________________ पण्हावागरण 391 - अभिधानराजेन्द्रः - भाग 5 पण्हावागरणदसा पण्हावागरण-न० (प्रश्नव्याकरण) प्रश्नाश्च पृच्छाः, व्याकरणानि च निरुद्धेसु आउत्तभत्तपाणएणं अंग जहा आयारस्स। निर्वचनानिसमाहारत्वात्प्रभव्याकरणम्। तत्प्रतिपादको ग्रन्थोऽपि प्रश्न इति श्रीप्रश्रव्याकरण दशमाङ्ग समाप्तम्। व्याकरणम्।८० प्रश्नाः अङ्गुष्ठादिप्रश्न विद्यास्ता व्याक्रियन्ते अभिधी- "नमः श्रीवर्द्धमानाय, श्रीपार्श्वप्रभवे नमः / यन्तेऽस्मिन्निति प्रश्नव्याकरणम्। प्रवचन-पुरुषस्य दशमेऽङ्गे। अयं च नमः श्रीसरस्वत्यै, सहायेभ्यो, नामे नमः।।१।। व्युत्पत्यर्थाऽस्य पूर्वकालेऽभूत्। इदानीं त्वाश्रवपञ्चकसंवरपञ्चकव्या- इह हि गमनिकार्थं यन्मयाऽभ्युहयोक्तं, कृतिरवहोपलभ्यते, अतिशयाना पूर्वाचार्यरैदंयुगीनानांपुष्टालम्बनप्रति- किमपि समयहीनं तद्विशोध्यं सुधीभिः। सेविपुरुषापेक्षयोत्तारितत्वादिति / अस्य च श्रीमन्महावीरवर्द्धमान- न हि भवति विधेया संर्वथाऽस्मिन्नुपेक्षा, स्वामिसंबन्धी पञ्चमगणनायकः सुधर्मस्वामी सूत्रतो जम्बुस्वामिनं प्रति दयितजिनमताना तायिनां चाऽगि वगैः / / 2 / / प्रणयन चिकीर्षुः सं बन्धाऽभिधेय-प्रयोजनप्रतिपादनपरम् "जम्बू ! परेषां दुर्लक्षा भवति हि विवक्षा स्फुटमिदं, इणमो अण्हय संवरविणिच्छियं पवयणस्स। निस्संदं वोच्छामि, निच्छ- विशेषादृद्धानामतुलवचनज्ञानमहसाम्। यत्थं सुभासियत्थं महेसीहिं"।। प्रश्न०१आश्र० द्वार। स०। निराम्नायाऽधीभिः पुनरतितरां मादृशजनैप्रश्नव्याकरणदशा स्ततः शास्त्रार्थ मे वचनमनघं दुर्लभमिह / / 3 / / से किं तं पण्हावागरणाइं? पण्हावागरणेसु णं अछत्तरं पसि ततः सिद्धान्ततत्त्वज्ञैः, स्वयमूह्यं स्वयत्नतः / णसयं, अठुत्तरं, अपसिणसयं अत्तरं परिणाऽपसिणसयं / न पुनरस्मदाख्यात एव ग्राह्यो नियोगतः ||4|| तं जहा-अंगुट्ठपसिणाई, बाहुपसिणाई, अद्दागपसिणाई; अन्ने तथैवं माऽस्तु में पापं, संघमत्युपजीवनात्। वि चित्ता दिव्या विज्जाइसया,नागसुवण्णेहिं सद्धिं दिव्वा संवाया वृद्धन्यायानुसारित्वा-द्धितार्थ च प्रवृत्तितः / / 5 / / आघविजंति / पण्हावागरणाणं परित्ता वायणा, संखिज्जा यो जैनाभिमतं प्रमाणमनघं ध्युत्पादयामासिवान, अणुओगदारा, संखिज्जा वेढा, संखिज्जा सिलोगा, संखि प्रस्थानैर्विविधर्निरस्य निखिलं बौद्धादिसम्बन्धि तत्। ज्जाओ निज्जुत्तीउ, संखिज्जाओ संगहणीउ, संखिज्जाउ नानावृत्तिकथाः कथापथमतिक्रान्तं च चक्रे तपः, पडिवत्तीउ, से णं अंगठ्ठयाए दसमे अंगे, एगे सुयक्खंधे, निःसम्बन्धविहारमप्रतिहतं शास्त्रानुसारात्तथा / / 6 / / तस्याऽऽचार्यजिनेश्वरस्य, मदवद्वादिप्रतिस्पर्द्धिनपणयालीसं अज्झयणा, पणयालीसं उद्देसणकाला, पणयालीसं स्तद्वन्धोरपि बुद्धिसागर इति ख्यातस्य सूरे वि। समुद्देसणकाला, संखिज्जाई पयसहस्साइं पयग्गेणं, संखेज्जा छन्दोबद्धनिबद्धबन्धुरवचःशब्दादिसल्लक्ष्मणः। अक्खरा, अणंता गमा, अणंता पज्जवा,परित्ता तसा, अणंता श्रीसंविग्नविहारिणः श्रुतनिधेश्चारित्रचूडामणेः॥७॥ थावरा, सासयकडनिबद्धनिकाइया जिणपन्नता भावा शिष्येणाऽभयदेवाख्य-सूरिणा विवृतिः कृता। आधविज्जति, पन्नविज्जंति, परूविज्जंति,दंसिज्जंति, प्रश्नव्याकरणाग स्य, श्रुतभक्त्या समासतः / / 8 / / निदंसिज्जंति, उवदंसिज्जति, से एवं आयां, एवं नाया, एवं निर्वृतिककुलनभस्तलचन्द्र-द्रोणाख्यसूरिमुख्येन। विन्नाया, एवं चरणकरणपरूवणा आघविज्जइ / से तं पण्हा पण्डितगणेन गुणवत्प्रियेण संशोधिता चेयम्।।६।। वागरणाई।१०। प्रश्न०५ सम्ब० द्वार। अथ कानि प्रश्रव्याकरणानि ? प्रश्रः प्रतीतः, तद्विषयं निर्वचनं पण्हावागरणदसा स्त्री० (प्रश्नव्याकरणदशा) प्रश्नानां विद्याविशेषाणां व्याकरणम्, तानि च बहूनि ततो बहुवचनान्तता, तेषु प्रश्नव्याकरणेषु यानि व्याकरणानि तेषां प्रतिपादनपरा दशा दशाध्ययनप्रतिबद्धा अटोत्तरं प्रश्रशतम्, या विद्याः, मन्त्रा वा विधिना जप्यमानाः पृष्टा एव ग्रन्थपद्धतय इति प्रश्नव्याकरणदशा। प्रश्न०१ आश्र० द्वार० / दशमे सन्तः शुभाऽशुभं कथयन्ति ते प्रश्नाः, तेषामष्टोत्तरं शतम्।याः पुनर्विद्याः, अङ्गे, पा०। मन्त्रा वा विधिना जप्यमाना अपृष्टा एव शुभाऽशुभं कथयन्ति तेऽप्रश्राः, पण्हावागरणदसाणं दस अज्झयणापण्णत्ता। तं जहा-उवमा, तेषामष्टोनरं शतन् / तथा ये पृष्टाः, अपृष्टाश्च कथयन्ति ते प्रश्नाऽप्रश्नाः, संखा, इसिभासियाई, आयरियभासियाई, महावीरभासियाई, तेषामष्टोत्तर शतमाख्यायते। तथाऽन्येऽपि च विविधा विद्यातिशयाः / खोमगपसिणाई, कोमलपसिणाई, अद्दागपसिणाई, अंगुट्ठकाध्यन्तं, तथा नागकुमारः सुपर्णकुमारः, अन्यैश्च भवनपतिभिः सह पसिणाई, बाहुपसिणाई॥ साधूनां दिव्याः संवादा जल्पविधयः कथ्यन्ते-यथा भवन्ति तथा कथ्यन्ते प्रश्नव्याकरणदशा इहोक्तरूपा न, दृश्यमाना तु पञ्चाश्रव पञ्चइत्यर्थः / शेषं निगदसिद्धम्।नवरम्-संख्येयानि पदसहस्राणि द्विनवति संवरात्मिका। इतीहोक्ताना तूपमादीनामध्ययनानामक्षरार्थः प्रतीयमान लक्षाः, षोडशसहस्रा इत्यर्थः। नं० सं०1 अनु०॥ एवेति / नवरम्-(पसिणाई ति) प्रश्नविद्या यकाभिः क्षौमकादिषु पण्हावागरणे णं एगो सूयक्खंधो, दस अज्झयणा एक्कसरगा, देवतावतारः क्रियत इति। तत्र क्षौमकं वस्त्रम् (अद्दागो) आदर्शः, अङ्गुष्ठो दससु चेव दिवसेसु उद्दिसिज्जंति, एकंतरसु आयंबिलेसु | हस्तावयवः, बाहवो भुजा इति। स्था० 10 ठा०।