SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ पडडस 260 - अभिधानराजेन्द्रः - भाग 5 पडाली पडडस (देशी) सुसंयमिते, दे० ना०६ वर्ग 6 गाथा। समाणे चउहि अंगुलीहिं जंतुएन पावति। अहवा-दाहताणेण अढाइवर्ग पडडुआ (देशी) चरणाऽऽधाते, दे० ना० 6 वर्ग 8 गाथा। छारुदत्तणेण दिवड्डो हेत्थो।" बृ०३ उ०। नि० चू० / प्रव० / अॅः पडण न० (पतन) पाते, नि० चू०१ उ० / 'पडण ति वा उज्झण त्ति वा | ध०। पं०व०। एगटुं / ' नि० चू० 4 उ० / बाहादेः खगच्छेदाऽऽदिना पाते, त०। पडलग न० (पटलक) पटलपुष्पभाजने, स्था०७ ठा। वर्णाऽऽदिविनाशे, ज्ञा० 1 0 1 अ०। मरणभेदे, "पडणं तु उप्पत्तिता।" पडवा (देशी) पटकुट्याम्, दे० ना०६ वर्ग 6 गाथा। (506 गा०1) उर्ल्ड उप्पतित्ता जो षडइ वखडेवने डिण्डिकवत् तं पुण पडसाडय पुं० (पटशांटक) पटरूपः शाटकः पटशाटकः / शाटमा पडणं।" नि० चू०११ उ०। ('बाल-मरण' शब्दे विस्तरः) शटनकारकोऽप्युच्यते, इति तद्व्यवच्छेदार्थ पटग्रहणम्। अथवा-पष्ट पडडंडवपुं० (पटमण्डप) पटमये मण्डपे, आ० क० 1 अ०। वस्त्रमात्रं स च पृथुलः पटोऽभिधीयते पटशाटकः / भ०६ श८३३० पडमाण त्रि० (पतत्) पतितुकामे, बृ०६ उ०। आचा०। परिधाने, बृ०१ उ० 2 प्रक०। पटश्च शाटकश्च द्वन्द्वः / उनरीयपडयाणग न० (पटतानक) पर्याणस्याधो दीयमाने अश्वोपकरणे, ज्ञा० धानवस्त्रयोः, ज्ञा० 1 श्रु०२ अ०। १श्रु०१७ अ०। पडह पुं० (पटह) आतोद्यविशेषे, प्रज्ञा 33 पद। आडम्बरे, "डोट पडल न० (पटल) संघे, सूत्र०२ श्रु० 2 अ० / वृन्दे, अनु० / इतिख्याते, स्था०७ ग० / नं० / आ० म० / विशे० / भण्डाम्टः समानजातीयवृन्दे, आ० चू०५ अ० / समूहे, ज्ञा०१ श्रु०१२ अ०। 'नगाड़ा" इतिख्याते औ० / भ० / स च किश्चिदायत उपर्य: ध०। भिक्षाऽवसरे पात्रप्रच्छादकेषु, प्रश्न०५ सम्ब० द्वार। यानि भिक्षां समप्रमामाणः / आ० म०१ अ०। पर्यटभिः पात्रोपरि स्थाप्यन्ते। बृ०३ उ०। नीd, दे० ना०६ वर्ग 5 | पडागा स्त्री० (पताका) "प्रत्यादौ डः" ||1:206 // इति गाथा / पाइ० ना०॥ डः / प्रा०१पाद। "चिंधाई वेजयंतीओ, पडाया केउणो धया हुम्ल पटलकानां प्रमाणमाह पाइ० ना०६८ गाथा / चक्रसिंहाऽऽदिलाञ्छनापेत, भ० ६श : तिविहम्मि कालछेए, विविहा पडला तु होति पातस्स। उ० / गरुडसिंहाऽऽदिचिहरहिते, औ० / ध्वजलक्षणरहित, गिम्हसिसिरवासासुं, उक्कोसंमज्झिमजघण्णा / / 285|| हस्तिनामुपरिवर्तिनि (ज्ञा०१श्रु०८ अ०) तिर्यक्पटरूपे लोक त्रिविध कालच्छेदे कालविभागे त्रिविधानि पटलकानि पात्रस्य भवन्ति / ऽर्थे , रा० / प्रश्नः / ज्ञा० / आ० म० / विपा० / मत्स्यभेद, जै: इदमेव व्याचष्टेग्रीष्मशिशिरवर्षासु प्रत्येकमुत्कृष्टानि मध्यमानि जघन्यानि | प्रति०। ज्ञा०। च, तत्र यान्यत्यन्तदृढानि तानि। पडागाइपडागा स्वी० (पताकतिपताका) मत्स्यभेदे, जी० 1 प्रतिः इदमेव भावयति "सपड़ागाइपडागमंडिए।" सह पताकया वर्तत इति सपता गिण्हासु तिन्नि पडला, चउरो हेमंतें पंच वासासु / तदेकां पताकामतिक्रम्य या पताका सा अतिपताका, तया मल्टि उक्कोसगा उ एते, एतो वोच्छामि मज्झिमगा // 286|| यत्तत्तथा। प्रज्ञा०१ पद। ग्रीष्मेषु चतुर्षु मासेषु त्रीणि पटलानि भवन्ति,कालस्यात्यन्तस्नि- पडागाहरण न० (पताकाहरण) पताकायाश्वारित्राऽऽराधनाजपत ग्धत्वात, चत्वारि हेमन्ते, पञ्च वर्षासु, एतान्युत्कृष्टानि मन्तव्यानि, अत हरणं ग्रहणं पताकाहरणम्। विजिगीषया पताकाग्रहणे, "एस" महकर ऊर्द्ध मध्यमानि वक्ष्ये। उच्चारणा पडागाहरणं।"लोके हि मल्लयुद्धाऽऽदिषु वस्त्रमा प्रतिज्ञातमेवाऽऽह या ध्वजाग्रे वध्यते, तत्र यो येन युद्धाऽऽदिना गुणेन प्रकर्षवान् सरङ्गक गिम्हासु हाँति चउरो, पंच य हेमंते छच्च वासासु / पुरतो भूत्वा गृह्णातीति पताका हरतीत्युच्यते। एवमत्राऽपि पक्षिलाई मज्झिमगा खलु एते, एत्तो उजहन्नए वोच्छं / / 260 / / महाव्रतोच्चारतः समुपजातचारित्रविशुद्धिप्रकर्षः साधुः प्रवचनोक्ताया ग्रीष्मेषु चत्वारि पटलकानि, हेमन्ते पञ्च, वर्षाषु षट्, मनाक जीर्णतया | रित्राऽऽराधनापताकाया हरणं करोतीति / पा०। संथा०1 20! प्रभूततराणामेव स्वकार्यसाधनात्, एतानि खलु मध्यमकानि पडायाण न० (पर्याण)"पर्याणे डावा" ||81 / 252 / / पाणिन मन्तव्याति। डा इत्यादेशो भवति वा / इति रस्य विशिष्टस्य डः / "पहार अत ऊर्द्ध जघन्यानि वक्ष्ये पल्लाणं / ' प्रा०१पाद। गिम्हासु पंच पडला, हेमंते छच्च सत्त वासासु। पडाली स्त्री० (पटाली) पटसमूहे, व्य०1 तिविहम्मि कालछेए, तिविहा पडला उपातस्स // 261 // मुत्तूणं साधूणं, तेणं गहितो पउत्थम्मि। ग्रीष्मेषु पञ्च पटलकानि, हेमन्ते षट्, वर्षासु सप्त, एतानि जघन्यानि। हेट्ठा उवरिम्मि ठिते, सीसम्मि पडालिववहारो।।५०५॥ एवं त्रिविधकालच्छेदे त्रिविधानि पटलकानि पात्रस्य भवन्ति / उक्त साधूनामवकाशं मुक्त्वा तेन पूर्वस्वामिना शय्यातरेण क्रिशिकन पटलकानां गणनाप्रमाणम्। भाटकं गृहीतः, गृहीत्वा च प्रोषितः, तस्मिन्प्रोषिले अधस्ताद अथ प्रमाणाप्रमाणं, तत्र च विशेषचूर्णिः- "एल्थ निग्गया चउरसा पडला कस्य भाण्डमुपरि माले साधवः / अथवा- अस्तात् शान जलाण मज्झिमए हेट्ठा अट्ठ अंगुलाई लवति, गच्छवासीणं जं उग्गाहिए | स्थिताः साधवः उपरि माले वक्रयिकस्य दत्तम, एतन्मिनुभ
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy