SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ पडिणीयता 324 - अभिधानराजेन्द्रः - भाग 5 पडिपुच्छणा त्यनीकता पञ्चविधा ज्ञानविषया / तद्यथा आभिनिबोधिक ज्ञान- पडिदुवारदेसभाग पुं० (प्रतिद्वारदेशभाग) द्वार देशभाग प्रतीत्यर्थे, मशोभन, यतस्तदवगतं कदाचित्तथा भवति, कदाचिदन्यथेति / औ० / रा०। श्रुतज्ञानमपि शीलविकल्पस्याऽकिञ्चित्करत्वादशोभनमेव / अवधि- पडिपंथ पुं० (प्रतिपन्थ) प्रतिकूलत्वे, सूत्र० 1 श्रु० 3 अ० 1 उ०। ज्ञानमप्यरूपिद्रव्यागोचरत्वादसाधु / मनःपर्यायज्ञानमपि मनुष्यलोका- पडिपक्ख पुं० (प्रतिपक्ष) दृष्टान्तभूते पक्षे, स्था०४ ठा०१ उ०। वधिपरिच्छिन्नगोचरत्वादशोभनम् / के वल ज्ञानमपि समयभेदेन पडिपहपुं० (प्रतिपथ) प्रतिकूलः पन्थाः प्रतिपथः / अग्रेतन-मार्गत्यागेन दर्शनज्ञानप्रवृत्तेरेक समये केवलत्वादशोभनमिति। आव० 4 अ०। पश्चान्मार्गे , उत्त० 27 अ०। आचा० / निषिद्धपथि, यथा सचित्तपृथिए, पडिणीयत्तण न० (प्रत्यनीकत्य) अनिष्टाऽऽचरणे, कर्म०१ कर्म गच्छति, नि०चू०१ उ०। पडिणीयवंदण न० (प्रत्यनीकवन्दन) "आहाररस उकाले,णीहारुभयो | पडिपाय पुं० (प्रतिपाद) मूलपादानां प्रतिविशिष्टपिष्टम्भकरणाट य होइ पडिणीए।" आहारस्य, नीहारस्य वा, उभयस्य मूत्रपुरीष- पादे, रा०। लक्षणस्य काले यत्र वन्दते, तत् प्रत्यनीकम् इति लक्षणलक्षिते सप्तमे पडिपिंडिअन० (देशी) प्रवृद्धे, दे०ना०६वर्ग 34 गाथा। वन्दनदोषे, बृ०३ उ०। ध०। आ०चू०। पडिपुच्छण न० (प्रतिप्रच्छन) शरीराऽऽदिवार्ताप्रश्ने, ज्ञा० 1 श्रु पडिण्णत्त त्रि० (प्रतिज्ञप्त) वैयावृत्यकरणाऽऽद्यर्थ परैरुक्ते, आचा०१ ___अ०। पूर्वाधीतश्रुतस्य पृच्छायाम, नि०चू० 1070 / श्रु०८ अ०५ उ०। पडिपुच्छणा स्त्री० (प्रतिपृच्छा) पृच्छा प्रश्नस्तस्याः प्रतिवचन पडिण्णा स्त्री० (प्रतिज्ञा) ऐहिकाऽऽमुष्मिकरूपाया प्रतिज्ञायाम्, प्रतिपृच्छा / बृ०४ उ०। सूत्रार्थयोः शरीरवाया वा प्रतिप्रच्छने, वृद: सूत्र०१श्रु०१०अ०। प्रकरणोक्तेऽर्थे, यत् स्वयं प्रतिज्ञातं तदन्त्योच्छ्रासं उ०। उत्त०। स्था०। यावद्विधेयमिति। उक्तं च- "लजां गुणोघजननी जननीमिव स्वामत्य- पतिपृच्छना स्त्री० (प्रतिपृच्छा) गुरोः पुरतः सन्दहप्रच्छने, उत्त० 26 न्तशुद्धहृदयामनुवर्तमानाम् / तेजस्विनःसुखमसूनपि संत्यजन्ति, अ०। औ०। स्वध्यायभेदे, उत्त०। सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम्।।१।।" आचा० १श्रु०२१०५उ० / अस्याः फलम्-अथ गृहीतवाचनेन पुनः संशयाऽऽदो पुनः प्रच्छन् पडितंतसिद्धत पुं० (प्रतितन्त्रसिद्धान्त) स्वस्वशास्त्रसिद्धे परतन्त्राऽसिद्धे प्रतिपृच्छति अतस्तत्फलं प्रश्नपूर्वकमाहसिद्धान्तभेदे, बृ०। पडिपुच्छणयाए णं भंते ! जीवे किं जणयइ? पडि-पुच्छणयाए जो खलु सतंतसिद्धो, न य परतंतेसु सो तु पडितंतो। णं सुत्तत्थतदुभयाई विसो हेइ, कं खामोहणिज कम निच्चमनिचं सव्वं, नियानिच्चं च इचाइ॥१८॥ वुञ्छिदइ // 20 // यः खल्वर्थः स्वतन्त्रसिद्धो, नच परतन्त्रेषु स प्रतितन्त्रसिद्धान्तः। यथा- | हे स्वामिन् ! प्रतिप्रच्छनया पूर्वाधीतस्य सूत्राऽऽदः पुनः प्रच्छन्न जीतः सन्तीति नित्यं सांख्यानां, सर्वभनित्य क्षणिकवादिना, सर्वं नित्यानित्य- किं जनयति ? प्रतिप्रच्छनया सूत्रार्थतदुभयानि विशोधयति सूत्रार्थया: मार्हतानामित्यादि / बृ०१उ०१प्रक० / यथासांख्यानां नाऽसत संशयं निवार्य निर्मलत्वं विधत्ते। तथा काक्षामोहनीयं कर्म व्युच्छिनति आत्मलाभो, न च सतः सर्वथा विनाश इति / सूत्र०१ श्रु०११ अ०॥ काक्षाशब्देन संदेहः, काक्षया सन्देहेन मोहन काक्षामोहन, तक पडितप्पण न० (प्रतितर्पण) संविग्रे तप्यति अनुतपने, व्य०७ उ०। भवं काड्क्षामोहनीयम्, एतत्कर्म विशेषेणाऽपनयति-इदमित्थं तदा पडितप्पिय त्रि० (प्रतितर्पित)। भक्तपानप्रदानाऽऽदिना सोपष्टम्भीकृते, अथवा इदमित्थं, नास्ति वा इदं मम अध्ययनाय योग्यमित्यादि घटन व्य०१उ० विनयाऽऽहारोपध्याऽऽदिभिः प्रत्युपकृते,स०३० सम०।। काङ्क्षा वाञ्छा, तद्रूपमेव मोहनीय कर्म अनभिग्रहिकमिथ्यात्वरूपंटर पडितप्पियसाहु त्रि० (प्रतितर्पितसाधु)प्रतितर्पिता भक्तपानप्रदाना- विनाशयति॥२०।। उत्त० 26 अ० नं० / गुरुनियोगेऽपिपुनः प्रवृत्तिकार ऽऽदिना सोपष्टम्भीकृताः साधवो येन सः। साधूपष्टम्भं कृतवति, औ०। गुरोः प्रच्छना प्रतिप्रच्छना / सकृदादिष्टेनाऽपि कार्यकाले पुनर्गुरुपडिति स्त्री० (पतिति)मरणे, व्य०५ उ०। प्रतिपृच्छा रूपे सामाचारीभेदे, पञ्चा०। पडिथद्ध (प्रतिस्तब्ध) अनमे, उत्त०१२ अ०। अथ प्रतिपृच्छामाहपडिथिर पुं० (देशी) सदृशे, दे० ना०६ वर्ग 20 गाथा। पडिपुच्छणा उ कज्जे, पुव्वणिउत्तस्स करणकालम्मि। पडिदिसा स्त्री० (प्रतिदिश्) विदिशि, स्था० 4 ठा० 3 उ०। कजंतरादिहेळं, णिहिट्ठा समयकेऊहिं॥३०॥ पडिदुगुंछय त्रि० (प्रतिजुगुप्सक) अप्रासुकोदकपरिहारिणि, सूत्र०१ प्रतिपृच्छायाः करणं प्रतिप्रच्छना पुनः तुशब्दः पुनरर्थः श्रु०२ अ०२ उ०। कार्ये प्रयोजने, पूर्वनियुक्तस्य पूर्व काले गुरुभियापारिटन्ट पडिदुवार न० (प्रतिद्वार) स्थूलद्वारापान्तरालवर्तिनि लघुद्वारे, प्रज्ञा०२ सतः, निर्दिष्टे ति योगः। कदे त्याह-करणकाले विधानावसर पद। स०। द्वारं द्वारं प्रतीत्यर्थे , प्रश्न०३ आश्र० द्वारा रा०। के स्मादे तदेवमित्याह- कान्तिरं प्रागुपदिष्ट कार्यादन्यत
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy