरण पुं० (प्रतनुकरण) संसारक्षयकारके, आ०म०२ अ०। लिखनाधारे, वाच० / पतन्ति गच्छन्ति तेनेति पत्रम्। पक्षपुटे, सूत्र० 1 'पतणुकरणो संसारं पगरिसेण तणुयं करेति' आ०चू०२ अ०। श्रु०१४ अ० / वाहनमात्रे, वाच०। पत्रस्य चतुर्विधो निक्षेपो द्रुमस्येव पताका स्त्री० (पताका)"तदोस्तः"||४|३०७।। इत्यनेन पैशाच्या वेदितव्यः। उत्त० 10 अ०। (कस्य वनस्पतेः पत्रं कियज्जीवम् ? इति तकारस्य तकारविधानसामर्थ्यान्न तकारस्याऽऽदेशान्तरम् / ध्वजार्थे / 'अणतजीव' शब्दे प्रथमभागे 262-264 पृष्ठ गतम्। पत्तेयजीव' शब्दे प्रा० 4 पाद। चवक्ष्यते) पतिट्ठा स्त्री० (प्रतिष्ठा) देवस्थापनायाम्, प्रतिष्ठाया प्रतिमायां नेत्रोन्मील * प्राप्त त्रि० प्राप्ते, अधिगते, वाच०। नेऽजने मधु क्षिप्यते नवा? इति प्रश्ने, उत्तरम्-सांप्रतं प्रतिष्ठायाम पात्र न० पतद्ग्रहादिभाजने, उत्त० 6 अ० / प्रश्न०। जने, मधुशब्देन शर्कराऽभिधीयत इति सैव प्रक्षिप्यते। ३१६प्र०। सेन० अथ पात्रस्य सर्वोऽधिकारः। पात्रनिक्षेपः-तच्च पात्रं चतुर्विधम्। तद्यथा३ उल्ला० / (अत्र विस्तरः पइट्टा' शब्देऽस्मिन्नेव भागे 1 पृष्ठे गतः / नाम ठवणा दविए, भावम्मि चउव्विहं भवे पायं / प्रतिष्ठाविधिश्च 'चेइय' शब्दे तृतीयभागे 1266 पृष्ठे गतः। आधारदिन एसो खलु पायस्स, निक्खेवो चउव्विहो होइ॥६१४|| करादिग्रन्थे प्रतिष्ठाक्षराणि लभ्यन्ते, तानि च 'पढिमा शब्देऽस्मिन्नेव भागे 377 पृष्ठे गतानि, प्रतिष्ठा कृत्वैव प्रतिमाः वन्दनीयाः, अस्मिन् नामपात्रम्, स्थापनापात्रम्, द्रव्यपात्रम्, भावपात्रमिति चतुर्विधं पात्रम् / विषयेऽपि पढिमा' शब्दो विलोकनीयः)। एष खलु पात्रस्य निक्षेपश्चतुर्विधो भवति। पतिट्ठाण न० (प्रतिष्ठान) निसोपानमूलप्रदेशे, रा०॥ त्राणकारणे, प्रश्न० तत्र नाम-स्थापने सुगमत्वादनादृत्य द्रव्य-भावपात्रे प्रतिपादयति३ आश्र० द्वार। (अत्र विस्तरः पइट्टाण' शब्देऽस्मिन्नेव भागे 2 पृष्ठ गतः) दव्वे तिविहं एगि-दिविगलं-पंचिंदिएहि निप्फन्नं / पतिण्ण त्रि० (प्रतीर्ण) निस्तीर्णे आजन्मपरिपालिते, प्रभ०१ सम्ब० द्वार। भावे आया पत्तं, जो सीलंगाण आहारो॥६१५।। पति पु० (पति) पाति रक्षतीति पतिः-भर्तरि, नि०० 4 उ०। द्रव्यविषयं त्रिविध पात्रम् / तद्यथा एकेन्द्रियनिष्पन्नम् विकलेन्द्रिपतुण्ण न० (प्रतुन्न) वल्कल, नुनिष्पन्ने, आचा०२ श्रु०१ चू०५ अ० यनिष्पन्न च / एकेन्द्रियनिष्पन्नमपि अलाबुकादि, विकलेन्द्रियनिष्पन्न १उ०। शुवित-शड्खादि, पञ्चेन्द्रियनिष्पन्नं कुतपदन्त श्रृङ्गपात्रादि / भावे पतुन्न न० (प्रतुन्न) 'पतुण्ण' शब्दार्थे, आचा०२ श्रु०१ चू० 5 उ०। भावविषयं पात्रम् आत्मा / किं सर्व एव एवम्? इत्याह-यः पूर्वोक्तापतेरसवासन० (प्रत्रयोदशवर्ष) प्रकर्षण त्रयोदशे वर्षे, नामष्टादशसहस्रसंख्याना शीलाऽङ्गानामाधार आश्रयः स आत्मा साधूना एएहिं मुणी सयणेहिं समणे आसि पतेरसवासे। सम्बन्धी भावपात्रम्-भाजनम्, आधार इति पर्यायवचनत्वात् / बृ०१ राई दिवं पि जयमाणे अपमते समाहिए झाइ / / 4 / / उ०१ प्रक० / आचा० ‘एतेषु' पूर्वोक्तेषु शयनेषु वसतिषु स मुनिः' जगत्त्र यवेत्ता ऋतुबद्धेषु कारणे पात्रग्रहणम्वर्षासुवा श्रमणः' तपस्युद्युक्तः समना वाऽऽसीद निश्चलमना इत्यर्थः, अतरंतबालवुड्डा, सेहाऽऽदेसागुरु असहुवग्गो। कियन्तं कालं यावत् ? इति दर्शयति-('पतेलसवात ति') प्रकर्षण साहारणोग्गहाऽल-द्धिकारणा पायगहणं तु // 1 // त्रयोदशं वर्ष यावत्समस्तां रात्रि दिनमपि यतमानः संयमानुष्ठान (अतरंत त्ति) ग्लानाः, आदेशाः प्राघूर्णकाः (असहु त्ति) सुकुमारो उद्युक्तवान्, तथाऽप्रमत्तो निद्रादिप्रमादरहितः 'समाहितमनाः विस्रोत- राजपुत्रादिः प्रव्रजितः, साधारणावग्रहात्सामान्योपष्टम्भार्थम्, अलब्धिसिकारहितो धर्मध्यानं शुक्लध्यानं वा ध्यायतीति।॥४॥ आचा०१ श्रु० कार्थ चेति। स्था० 3 ठा०३। उ० / आचा०। ६अ०१उ०। कप्पई निग्गंथाणं वा, निग्गंथीणं वा, तओ पायाइंधा