SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ पडिलेहणा 348 - अभिधानराजेन्द्रः - भाग 5 पडिलेहणा कारणे पुण अपेहतो वि अदोसो। इमे य ते कारणा द्वेष न गच्छति। भणिता पश्चेन्द्रियगुप्तता / इदानीम् 'मणमादितिविहअसिवे ओमोयरिए, गेलण्णेऽद्धाणसंभम भए वा। करणआउत्ता भण्णति।" तत्राऽऽह- (अकुसलजोगनिरोहो) अकुशलातेणयपउरें सागार-संजमहेतुं व बितियपए।।६४०।। नामशाभनानां मनोवाक्काययोगाना व्यापाराणां निरोधः- अकुशलअसिवगहितो ण तरति. तप्पडियरगा वा वाउलत्तणओ, अवमे य एचिय योगनिरोधः सः / त्रिविधकरणगुप्ततः। तथा (कुसलोदय त्ति) कुशलानां आरादा हिंडिउं पडिलेहणाए णत्थि काला, गिलाणो ण तरति, एगागी प्रशस्तानां मनोवाक्कायव्यापारा य उदयः सः। त्रिविधकरणगुप्तानाम् / अद्धाण सत्थवसो ण पेहे, अगिणिमादिसंभमा ण पेहे, बोहिगादिभए था, तथा (एगभावो व ति) न कुशलेषु योगेषु प्रवृत्तिर्नाऽप्यकुशलषु योगेयु ण पेहे तेणे य पउरे सारोवही य मा पेस्सिहिति ण पेहे, कसिणोवहि त्ति प्रवृत्तिर्या मध्यस्थिता सा च त्रिविधकरणगुप्तानां भणिता / त्रिविधसागारिए ण पेहेति, पाववंचगाण वा अग्गतो ण पेहेति, संजमहेउवा करणगुप्त इदानीं भवति। महियाभिण्णवाससचित्तएसु वितियपदेण अपेहितो वि सुद्धो इति। अडिभंतर-बाहिरि, तवोवहाणं दुवालसविहं पि। नि०चू०२ उ०। इंदियओ पुव्वुत्तो, नियमो कोहाइओ वीओ॥४४८॥ धुवं च पडिले हिज्जा, जोगे सापायकवलं / अभ्यन्तरं, बाह्यं चतप उपधानं तप उपदधातीत्युपधानम्, उपकरोतीसिज्जामुच्चारभूमिं च, संथारं अदुवाऽऽसणं / / 17 / / त्यर्थः। तत्र उपधानं द्वादशविधमपि तप उच्यते। "तको गतो" नियमो तथा-ध्रुवं च नित्यं च यो यस्य काल उक्तोऽनागते परिभोगे च तस्भिन्.1 भण्णइ ति / स च द्विविधः इन्द्रियनियमः, नोइन्द्रियनियमश्च / तत्र प्रत्युपेक्षेत सिद्धान्तविधिना, योगे सति सति सामर्थ्य , अन्यूनाति- इन्द्रियतः इन्द्रियाण्यङ्गीकृत्य पूर्वोक्तो नियमः क्रोधाऽऽदिकः / रिक्तम् / किं तदित्याह-पात्रकम्बल, पात्रग्रहणादलावुदारुमयाऽऽदि- आदिग्रहणान्मानमायालोभा गृह्यन्ते एतेषां नियमो निरोधः / "नियमे परिग्रहः / कम्बलग्रहणादूर्णसूत्रमयपरिग्रहः / तथा-शय्या वसति द्विकाल / त्ति गया।" त्रिकालं च उच्चारभुवं चानापात-वदादि थण्डिलं, तथा-संस्तारक इदानीं "संजमो भण्णइ" स च सप्तदशप्रकारः / तत्राऽऽहतृणमयाऽऽदिरूपम् / अथवा- असनमपवादगृहीतं पीठकाऽऽदि पुढविदअ, अगणि मारुय, वणस्सइ वितिचउक्कपंचिंदी। प्रत्युपेक्षेत / इति सूत्रार्थः / / 17 / / अज्जीवपोत्थगाइसु, गहिए अस्संजमो जेणं / / 446 / / उच्चारं पासवणं, खेलं सिंघाण जल्लियं / ''पुढवीदगअगणिमारुयवणस्सइवेइंदियतेइंदियचउरिदियपंचेंदिया।" फासुयं पडिलेहित्ता, परिहाविज संजए।।१८।। तथा (अजीव त्ति) अजीवेषु पनकसंसक्तपुस्तकाऽऽदिषु गृहीतषु उच्चार, प्रसवणं, श्लेष्मसिधाणजल्लमिति प्रतीतानि। एतानि प्रासुकं असंयमो भवति। यतः तत्र ग्राह्यम्, आदिशब्दात् "दूसपण त्णपणगा, प्रत्युपेक्ष्य, स्थण्डिलमिति वाक्यशेषः / परिष्ठापयेत् ध्युत्सृजेत संयत / चम्मपणग।" एतेषु परिगृहीतेषु असंयमः, परिहतेषु च संयमः। इति सूत्रार्थः / दश० 8 अ०। . तथापात्रप्रत्युपेक्षणायां कथं स चाऽऽराधको भवत्यत आह पेहिता संजमो वुत्तो, उपेहिता वि संजमो। पंचिंदिएहिँ गुत्तो, मणमाइतिविहकरणमाउत्तो। पमज्जेत्ता संजमो वी, परिठावित्ता विसंजमो॥४५०।। तवनियमसंयमम्मि, जुत्तो आराहगो होइ॥४४६|| प्रेक्ष्य संयमचक्षुषा यन्निरूपण ततश्चैवं पूर्व चक्षुषा निरूपयतः प्रेक्षासंयम पञ्चभिरिन्द्रियैर्गुप्तः मानसाऽऽदिना त्रिविर्धन करणेनाऽऽयुक्तः यत्नवान, उक्तः (उवेहिता वि संजमो त्ति) उपेक्षा द्विप्रकारा, तां कुर्वतः संयम तपसा द्वादशविधेन युक्तः, नियम इन्द्रियनियमो, नोइन्द्रियनियमच, उक्तः। तां च वक्ष्यति। (पमजेत्ता संजमोत्ति) प्रमार्जयतः संजम उक्तः तेन युक्तः, संयमः सप्तदशप्रकार:- ''पुढ-विकाइओ, आउनाओ, (परिठावित्ता वि संजमो त्ति) परिष्ठापयतः परित्यजतोऽपि पानकातिवाउक्काओ, वणस्सइकाओ, वेइंदिय-तेइंदिय-चउरिदिय-अजीवकाय- रिक्तः संयम उक्तः। एवमेते चतुर्दश, मनोवाकायसंयमश्च त्रिविधः उक्त संगमो पेहेउपेहा पमजणं परिठ्ठावणं वणस्सइकाए।" अत्र यः संयतः स एव द्रष्टव्यः / इदानीं भाष्यकृद् व्याख्यानयति प्रथमगाथार्थिः-एकाकि मोक्षस्य आराधको भवति, प्रव्रज्याया वा आराधकः / द्वारगाथा इयम्। (करेणिक) गमनयतनायां उक्तः, अजीवपुस्तकाऽ दिसंयमोऽपि अचित्त इदानीं भाष्यकार एनां गाथां प्रतिपदं व्याख्यानयति-तत्र 'पंचिदिएहिं वनस्पतिगमनयतनाया व्याख्यात एव द्रष्टव्यः / गुत्तो'' इति प्रथमावयवं व्याख्यानयन्नाह इदानीं यदुपन्यस्तम्- "अपेहित्ता वि संजमं" इत्यादि, तत् न क्वचिद् इंदियविसयनिरोहो, पत्तेसु य रागदोसनिग्गहणं / व्याख्यातमिति व्याख्यानयन्नाहअकुसलजोगनिरोहो, कुसलोदय एगभावो वा / 447 / ठाणाइ जत्थ चेते, पुव्वं पडिलेहिऊण चेइज्जा। इन्द्रस्याऽमूनि इन्द्रियाणि तेषां विषयाः शब्दाऽऽदयः, तेषां यो निरोधः / संजयगिहिचोयणा उ, चोयण वावार उप्पेहा।।४५१।। सः पोन्द्रियगुप्तिरभिधीयते ।अयमप्राप्तानां शब्दाऽऽदिविषयाणां स्थानमूलस्थानं कायोत्सर्गाऽऽदि आदिग्रहणानिषीदनिरोधः। तथा-(पत्तेसु य रागदोसनिग्गहणं ति) तथा-प्राप्ते गोचरमाग- नस्थानं च गृह्यते / ततः स्थानाऽऽदि यत्र चेतयते 'चिती' तेष्वपि शब्दाऽऽदिषु विषयेषु रागद्वेषयोर्निग्रहणं मनसा पञ्चेन्द्रियगुप्तता। संज्ञाने, जानाति, चेष्टते, करोति, कर्तुमभिलषतीत्यर्थः / तत् तत्र शब्दाऽऽदि विषयप्राप्ती राग न गच्छति, अनिष्टशब्दाऽऽदिविषयप्राप्तौ / पूर्व प्रथम प्रत्युपेक्ष्य चक्षुषा निरीक्षते, ततश्चेतयते, स्थान का
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy