SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ पट्टवणा 256 - अभिधानराजेन्द्रः - भाग 5 पडडला (विसमायं णिहविसुत्ति भरणवैषम्येण पापकर्मवदनविशेषस्य विषमतया | पट्टवय पुं० (प्रस्थापक) प्रारम्भके, 'पट्ठवणओ अ दिवसो।' (6) निष्ठासम्भवादिति द्वितीयः / तथा- (विसमाउया समोक्यण्णग त्ति) प्रस्थापनकश्च प्रारम्भकश्च दिवसः। आव०६ अ०। विषमकालाऽयुष्कोदयाः समकालभवान्तरोत्पत्तयः (ते णं पावं कम्मं | पट्टविय न० (प्रस्थापित) प्रवर्तिते, नि० चू०२० उ० / स्थिरी-कृते, भ० विस्ग्मायं पढविंसु, समायं निट्टविंसुति) तृतीयः। चतुर्थस्तु ज्ञान एवेति। १२श०४ उ०। मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगाऽऽदेयइह दैतान् भड़कान प्राक्तनशतभङ्गकांश्वाऽऽश्रित्य वृद्धरूक्तम् यशःकीर्तिनामसहोदयत्वेन व्यवस्थापिते, प्रज्ञा० 21 पद० / भ०। "पडुवण्णसए किह णुहु० समाउउव्वण्णएसुचउभंगो। पट्टविया स्त्री० (प्रस्थापिता) बहुष्वारोपितेषु यन्मासगुर्वादिप्रायश्चित्तकिह व समज्जिणणसए, गमणिज्जा अत्थओ भंगा॥१॥ प्रस्थापयति वोढुमारभते तदपेक्षयाऽसौ प्रस्थापिता। आरोपणाभेदे, यडुबण्णसर भंगा, पुच्छा भंगाणुलोमओ वच्चा।" स्था० 5 ठा०२ उ०। "ज वहति पच्छित्तं सापट्ठवितिका भण्णति।" यथा पृच्छाभड़ाःसमकप्रस्थापनाऽऽदयो न बाध्यन्ते, तथेह समाऽऽ- नि० चू०२० उ०। युष्काऽऽदयोऽन्यत्र अन्यथा व्याख्याता अपि व्याख्येया इत्यर्थः / भ० पट्टाविय त्रि० (प्रस्थापित) "स्थष्ठा-थक्क-चिट्ठ-निरप्पाः" 26 श०१ 301 |8416|| इति सूत्रेण स्थास्थाने ठेत्यादेशः। प्रा० 4 पाद। प्रकर्षण अणंतरोदवण्णगाणं भंते ! णेरइयाणं पावं कम्मं किं समायं स्थापिते, सूत्र० श्रु०६ अ०। पट्टविंसु, समायं णिट्ठविंसु पुच्छा? गोयमा! अत्थेगइया समायं | पट्टि स्त्री० (पृष्ठि) "स्वराणां स्वराः प्रायोऽपभ्रंशे" ||841326 / / पट्टविंसु समायं णिट्ठविंसु, अत्थेगइया समायं पट्टविंसु विसमायं इति सूत्रेण ऋकारस्य स्थानेऽकारः। प्रा०४ पाद। आ० चू०।"द्वितीयगिद्वविंसु / से केणटेणं भंते ! एवं वुच्चइ-अत्थेगइया समायं तुर्ययोरुपरि पूर्वः" // 20 // द्वितीयतुर्ययोxित्वप्रसङ्गे उपरिपूर्वी पट्टविंसु तं चेव ? गोयमा ! अणंतरोववण्णगा णेरइया दुविहा भवतः, द्वितीयस्योपरि प्रथमश्चतुर्थस्योपरि तृतीय इत्यर्थः। इति पण्णता तं जहा-अत्थेगइया समाउया समो ववण्णगा, ठकारोपरि टकारः। प्रा०२ पाद / प्राकृतत्वात् पृष्ठशब्दस्य 'पट्टि ति' अत्थेगइया समाउया विसमोववण्णगा। तत्थणं जे ते समाउया आदेशः / 'पीठ'' इतिख्याते शरीरावयवे, उत्त०३ अ०। समोववण्णगा ते णं पावं कम्म समायं पट्टर्विसु, समायं | पट्ठिअत्रि० (प्रस्थित)"स्थःठा-थक्क-चिट्ठ-निरप्पाः" ||416 गिद्वविंसु / तत्थ णं जे ते समाउया विसमोववण्णगा ते णं पावं इति स्थास्थाने ट्ठः। प्रा०४ पाद। प्रयाते, आ० म०१ अ०। कम्मं समायं पट्ठविंसु, विसमायं णिविंसु, से तेणतुणं तं चेव। पट्ठितून स्त्री० (पठित्वा)"क्त्वः तूनः"||४॥३१२।इति पैशाच्या सलेस्सा णं मंते ! अणंतरोववण्णगा जेरइया पावं कम्मं एवं | क्त्वाप्रत्ययस्य तूनाऽऽदेशः। भणित्वेत्यर्थे , प्रा० 4 पादा चैव० जाव अणागारोवउत्ताए। एवं असुरकुमारा वि। एवं० जाव पड पुं० (पट) उत्तरीयवस्त्रे, ज्ञा०१ श्रु०१६ अ०। पृथुलवस्त्रे, ज्ञा० 1 श्रु० वेमाणिया, णवरं जं जस्स अस्थि तं तस्स भाणियव्वं / एवं १अ०। माणावरणिज्जेण वि दंडओ। एवं णिरवसेसं० जाव अंतराइएणं | पहुंचा स्त्री० (प्रत्यञ्चा) प्रत्याञ्चायाम्, 'सित्थं नीवा गुणो पडचाय।" से वं भंते ! भंते ति०जाव विहरइ। एवं एएणं गमएणं 2 जंचेव पाइ० ना० 122 गाथा। बंधिसए उद्देसगपडिवाडी सव्वा वि इह वि भाणियव्वा० जाव पडंत त्रि० (पतत्) भृश्यति, अनु०। अचरिमो त्ति / अणंतरउद्देसगाणं चउण्ह वि एगाए वत्तव्वया, | पडंतरियन० (पटकान्तर) वस्वविशेषान्तरे, तं०। सेसाणं सत्तण्हं एका वत्तव्वया। पडंसुआ स्त्री० (प्रतिश्रुत) प्रतिरूपं श्रूयते श्रु-क्विप। “पथिपृ-थिवी(अणंतरोववाभनगाणमित्यादि) द्वितीयः / तत्र चाऽनन्तरोपपन्नका प्रतिश्रुन्मूषिक-हरिद्रा-विभीतकेषु अत् / / 8 / 1 / 88|| इति द्विविधाः- (समाउया समोववण्णग त्ति) अनन्तरोपपन्नानां सम एव इकारस्यात्वम् / "वक्राऽऽदावन्तः" ||1 / 26 / / इत्यनुस्वारः। आगुरुदयो भवति, तद्वैषम्येऽनन्तरोपपन्नत्वमेव न स्यादायुः प्रथमसमय- "सर्वत्र लवरामचन्द्रे"||८/२।४६।। इति रलुक्। "शषोः सः" वर्तित्वात्तेषामा (समोववण्णग त्ति) मरणाऽनन्तरं परभवोत्पत्तिमाश्रित्य, |8/1 / 260 // इतिषस्य सः।"स्त्रियामाविद्युतः" // 8/1 / 15|| ते च मरणकाले भूतपूर्वगत्याऽवन्तरोपपन्नका उच्यन्ते / (समाउया इति तस्य आ।'प्रत्यादौ डः" // 8 / 1 / 206|| इति तस्य डः / प्रां० विसमोववण्णग त्ति) विषमोपपन्नकत्वमिहापि मरणवैषम्यादिति तृतीय- टुं० 1 पाद। ज्यायाम, दे० ना०६ वर्ग 14 गाथा। चतुर्थी भगावन्तरोपपन्नेषु न सम्भवतोऽनन्तरापपन्नत्वादेवेति द्वितीय पडकार पुं०(पटकार) तन्तुवाये,प्रश्न०२ आश्र० द्वार। उद्देशकः, एवं शेषा अपि (नवरं अणंतरोद्देसगाणं चउण्ह वि त्ति) पडचर (देशी) श्यालप्राये विदूषकाऽऽदौ, दे० ना०६ वर्ग 25 गाथा। अनन्तरोपपन्नानन्तरावगाढ़ानन्तराऽऽहारकानन्तरपर्याप्तकोद्देशकानाम- पडड(देशी) धवले, दे० ना०६ वर्ग 1 गाथा। (कम्मपट्ठवणसय ति) कर्मप्रस्थापनाऽऽद्यर्थप्रतिपादनपरं शतं कर्मप्र- पडडंस (देशी) गिरिगहरे, दे० ना०६ वर्ग 2 गाथा। स्थापनशतमेकोनत्रिंशं शतं वृत्तितः समाप्तम्। भ०२६ श०२ उ०।। पडडला (देशी) चरणाऽऽघाते, दे० ना०६ वर्ग 8 गाथा।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy