SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ पन्जुसवणाकप्प 253 - अभिधानराजेन्द्रः - भाग 5 पज्जुसवणाकप्प पढमे सरणे उवही, ण कप्पती पुव्वगहियअतिरित्ते। अप्पत्ताणं तु गहणं, उवहिस्सा सातिरेगस्स॥६०२।। जइ पदम्समोसरणे कप्पति उवधी घेत्तुं, तो किं कायव्वं ? उच्यतेपुष्वगहित अतिरित्तो उवधी परिभोजः / कथं पुण सो अतिरेगो उवधी धैतव्यो? उच्यते-अप्पत्तेहिं ति खेत्तकाले अपत्तपत्तेहिं चउभंगो कायव्यो / से इससे चउभगाखेत्तओ णामेगे पत्ता नो कालओ 1, कालतो नामेगे पत्ता न खेत्तता 2. एगे खेत्तओ वि कालओ विपत्ता 3. एगे णो खेत्तओणो कालभ पत्ता 4 / इमो पढभभंगो उदुवट्टितो चरिममासकप्पो जत्थकतो अण्णवेना सतीए कारणतो वा, तत्थेव वासं काउमाणो खेत्तलो. इमो ततिरः-गो-अचरिमखेत्तं आसाढ़पुणिमा जाता एते कालतो एत्ताण, खेतता इमोरतियभंगो-जे वरिसखेत्तं आसाढपुण्णिमाए पविट्ठा तेउभएण विपचा असाढपुण्णिम अपत्ताणं अतरे अद्धाणे वद्धमाणाण एवं उभएण वेश्यनाज चरिमभंगा भवति। नि० चू० 10 उ०। (28) अथ यस्मिन्काले वर्षावासे स्थातव्यं यावन्तं वा कालं येना वा विधिना तदेन्दुण्दर्शयतिआसाढपुणिमाए, वासासु य होति अतिगमणं। मगसिरबहुलदसमी-उजाव एक्कम्मि खेत्तम्मि।।५६०|| आषापूर्णिमाया वर्षात्रासप्रायोग्ये क्षेत्रे गमनं प्रवेशः कर्त्तव्यं भवति / तत्र चाऽपवाटतो मार्गशीर्षबहुलदशमी यावदेकत्र क्षेत्रे वस्तव्यम्। एतच चिक्खल्लवर्षाऽऽदिक वक्ष्माण कारणमङ्गी कृत्योक्तम् / उत्सर्गतस्तु कार्तिकपूर्णिमायां निर्गन्तव्यम्। इदमेव भावयतिबाहिट्ठिय वसभेहिं,खेत्तं गाहित्तु वासपाउग्गं / कप्पं कहित्तु वचणे, सावणबहुलस्स पंचाहे 11561 / / स्वाऽऽपानभासकल्पं कृतस्तत्रान्यत्र वा प्रत्यासन्नग्रामे स्थिता वर्षाक्षेत्र वृषभः साधुसामाचारी ग्राहयन्ति, ते च वृषभा वर्षाप्रायोग्यं संस्तारकतृणडगलक्षारमल्लकाऽऽदिकमुपधि गृह्णन्ति, तत आषाढपूर्णिमायां प्रविष्टाः प्रतिपद आरभ्य पञ्चविंशतिभिरहोभिः पर्युषणाकल्पं कथयित्वा प्रावणबहुलञ्चम्या वर्षाकालसामाचार्या स्थापनां कुर्वन्ति, पर्युषण नार्वागिति? अत्रोच्यतेअसिवाइकारणेहिं, अहवा ण वासं सुद्ध आरद्धं / अभिवड्डियम्मि वीसा, इयरेसु सवीतीमासो / / 563|| कदाचित्तत्र क्षेत्रे अशिवं भवेत, आदिशब्दात, राजद्विष्टाऽऽदिकं वा भयमुपजायेत, एवमादिभिः कारणेः / अथवा-तत्र क्षेत्रे न सुष्ट वर्ष वर्षितुमारब्धं,येन धान्यनिष्पत्तिरुपजायते, ततश्च प्रथममेव स्थिता वयमित्युक्ते पश्चादशिवाऽऽदिकारणे समुपस्थिते यदि गच्छन्ति तसो लोको ब्रूयात्-अहो एते आत्मानं सर्वज्ञपुत्रतया ख्यापयन्ति, परं न किमपि जानते, मृषावाद वा भाषन्तेस्थिताः स्म इति भणित्वा संप्रति गच्छन्तीति कृत्वा, अथाशिवाऽऽदिकारणेषु संजातेष्वपि तिष्ठन्ति, तत आज्ञाऽऽदयो दोषाः / अपि च-स्थिता स्म इत्युक्ते गृहस्थाश्चिन्तयेयुः-अवश्यं वर्ष भविष्यति, येनैते वर्षारात्रं स्थिताः, ततो धान्यं विक्रीणीयुः, गृहं वा छादयेयुः, हलाऽऽदीनि वा संस्थापयेयुः / यत एवमतोऽभिवर्द्धितवर्षे विंशतिरात्रे गते, इतरेषु च त्रिषु चन्द्रसंवत्सरेषु सविंशतिरात्रे मासे गते गृहिज्ञातं कुर्वन्ति। अत्थ उ पणगं कारणि-गं जाव सवीसती मासो। सुद्धदसमीठियाण व, आसाढा पुर्णिमा सवणं / / 564|| अत्रेति आषाढपूर्णिमायां स्थिताः पञ्चाहं यावद् दिवा संस्तारकडगलाऽऽदि गृह्णन्ति रात्रौ च पर्युषणाकल्पं कथयन्ति, ततः श्रावणबहुलपञ्चम्यां पर्युषणं कुर्वन्ति। अथाऽऽषाढपूर्णिमायां क्षेत्रं न प्राप्तास्तत एवमेव पञ्चरात्रं वर्षावासप्रायोग्यभुपधि गृहीत्या पर्युषणाकल्पं च कथयित्वा दशम्यां पर्युषणयन्ति / एवं कारणिकं रात्रिन्दिवानां पञ्चकंपञ्चक वर्द्धयता तावन्नेयं यावत् सविंशतिरात्रौ मासः पूर्णः / अथवा-आषाढशुद्धदशम्यामेव वर्षाक्षत्रे स्थितास्ततस्तेषां पञ्चरात्रेण डगलाऽऽदौ गृहीते पर्युषणाकल्पेच कथिते आषाढपूर्णिमायां समवसरणं पर्युषणं भवति, एष उत्सर्गः,शेष काल पर्युषणमनुतिष्ठतां सर्वोऽपवादः / अपवादेऽपि सविंशतिरात्रान् मासान् परतो नातिक्रमयितुं कल्पते, यद्येतावतोऽपि गतवर्षाक्षेत्र न लभ्यते ततो वृक्षमूलेऽपि पर्युषणयितव्यम्। अथ पञ्चकपरिहाणिमधिकृत्य ज्येष्ठकल्पावग्रहप्रमाणमाहइय सत्तरी जहन्ना, असतीणउई दसुत्तरसयं च / जति वासति मग्गसिरे, दस राया तिण्णि उक्कोसा ||565|| इतिरुपप्रदर्शन, ये किलापाढपूर्णिमायां सविंशतिरात्रे मासे गतेपर्युषणयन्ति, तथा सप्तभिर्दिवसान्ति जघन्या वर्षावासावग्रहो भवति, माद्रपदशुद्धपञ्चम्या अनन्तरं कार्तिकपूर्णिमायां सप्ततिदिवससद्भावात्। एषं ये भाद्रपदबहुलदशम्यां पर्युषणयन्तिा तेषामशीतिर्दिवसा मध्यमो वर्षाकालावग्रहः / श्रावणपूर्णिणमाया नवतिर्दिवसाः श्रावणबहुलदशम्यां दशोत्तरं दिवसशतं मध्यम एव वर्षाकालाऽऽवग्रहो भवति। शेषान्तरेषु दिवसपरिमाणं गाथायामनुक्तमपीत्थं वक्तव्यम्-भाद्रपदामावास्या पर्युषणे क्रियमाणे पञ्चसप्ततिर्दिवसाः, भाद्रपदबहुलपञ्चम्यां पञ्चाशीतिः, श्रावणशुद्धदशम्यां पञ्चनवतिः, श्रावणामावास्यां पञ्चोत्तरशतं, श्रावणबहुलपाम्यां पशदशोत्तरं शतम्, आषाढपूर्णिणमायां तु पर्युषिते विंशत्युत्तरं दिवसशतं भवति / एवमेतेषां प्रकाराणामन्यतरेषां वा सममेकक्षेत्रे स्थित्वा कार्तिकचातुर्मासिकप्रतिपदि निर्गन्तव्यम्। अथ एत्थ य अणभिग्गहियं, वीसतिरायं सवीसगं सासं। तेण परमभिग्गहियं, गिहिजायं कित्तिउं जाव // 562 / / अति थावणबहुलपञ्चम्यादौ आत्मना पर्युषितेऽपि अनभिगृहीतमनवधारितं गृहस्थानांपुरतः कर्तव्यम्। किमुक्तं भवति? यदि गृहस्था पृच्छेयुः- आर्या यूयमत्र स्थिता वा, नवेति एवं पृष्ट सति स्थिता वयमवेति सावधारणा न कर्तव्यं किं तु साकारं, यथानाद्यापि कोऽपि निश्चयः, स्थिता अस्थिता वेति / इत्थमनभिगृहीत कियन्तं कालं वक्तव्यम्? उच्यतेयद्यभिवर्द्धितोऽसौ संवत्सरस्ततो विंशतिरात्रिन्दिवानि। अथ चन्द्रोऽसौ, ततः सविंशतिरात्र मास यावदनभिगृहीतं कर्तव्यम् / (तेणं ति) विभक्तिव्यत्ययात्ततः परं विंशतिरात्रात् सविंशतिरात्रमासाद्वोसऽर्द्धमभिगृहीत निश्चित कर्तव्यं, गृहिजातं च गृहस्थानां पृच्छता ज्ञापना कर्तव्या, यथा वयमत्र वर्षाकालं स्थिताः / एतच्चं गृहजातं कार्तिकमासं यावत् कर्तव्यम् / किं पुनः कारणमियति काले व्यतीत एव गृहजातं क्रियते,
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy