________________ पडिक्कमण 282 - अभिधानराजेन्द्रः - भाग 5 पडिकमा मुप्पज्जेज्जा।'' अत्र पाक्षिकं भिन्नम, चतुर्दशी अष्टमी च भिन्ने, इति के चिद् व्याचक्षते / पोषधशब्देन चतुर्दश्यष्टम्योः संबन्धकर-णात् "चाउसिअट्ठमीसु वा पोसहो" इत्येवं व्याख्याने पञ्चदश्यां पाक्षिकम्। अत्र तु पाक्षिकशब्देन संबन्धकरणात् चतुर्दश्यष्टम्योः 'चाउद्दसि अट्टमीसु वा पक्खियपोसहो'' इति पाक्षिकं चतुर्दशी कथयिति / परमत्र मते चतुर्दशीग्रहण निरर्थकं भवति, पाक्षिकशब्देनैव चतुर्दश्या ग्रहणात् "अट्टमीए वा'' इत्येतदेव भणितव्यं स्यात्। पूर्वव्याख्यानेतुपौषधप्रस्तावाचतुर्दश्यष्टमीपौषधमपि प्रतिपादितमित्यनिन्द्यम, व्यवहारैर्वे दं भणितम् / कारणेनाऽऽचार्यः पृथगेकाकी एकरात्रादिकं वसतीत्येतस्मिन् प्रस्तावे "विज्जाणं परिवाडी, पुव्ये पव्ये य देंति आयरिया। मासद्धमासियाणं, पव्वं पुण होइ मज्झं तु // 1 // " पक्खा पव्वस्स वि मज्झं गाहा"पक्खस्स अट्ठमी खलु, मासस्स य पक्खियं मुणेयव्वं / अन्नं पि होइ पव्वं, उवरागो चंदसूराणं / / 1 / / " पक्खपव्वस्स मज्झं - अट्टमीबहुलाइया मास त्ति काउंमासस्स मज्झं पक्खियं किण्हचउद्दसीए विज्जासाहणोवयारो।" आह-यद्येवम्- "एगरायगहणं कायव्यं दुरायं तिरायं वेति न वत्तव्यं" अत उच्यते गाहा- "चाउद्दसिग्गहो हो- इकोइ अहवा विसोलसिगहणं / वत्तं तु अणज्जते, होइ दुराय तिरायं वा / 1 / " इयं गाथा व्याख्यानार्हा, परं न व्याख्याता, कण्ठेत्युक्तम् / सर्वस्याप्येतस्य किशिदव्याख्यातस्याऽपि पूज्यैः कथितार्थः कथ्यते विद्यानां देवताऽऽद्याष्ठितमत्राणां परिपार्टि परावर्तनं पर्वणि पर्वणि वक्ष्यमाणलक्षणे चकारोऽवधारणे, स चव्यवहितो योज्यः ददत्येव, अनेकार्थत्वाद्धातूना कुर्वन्ति, आचार्याः सूरयः / पर्वस्वरूपमाह- मासार्द्धमासिकयोः पर्व पुनर्भवति मध्यं वक्ष्यमाणम् / तुः पूरणे। तदेवाऽऽह-पक्षस्य प्रतीतस्य, अष्टमी तिथिलक्षणा, खलुरवधारणे सा च जिनगता / मासस्य पुनः प्रतीतस्य पाक्षिकमनिश्चितरूपम् यदि पुनरत्र चतुर्दशी पञ्चदशी वा भणिष्यते ततो निश्चितः स्यात् / यत्तूक्त चूर्णिकृता पाक्षिकव्याख्यानं कुर्वता- "भासस्स माझंपक्खियं किण्हपक्खस्स चउद्दसीए विज्जसाहणोवयारो" तच सम्यग नाऽवगम्यते / तथाहि यदि कृष्णचतुर्दशी परिपाटी पाक्षिकमित्युच्यतेततो "विज्जासाहणोक्यारो" अत्र उपचारशब्दो नावबुध्यते। न हि उपचार शब्देन परिपाटिण्यते स्वसमयवादिभिः / किं चैवं व्याख्याने शुक्लचतुर्दशीपाक्षिकशब्दव्याख्यानं न स्यात्, भण्यते च तन्मते शुक्लचतुर्दश्यपि पाक्षिकम्। पूज्यास्तु वदन्तिउपवारशब्देन पूर्वसेवाऽत्र भण्यते, ततः कृष्णचतुर्दश्या पूर्वसेवा नूतनमन्त्रग्रहणजपलक्षणा क्रियते। पाक्षिके चपञ्चदशीलक्षणे परिपाटिः परावर्तन विधीयते, इत्थ व्याख्याने पौर्णमास्यपि पाक्षिकं भवति, परिपाटीव पठने शुक्ल चतुर्दश्यां तु पूर्वसेवा न क्रियते इति सर्वजनप्रतीतम् / कृष्णचतुर्दश्यां चारुरफुरी मन्त्री भवत्यतस्तत्र पूर्वसेवा न क्रियते इतिद्विरात्रसाधकगाथाया अपि पूज्यव्याख्यानं चतुर्दश्या कृष्णायां ग्रहोऽभिनवविद्याग्रहणाऽऽदिरूपो भवति जायते कोऽप्यनिर्दिष्टनामा,अथवाअपीति विकल्पार्थः / षोडश्यां प्रतीताया, ग्रहणं भूयोऽपि रागलक्षणं भवतीति संबध्यते। व्यक्तं स्पष्टं, पञ्चदशयां षोडश्यां वा ग्रहणं जातमित्यज्ञायमानेऽनवबुध्यमाने द्विरात्रं त्रिरात्रं वा भवति वसितव्य- ] माचार्यस्य। इत्थमभिप्रायःयदि कृष्णचतुर्दश्यां ततो ग्रहणं न कृतं भवति. ततः पञ्चदशीषोडशीरूपं दिनद्वयम्। कृते तु ग्रहणे कृष्णचतुर्दशीसहिः तदेव त्रयमज्ञातं भवति। ज्ञाते तु यदि कृष्णचतुर्दश्यां ग्रहणं पूर्वसेवाला ततो दिनद्वयं, कृते त्वेकमेवेत्यादि ग्रहणे तु ज्ञाते एक दिनमडाते दिनद्वयम्। न हि शुक्लचतुर्दश्यां पूर्वसेवा भवति। ये तु चतुर्दश्या पालिक वदन्ति ते चन्द्रग्रहणदिनद्वयं पौर्णिमाप्रतिपल्लक्षणमज्ञाते त्येकमेद. शुक्लपक्षे परिवर्तनं नेत्युभयोरपि मतत्वात् / आदित्यग्रहणे च ज्ञाः दिनद्वयमज्ञाते तु दिनत्रयं भवति। किं च-यन्मते चतुर्दशीपाक्षिकं तन्म चतुर्दशीग्रहण 'चाउद्दसिगहो होइ कोइ" इत्यत्र तत्रिरर्थक स्थान चतुर्दश्या व्यवस्थितत्वात् किं न ग्रहणेन। अन्यच प्रज्ञा अत्रार्थ बदने यदा सांवत्सरिकं पशम्यामासीत् तदा पाक्षिकानिपञ्चदश्यां सदायाभूवन् / यतः- "इय सत्तरी जहन्ना" इत्येतत्पदमित्थं घटते। तथादिभाद्रपददिनानि दश, अश्वयुक्-कार्तिकमासदिनषष्टिश्च, मीलितः सप्ततिर्भवति। "अभिवड्डियम्मि वीसा, इयरम्म सवीसओ मासो। एतदपि युज्यते, यतः श्रावणः परिपूर्णः, भाद्रपदादिनानि च विंशतिनीलिते च पञ्चाशत् / एवमनभिवद्धिते, अभिवर्द्धिते तु विंशतिः श्रावणदिनरहिता। साम्प्रतं चतुर्थ्यां पर्युषणा, ततश्चतुर्दश्यां पाक्षिका घटन्ते। यतो भाद्रपददिनान्येकादश, अश्वयुदिनानि त्रिंशत्, कार्टिदिनान्येकोनत्रिंशत्, सर्वेषां मीलने सप्ततिः, सविंशतिमासा एकमाषाढदिन, श्रावणदिनानि त्रिंशत्, भाद्रस्यत्वेकोनत्रिंशत् नै। च सविंशतिमासे भवति विंशतिश्च तथैव, परमेकदिन आषाढमासान्छक्षपणीयभिति। यद्योच्यते एव सतिषष्ठं स्यात् पाक्षिके, भवतु मासमती पाक्षिकषष्ठेन क्रियते इत्यस्माभिराच्यते,किंतु चतुर्थेन, चतुर्दश्युपवार पर्वणितपो विधानमते तन्नलगत्येतदप्यनिन्धम्। तथा- "दिवसो पोत पक्खो वइक्कतो" इत्यादिपाक्षिकक्षामणकस्य चूण्य स्पर व्याख्यानमिदम्पौषधोऽष्टमीचतुर्दश्युपवासकरणम्। पौषधंतु प्रतीतमि व्याख्यान्तरं स्यादपिव्याख्याने नचतुर्दशीव्यवस्थितमिति यदि चात्रकिं क्रियते तथा च तत्रोक्तम्-"पोसहो त्ति" अट्ठमिचउद्दसीसु तथळावासकरण, सेसं कंठमिति। यदि तत्रापि किश्चिह्यख्यान्तर क्रियते तर संदेहोऽपि स्यात् परतन्त्रमध्ये स्वादितसतृप्तानां न मनांसि प्रीण्य, एवमन्य-शास्त्रान्तरोक्तं मध्यस्थैर्भूत्वा विचारणीयम् / तत्त्व तु सद्ध विशिष्टश्रुतविदो वा विदन्ति श्रावकापेक्षयातु पञ्चदश्यपि विशेषेणोक्तः तथा चाऽऽवश्यकचूर्णी - "सव्वेसु कालपव्वेसु, विसिट्ठो जिणमएटर जोगो। अट्ठमिपण्णरसीसु, णियमेणहवेज पोसहिओ।।१।। समन्दतस्तु तेषामपि भगवत्यादाविदमुक्तम्-"चाउद्दसट्टमुदिहपुन्नमासतुः पडिपुग्नं पोसह समणुपालेमाणे त्ति / " इति सप्रपञ्चभावनायुक्त गाथाऽर्थः। यद्येवं ततः किमित्याहतम्हारे जीव ! तुमं, मन्नसु धम्मत्थमप्पणो एवं / तं कुण जं आयरियं, जस्सटे तस्स सद्दहणं // 4 // तस्मात्कारणाने जीव ! इत्यामन्त्रणे। त्वं भवान् मन्यस्य जानीहिया क्षान्त्यादिनिमित्तमात्मनो जीवस्य एवं वक्ष्यमाणन्यायन तत् कुरु विरे यत् पाक्षिक्यादिआचरित मासेवितं पूर्वाऽऽचारितिगम्यते। यत् हान सिद्धान्ते तस्य शास्त्रोक्तर्थस्य श्रद्धानमेतदिति / अयमभिप्रक शास्त्रक्तं निश्चितमपि यन्नासे वितं पूर्वपुरूषैः केनचित् काई