SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ पढिमा 378 - अभिधानराजेन्द्रः - भाग 5 पणट्ठपव्व वृत्त्यनुसारेण तु त्रिविधाहारोपवासः कर्त्तव्य इति व्यक्तिर्न ज्ञायते। 48 ठा० / सूक्ष्मभेदे, कल्प। प्र० / सेन० 4 उल्ला० / अष्टमप्रतिमानवमप्रतिमयोरारम्भ-वर्जनम्, से किं तं पणगसुहुमे ? पणगसुहुमे पंचविहे पण्णत्ते / तं जहादशमप्रतिमायां सावधाहारवजनं च क्रियते, अन्यथा वा? इति प्रश्ने, किण्हे,नीले,लोहिए, हालिद्दे, सुक्किले / अत्थि पणगसुहुमे उत्तरम्-अष्टमप्रतिमायामारम्भोऽष्टमासान् यावत् स्वकायेन त्यज्यते, दव्वसमाणवण्णे नामं पण्णत्ते / जे छउमत्थेणं वा निग्गंथेणं वा, नवम्यामप्यारम्भो नवमासान्यावत्परेण न कार्यते, दशम्यां च दशमासान णिग्गंथीए वा जाव पडिलेहियध्वे भवइ / से तं पणगसुहुमे। यावत्स्वार्थनिष्पन्नाऽऽहारपानी-यादिवस्तुन गृह्णति, परार्थनिष्पन्नाऽऽ- ('से किंतं पणगसुहुने') तत्कः सूक्ष्मः पनकः; गुरुराह-('पणगसुहुभे हारादिकं तु गृह्णाति इति / 132 प्र० / सेन० 4 उल्ला० / परपक्षिणां पंचविहे पण्णत्ते') सूक्ष्मपनकः पञ्चविधः प्रज्ञप्तः। ('तं जहा') तद्यथाप्रतिमास्थापनादिके प्रतिष्ठा अर्यते न वा? इति प्रश्ने, उत्तरम्-यदि ('किण्हे जाव सुकिल्ले') कृष्णः यावत् शुक्लः ('अस्थि पणगसुहमे ततस्तदाशातना न भवति तदा तत्प्रतिष्ठाप्पणे न कार्या बाधेति। 136 तद्दवसमाणवन्नए नाम पन्नत्ते') अस्ति सूक्ष्मः पनकः, यत्रोत्पद्यते प्र०ा सेन०४ उल्ला०। तद्रव्यसमानवर्णः प्रसिद्धः प्रज्ञप्तः / ('जे छउमत्थेणं निग्गंथेणं वा, * प्रथिमन् पु० पृथुत्वे। निगंथीए वा जाव पडिलेहिअव्वे भवई') यश्छदास्थेन साधुना,साध्व्या पढिय त्रि० (पठित) अधीते, पञ्चा०१६ विव०। यावत्प्रतिलेखितव्यः भवति।पनक उल्ली; सच प्रायः प्रावृषि भूकाष्ठादिषु पढियव्व त्रि० (पठितव्य) अन्वाख्यानविधिना अध्येतव्ये, पं० सू०१ सूत्र। / जायते; यत्रोत्पद्यते तद्व्यसमवर्णश्च ('नामंपन्नत्ते') इत्यत्र नाम प्रसिद्धी पण न० (पण) आनतादिषु विमानभेदे, स०१६ सम०। (सेत्तं पणगसुहुने) स सूक्ष्मपनकः / कल्प०३ अधि०६ क्षण। पञ्च पञ्चसंख्यायाम्। पणगाइन० (पञ्चकादि) समयभाषात्वात् पञ्चकदशकप्रभृतौ प्रायश्चित्ते, पणअपुं० (पनक) देशी पङ्के, दे० ना०६ वर्ग 7 गाथा। पञ्चा० 15 विव०। पणअत्तिअ (देशी) प्रकटिते. दे० ना०६ वर्ग०३० गाथा। पणट्ट त्रि० (प्रनष्ट) प्रकर्षण नष्टो दृष्ट्यगोचरतां गतः / उत्त० 4 अol पणअन्न त्रि० (पञ्चाशत्) पंचावण' शब्दार्थ (अस्मिन्नेव भागे 54 पृष्ठे | अदृश्यतां गते, अपगते, सूत्र०१ श्रु०१अ०२ उ०।। अस्य साधना दृश्या) पणजम्मणक्खत्त न० (प्रनष्टजन्मनक्षत्र) अज्ञानजन्मभे,तत्परिज्ञानमपणइ त्रि० (प्रणयिन्) सेहयुक्ते, "रमणो कंतो पणई, पाणसमो पियसमो | गेतनशब्दे। ज्यो० 20 पाहु०। दइओ' पाइ० ना०६१ गाथा। पणदीव त्रि० (प्रनष्टदीप) प्रनष्टसम्यक्त्वे उत्त० 4 अ०। पणग न० (पञ्चक) पञ्चावयवे समुदाये / पञ्चरूपकमूल्ये, बृ०३ उ०। पणठपव्व न० (प्रनष्टपर्खन) क्षयपर्वणि, ज्यो०। 'पणग' ति समयभाषात्वात् पञ्चक-दशक-प्रभृतिना क्रमेण प्रायश्चित्त- तचैवम्-अमावस्या पौर्णमासीप्रतिपादकैकोनविंशतितमात् प्राभृतादवृद्धिवर्धन यथा यथा विकटयतीति प्रकृतम्, इह चलघावऽतीचारे पञ्चकं नन्तरं प्रनष्टपर्वप्रतिपादकं विंशतितमं यथानु पूर्व्या क्रमेण वक्ष्यामि, नाम प्रायश्चित्तम् / ध०२ अधि०। प्रतिज्ञातमेव निर्वाहयतिपनक पुं० आगन्तुकप्रतनुद्रवरूपकर्दमे, बृ०६ उ०। "आगंतूय-पयणुओ, जइ कोई पुच्छेञ्जा, सूरे उद्वितियम्मि अमियस्स। दुओ पणओ" आगन्तुकप्रतनुको द्रुतश्च पनकः, वृ०६ उ० / स्या०।। एका कला, पडिपुन्ना किं पुव्वं का तिही होइ? प्रतले कर्दमविशेषे, भ०७ श०६ उ० प्रश्न० / पञ्चवणे साइकुरे, कोऽपि शिष्यःपृच्छति यदि सूर्ये उत्तिष्ठति उदयमाने अभिजितो नक्षत्रस्य अनड्कुरे वा अनन्तवनस्पतिविशेषे, बृ०४ उ० / नि० चू० / काष्ठादौ एका परिपूर्णा कला सप्तषष्टिभागरूपा चन्द्रमसा प्रतिपत्ता भुक्ता भवति उल्लीविशेषे, आचा०१ श्रु०१ अ० 2 उ०। आव०। कल्प० / आ० चू० / तदा तस्मिन् दिवसे कि पर्व वर्तते, का वा तिथिः? एवं शिष्येण प्रश्ने कृते पनक उल्लिरिति वनस्पतिविशेषः। दश० 8 अ०। नि० चू० / पिं०। सति सूरिः शेषनक्षत्रदर्शनादिति विवक्षितं नष्टपर्व जानीयादिति। प्रज्ञा० / दशा०। तद्विषयं करणमाहपणगजीव पुं० (पनकजीव) पनकश्चासौ जीवश्च पनकजीवः, नं० नक्खत्ताउ अभिजि-मुपादाय संखिवेऊण। वनस्पतिविशेषे, विशे०। (तस्य शरीरमानमतिसूक्ष्मम्, एतच्च ओहि' इच्छिअकलूणकालम्मि, इणमो भवे करणं इसित्ता // शब्दे प्रथमभागे 146 पृष्ठेऽदर्शि)। नक्षत्रात् पूर्वमभिजितमुपादाय याः कलास्ता एकत्र संक्षिपन मीलने पणगमट्टिया स्त्री० (पनकमृत्तिका) पृथ्वीकायभेदे, स च नद्या- ततो या पइसित्ताब विवक्षिताः कलास्ताभिरूने काले सति इदं वक्ष्यमाणं दिपूरप्तावितदेशे नद्यादिपूरेऽपगते यो भूमौ श्लक्ष्णमृदुरूपो जलमलाऽपर- भवति करणम्। पर्यायः पङ्कः स पनकमृत्तिका; तदात्मका जीवा अपि अभेदोपचारात् तदेवाहपनकमृत्तिका / जी० 1 प्रति० / प्रज्ञा०। छेऊण इच्छियं तेरसेहि तिनउइपडितं तु। पणगसुहम न० (पनकसूक्ष्म) पनक उल्ली, स च प्रायः प्रावृट्-काले संगुणए अट्ठारस-हि सएहिं तीसेहिं भइया / / भूमिकाष्ठादिषु पञ्चवर्णस्तद्रव्यलीनो भवति स एव सूक्ष्मम्। स्था०८ | तम्मि एगसट्ठीउ, विभत्ते जं लद्धा ते य होति पक्खेवा।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy