SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ पज्जुसवणाकप्प 254 - अमिधानराजेन्द्रः - भाग 5 पज्जुसवणाकम्प मार्गशीर्षे वर्ष वर्षति, कर्दमजलाऽऽकुलाश्च पन्थानः, ततोऽपवादेनैकं वचासितो तु कज्जे, जिणाण नियमऽट्ठ चउरो य / / 356 / / दशरात्रमवतिष्ठन्ते / अथ तथापि वर्ष नोपरमते ततो द्वितीय दशरात्रं स्थविराणां स्थविरकल्पिकानां प्रथमपश्चिमतीर्थकरराक्तानां सप्ततिदितत्राऽऽसते, अथैवमपि वर्ष न तिष्ठति, ततस्तृतीयमपि दशरात्रमासते। नानि, खलु शब्दो जघन्यत इत्यस्य विशेषस्य द्योतनार्थम वर्षात एवं त्रीणि दशरात्राणि तूत्कर्षतस्तत्र क्षेत्रे आसितव्यं, मार्गशिरः पूर्णमासी पर्युषणाकल्पो भवति / तेषामेव ऋतुबद्ध मासमेकत्रावस्थानरूप यावदित्यर्थः / तत ऊद्धर्वं यद्यपि कर्दमाऽऽकुलाः पत्थानो, वर्ष वा मासकल्पः स्थितो भवति। कार्ये पुनरशिवाऽऽदौ न्यासितो विपर्यस्तो गाढमनुपरतं वर्षति, यद्यपि च पानीयैः पूर्यमाणैः तदानी गम्यते, भवति, हीनाधिकप्रमाण इत्यर्थः / जिनानां तु प्रथमचरमतीर्थकरकतत्राप्यवश्यं निर्गन्तव्यम्। एवं पाश्चमासिको ज्येष्ठकल्पावग्रहं संपन्नः / जिनकल्पिकानामृतुबद्धे नियमादष्टौ मासकल्पाः, वर्षासु तु चत्वारो मास अथ तमेव पाण्मासिकमाह न्यूनाधिकाः स्थिताः कल्पतया मन्तव्याः, निरपवादानुष्ठानपरल्या. काऊण मासाकप्पं, तत्थेव ठिताणऽतीतमग्गसिरे। देषामिति भावः। सालंगणाण छम्मा-सिओ उ जिट्ठोग्गहो होति / / 566|| दोसासति, मज्झिमगा, अत्यंती जाव पुव्वकोडी वि। यस्मिन् क्षेत्रे आषाढमासकल्पः कृतः तद्वर्षावासयोग्यमन्यच्च तथाविधं विचरंति य वासासु वि, अकद्दमे पाणरहिए य / / 357 / / क्षेत्र नास्ति ततो मासकल्पं कृत्वा तत्रैव वर्षावासं स्थितानां ततश्चतुर्मा- मिणं पि मासकप्पं, करंति तणुगं पि कारणं पप्प। सानन्तरं कर्दमवर्षाऽऽदिभिः कारणैरतीते मार्गशीर्षमासे निर्गच्छता जिनकप्पिका वि एवं, एमेव महाविदेहेसु // 358 / / सालम्बनानामेबंविधाऽऽलम्बनसहितानां पाण्मासिको ज्येष्ठावग्रहो यत्तु मध्यमा अस्थितकल्पिकाः साधवस्ते दोषाणामप्रीतिका भवति, एकक्षेत्रे अप्यस्थानमित्यर्थः। तिबन्धाऽऽदीनामसत्यभावे पूर्वकोटीमप्येकत्र क्षेत्रे आसते, तथा वर्षास्ती अह अस्थि पदवियारो, चउपडिवयम्मि होति निग्गमणं / अकर्दमे पुनः चिक्खल्ले प्राणरहिते वसुधातले जाते सति विचराने अहवा वि अणिताणं, आरोवण पुव्वनिदिहा / / 567|| विहरन्ति, ऋतुबद्धेऽपि यद्यप्रतिकावग्रहो वसतेयाघातो वा भवेत् : अथास्ति कर्दमवर्षाऽऽदिकारणभावात्पदविचारः ततश्चतुर्णा मासाना एवमादिकं तनुकमपिसूक्ष्ममपि करण प्राप्य मासकल्पं भिन्नमपि कुर्वन्ति पर्यन्ते यावत् प्रतिपन्न तावत् निर्गमनं कर्तव्यम्। अथ तेपदप्रचारसंभवेऽपि आपूरयित्वा निर्गच्छन्तीत्यर्थः। जिनकल्पिका अपि मध्यमतीर्थकरसल निर्गच्छन्ति ततोऽनिर्गच्छता पूर्वनिर्दिष्टा मासकल्पे प्रकृते प्रागभिहिता एवमेव मासकल्पेपर्युषणाकल्पेवा स्थिताः प्रतिपत्तव्याः। एवमेव महादिचतुर्लघुकाऽऽख्या आरोपणा मन्तव्या। बृ०३ उ०। हेषु ये स्थविरकल्पिकाः, जिनकल्पिकाश्वतेऽप्यस्थितकल्पिकाः प्रल्पि(२६) अथ द्विविधं पर्युषणाद्वारमाह त्तव्याः। गतं पर्युषणाकल्पद्वारम्। बृ०६ उ०। प्रव०। 80 / पं० भा०६ पज्जोसवणाकप्पो, होति ठितो अद्वितो य थेराणं। चू०। पञ्चा० / जीत०। एमेव जिणाणं पि य, कप्पो ठितमट्टितो होति / / 354|| विषयसूचीपर्युषणाकल्पः स्थविरकल्पिकानां जिनकल्पिकानां च भवति / तत्र (1) अपर्युषणायां पर्युषणे विचारः। स्थविराणां स्थितोऽस्थितश्च भवति, एवमेव जिनानामपि स्थितोऽ- (2) पर्युषणैकार्थिकानि। स्थितश्च पर्युषणाकल्पः प्रतिपत्तव्यः। (3) प्रथमं पर्युषणा कदा विधेया। इदमेव भावयति (4) पर्युषणास्थापना। चाउम्मासक्कोसे, सत्तरिराइंदिया जहण्णेणं / (5) आचार्याऽऽद्यनुसाराद्वयमपि प्रकुर्मः / ठितमद्वितगेमतरे, कारणे वचासितऽण्णयरे // 355 / / भाद्रपदपञ्चमीविचारः / वर्षाप्रायोग्यक्षेत्रप्रवेशश्च / उत्कर्षतः पर्युषणाकल्पश्चतुर्मासं, यावद्भवति, आषाढपूर्णिमायाः | (7) वर्षासु सक्रोशं योजनमवग्रहः। कार्तिकपूर्णिमा यावदित्यर्थः / जघन्यतः पुनः सप्ततिरात्रिन्दिवानि, (8) क्षेत्रस्थापना। भाद्रपदशुक्लपञ्चम्याः कार्तिकपूर्णिमां यावदित्यर्थः / एवं विधे पर्युषणा- | (8) भिक्षाक्षेत्रम्। कल्पे पूर्वपश्चिससाधवः पुनरस्थितास्ते हि यदि वर्षारात्रो भवति तत एकत्र (10) नवारसविकृतिनिषेधः।। क्षेत्रे तिष्ठन्ति, अन्यथातु विहरन्ति / पूर्वपश्चिमा अप्यन्यतरस्मिन्नशिवाss- (11) द्रव्यस्थापना। दौ कारणे समुत्पन्ने एकतरस्मिन् मासकल्पे पर्युषणाकल्पे वा व्यत्यासितं (12) आहारस्थापनम्। विपर्यस्तमपि कुर्यः। किमुक्तं भवति?-अशिवाऽऽदिभिःकारणे ऋतुबद्ध (13) पानकविधिः। मासस्तूनमधिकं वा तिष्ठेयुः, वषास्वपि तैरेव कारणैश्चतुर्मासमपूरयित्वा- | (14) दत्तिसंख्यया ग्राह्यग्रहणम्। ऽपि निर्गच्छन्ति, पराभावात् तत्रैव क्षेत्रे तिष्ठन्ति। (15) सप्तगृहमध्ये निषेधः। इदमेवाऽऽह (16) उदकाइँण सस्निग्धेन वा कायेनाऽशनाऽऽदिकरणनिषेधः। थेराण सत्तरी खलु, वासासु ठितो उदुम्मि मासा उ। (17) भिक्षरिच्छेद् गृहिपतिकुलम्।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy