SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ मुिच्छणा 325 - अभिधानराजेन्द्रः - भाग 5 पडिपुण्णवीरिय कार्य तदादिर्यस्य तन्निषेधाऽऽदेः स तथा, स एव हेतुर्निमित्तं स्यात्, कर्मकार्य तु वजर्येत् / / 1 / / '' इति गाथार्थः / / 33 / / उक्ता कार्यान्तराऽऽदिहेतुः, तस्मात् कार्यान्तराऽऽदिहेतोः, द्वितीयायाः प्रतिपृच्छा। पञ्चा० 12 विव० ल०। आ०चू०। ध०। उत्त०१ अनु०। पञ्चम्यर्थत्वात्। निर्दिष्टोपदिष्टा, समयक्तुभिः प्रकाशकतया प्रवचनचिह्न- पडिपुच्छणीय त्रि० (प्रतिप्रच्छनीय) असकृत्प्रच्छनीये, रा०। भूतैरिति गाथार्थः // 30 // पडिपुच्छमाण त्रि० (प्रतिपृच्छत्) पुनः पुनः पृच्छति, आचा०१ श्रु०४ कार्यान्तराऽऽदिहेतूनेव दर्शयन्नाह अ०२ उ०। कजंतरे ण कज्जं, तेणं कालंतरे व कज्जं ति। पडिपुच्छा स्त्री० (प्रतिपृच्छा) प्रति पुनरपि पृच्छा प्राग्नियुक्तेन अण्णो वा तं काहिति, कयं व एमाइया हेऊ / / 31 / / कार्यकरणकाले प्राग्निषिद्धेन वा पुनः प्रयोजनतः कर्तुकामेन गुरोः प्रच्छनं प्रतिपृच्छां कुर्वतः शिष्यस्य गुरुः कदाचित्कार्यान्तरं प्रागादिष्ट -- प्रतिपृच्छा।पञ्चा० 12 विव०। जीत०। भ० / विशे०। पृच्छा प्रश्नस्तस्याः कार्यादपरकार्यम् / अथवा-न कार्यं नास्ति प्रयोजनं, तेन यत्कार्य प्रतिवचनं प्रतिपृच्छा / व्य० 2 उ० / स्था० / आ० म०। आदिष्टस्य मादिष्टमासीत्। कालान्तरे वाऽवसरान्तरे वा, नाऽधुनैव कार्य विधेयम्। कार्यस्य करणकाले पुनः प्रच्छने, बृ०१३०२ प्रक०। एष सामाचारीभेदः वाशब्दो विकल्पार्थः / अन्यो वा आदिष्टादपरः साधुः, तत्प्रागादिष्टं प्रतिपृच्छनाशब्देन दर्शितः / आ०म० 1 अ०। शङ्कितस्य विस्मृतस्य कार्यम्, करष्यिति, कृतं वा विहितं वा तदन्येनेति त्वमास्स्वेत्यादिशेत्। गुरोः पुनः प्रतिपृच्छायाम्, एष स्वाध्याभेदः। आ०यू० 10 // एवमादय एवंप्रभृतयो गुरुविकल्पाः / आदिशब्दादधिकृतकार्यस्यैव पडिपुण्ण त्रि० (प्रतिपूर्ण) अन्यूने, ज्ञा०१ श्रु०१ अ०रा०ासका नि०। विशेषो गृह्यते / हेतवः कारणानि भवन्ति ; प्रतिपृच्छायाः करण इति स्वप्रमाणेनाहीने, जी०३ प्रति०४ उ०। अन्यूनातिरिक्तमाने, रा०। शेषः / इति गाथाऽर्थः // 31 // सर्वाऽवयवसंपन्ने, कल्प० 1 अधि० 3 क्षण / 'पडिपुन्नपाणिअहवा वि पवित्तस्सा, तिवारखलणाएँ विहिपओगे वि। पायसुकुमालकोमलतले हिं।" प्रतिपूर्णस्य पाणिपादस्य सुकुमा रकोमलानि अत्यन्तकोमलानि तलानि येषां ते / कल्प०१ अधि०३ पडिपुच्छण त्ति नेया, तहिं गमणं सउणवुड्डीए|३२|| क्षण / अत्र किरणावलीकारेण प्रतिपूर्णानां पाणिपादानाम् इति योगो अथवाऽपीति प्रतिपृच्छायां हेतोः प्रकारान्तरत्वसूचनार्थः / प्रवृत्तस्य लिखितः। स तु चिन्त्यः / "द्वन्द्वश्च प्राणितूर्यसेनानानाम्।" 2 / 4 / चिकीर्षितकार्यकरणाय गमने व्यावृत्तस्य सतः साधोस्त्रिवारस्खलनाया 2 / / इति सूत्रेणावश्यमेकवद्भावात्। सकलस्वांशयुक्त-तयोत्पन्नत्वात्। त्रीन् वारान् यावत्तत्प्रतिहतौ सत्याम्, दुनिमित्तादिति गम्यम् / विधि भ०६ श०३१ उ०।स्वरूपतः पौर्णमासीचन्द्रवत्। प्रयोगेऽपि दुनिमित्तप्रतिधातविधिश्च प्रथमस्स्खलनायाम्-अष्टोच्छास स्था० 6 ठा० / दशा० / औ० / अंशेनापि स्वकीये समस्त-कलोपेते, प्रमाणः कायोत्सर्गो, द्वितीयायां तुतद्विगुणः, तृतीयायां संघाटकज्येष्ठ उत्त०११ अ०। षोडशकलाभिर्युक्ते, उत्त०११ अ०। विषयाऽऽदिभ्यो करणपश्चात्करणमित्यादिलक्षण इति। प्रतिपृच्छना उक्तनिरुक्ता। इति विरक्तत्वेनाऽखण्डे, उत्त०३२ अ०। अपवर्गप्रापकगुणैर्भूते केवलज्ञाने, एषा सामाचारी, ज्ञेयाऽवसेया। विधेयतयेति शेषः / प्रतिपृच्छोत्तरकालं आव० 4 अ०। ध० भ०। धनधान्याऽऽदिपदार्थभृते, उत्त०२ अ०1 च (तर्हि ति) तत्र विवक्षितकार्यसिद्धिस्थाने, गमनं गतिः, कार्यम्। आव०। हीनाधिकाक्षराभावात्। आ०म०१ अ०।दश। विशे०। सूत्रतो शकु नवृद्ध्या सन्निमित्तवर्द्धनेन शुभशकु ने सतीत्यर्थः / इति बिन्दुमात्राऽऽदिमिरन्यूने अर्थतोऽध्याहाराऽऽकाङ्क्षाऽऽदिरहिते गाथार्थः // 32 // गुणवत्सूत्रे, अनु० / अल्पग्रन्थत्वाऽऽदिभिः प्रवचनगुणैः संशुद्ध मार्गे, प्रतिपृच्छायामेव मतान्तरमाह औ० / निरवयवतया सर्वविरत्याख्ये मोक्षगमनै-कहेतौ,सूत्र०१ श्रु०११ पुष्वणिसिद्धे अण्णे, पडिपुच्छा किल उवहिए कज्जे / अ० / “पडिपुण्णसव्वमंगलभेअ-समागमे।'' प्रतिपूर्णा एव प्रतिपूर्णका एवं पि नत्थि दोसो, उस्सम्गाईहिं धम्मठिई॥३३|| न तु न्यूना एवंविधा ये सर्वमङ्गलभेदा मङ्गलप्रकाराः सकलकल्याणपूर्वनिषिद्धे प्राक्कालनिवारिते गुरुणा क्वचिच्चकीर्षित-कार्येविषय-भूते, प्रकाराः तेषां समागमः सङ्केतस्थान मिव, यथा सङ्केतस्थाने अन्ये अपरेसूरयः, प्रतिपृच्छा कार्येत्याहुः / किलेत्याप्तप्रवादसंसूचनार्थः / सङ्केतकारिणो जना अवश्यं प्राप्यन्ते, तथा तस्मिन् कलशे दृष्ट अवश्य कदेत्याहुः? उपस्थिते प्राप्तकरणावसरे, कार्ये पूर्वनिवारितप्रयोजने, प्राग् सर्वे मङ्गलभेदाः प्राप्यन्ते इति भावः / कल्प०१ अधि०३ क्षण। निवारितमपि कथञ्चिदनुजानीयादिति कृत्वा। ननु यत्पूर्वमनुचितत्वेन पडिपुण्णघोसन० (प्रतिपूर्णघोष) गुरुवत्सम्यगुदात्ताऽऽदिघोषैर विकले, मिषिद्धंतदेवपुनरनुजानतः कथंनदोषोऽनौचित्यस्य तादवस्थ्यादेत्या ग०२ अधि०। आ० मातथाविधे गुणवत्सूत्रे, यद्धि उदात्ताऽऽदिघोषैः शङ्कयाऽऽह एवमप्यनेनापि प्रकारेण निषिद्धस्यानुज्ञालक्षणेन, नास्तिन परावर्तनाऽऽदिकाले उच्चारयति। विशे० / अनु० भवति, दोषोऽनुचितानुज्ञालक्षणः / यत उत्सर्गाऽऽदिभिरुत्सर्गापवादा- | पडिपुण्णभासि(ण) त्रि० (प्रतिपूर्णभासिन्) अस्खलिताहीनाक्षरार्थभ्याम् / आदिशब्दः स्वगतभेदसंसूचक इति बहुवचनं व्याख्यातम्।। वादिनि, सूत्र०१ श्रु०१४ अ०। धर्मस्थितिधर्मव्यवस्था। तथाहि-यदेवोत्सर्गतो निषिद्ध, तदेव / पडिपुण्णवीरिय पुं० (प्रतिपूर्णवीर्य) वीर्यान्तरायस्य निःशेषतः क्षयात् तत्कालोत्पन्नकारणान्तरापेक्षयाऽपवादतो विधेयं स्यात् / आह च- निःशेषवीर्यशालिनि तीर्थकृति, "से वीरिएणं पडिपुण्णवीरिए, सुदंसणे "उत्पद्यते हि साऽवस्था, देशकालामयान् प्रति / कार्य यस्यामकार्यं वाणगसव्वसे?।" (E) सूत्र० 1 श्रु०६ अ०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy