________________ पच्छित्त 161 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त वां द्वौ मासौ लब्धौ, तौ च प्रागेव भावितौ / आरोपणाया: पञ्चभिर्भागा यासांता एतद्गापिका गाथा भवन्त्यानुपूर्व्याऽनुक्रमेणाऽन्या अपिज्ञातव्याः। हियते, लब्धा द्वात्रिंशत् / द्विरूपहीना क्रियते, जाता त्रिंशत्, / यथा-"पढमा ठवणा वीसा, चोन्थी आरोवणा भवे तीसा / ठव्वीसा स्थापनामासौ तत्र प्रक्षिप्तावागतंद्वात्रिंशत्प्रतिसेविता मासा / अथात्र कुतो मासेहिं, वीसइराइंदिया झोसो ||1||" इत्यादि / अथानेन प्रकारेण मासास्किंगृहितम् ? उच्यते-द्वौ-द्वात्रिंशत: संचयमासेभ्य: स्थापनामासौ कियत्संख्याका गाथा अनुगन्तव्या? तत आह-(एएणेत्यादि ) एतेन शोध्येते / स्थिता: पश्चात् त्रिंशत् मासा: / तत इयमारोपणा त्रिंशता क्रमेण चत्वारि शतानि पञ्चषष्टानि गाथानां भवन्ति / इयमत्र भावनामासैनिष्पन्ना त्रिंशत्तमा वेति त्रिंशद्भागा: क्रियन्ते, आगत एकैकस्मिन् विंशिका स्थापनाममुञ्चता पञ्च, पञ्च आरोपणायां प्रक्षिप्ता तावन्नेतव्यं भागे एकैका मासाः / तत्र प्रथमतो भाग: पञ्चदशभिर्गुण्यते, जाता: पञ्चदश, यावदन्तिमा आरोपणा। एतासु च संचयमासाऽऽनयनाय प्रागुक्तकरणएष एकोनत्रिंशत् पञ्चभिर्गुण्यते, जातं पञ्चचत्वारिंशं शतम्। उभयमीलने लक्षणं प्रयोक्तव्यम् / तद्यथा-अशीतात् दिवसशतात् प्राक् स्थापनापष्ट शतम् 160 / अत्र स्थापनादिवसा विंशतिः प्रक्षिप्ता, जातमशीत ऽऽरोपणादिवसा: शोधयितव्याः। ततो यच्छेषमवतिष्ठते तस्याधिकृताया शतम्, आगतमत्र द्वाभ्यां स्थापनीकृताभ्यां मासाभ्यां दश दश दिवसा आरोपणाया भागो हर्तव्यः, तत्र यदि शुद्धं भाग न प्रयच्छति, ततो यावता गृहीता: एकस्मात् पञ्चदश, शेषेभ्यः पञ्च पश्चेति / एवं सर्वत्र भावनीयम्। प्रक्षिप्लेन परिपूर्णो भाग: शुद्धयति, तावन्मात्री झोषः प्रक्षेपणीयः / तत्र प्रथम स्थाने यावती प्रथमा स्थापना, यावती व प्रथमाऽऽरोपणा, तत्प्रक्षेपानन्तरं च भागे हृते ये लब्धा मासास्ते यतिभिर्मासैरारोपणा यावन्तश्च तत्र संचयमासास्तदेतत्प्रतिपादयति निष्पन्ना ततिभिर्गुणयितव्याः, तत: स्थापनाऽऽरोपणामासा अपि तत्र पढमा ठवणा वीसा, पढमा आरोवणा भवे पक्खो। प्रक्षिप्यन्ते, तत: समागच्छति प्रतिसेवितमासपरिमाणमिति कुतो तेरसहिं मासेहिं, पंच उ राइंदिया झोसो ||16| मासात् किं गृहीतमित्यस्यामपि जिज्ञासायां संचयमासेभ्यः प्रथम प्रथमे स्थाने प्रथमा स्थापना विंशिका विंशतिदिना,प्रथमा चाऽऽरोपणा स्थापनामासा: शोधयितव्याः, ततः शेषा ये मासास्तिष्ठन्ति ते यतिभिर्माभवति पक्ष: पक्षप्रमाणा / एषा स्थापनाऽऽरोपणा च त्रयोदशभिमसि सैर्निष्पन्ना यत्संख्याका वा आरोपणा तावन्तो भागा: कर्तव्याः / तत्र निष्पन्ना। तथा एषाऽऽरोपणा अकृत्स्ना , ततोऽवश्यमस्यां झोषोऽभूदिति प्रथमो भाग: पञ्चइशभिर्गुणयितव्य:, शेषा: सर्वे ऽपि पञ्चभिर्गुणनीयाः / झोषपरिमाणमानम्, पञ्चरात्रि-न्दिवानि झोषः / एतद्विशया भावना प्रागेव एते सर्वेऽपि दिवसा एकत्र मीलयितव्याः, यश्च झोषः प्रक्षिप्त: स शोधयितव्यः / तत: स्थापनादिवसा: प्रक्षेपणीयाः। आगतफलमप्येवं कृता, न भुयोऽपि क्रियते / अधुना प्रथमस्थाने एव प्रथमस्थापनायां कथानोयम्-यतिभिर्दिवस: स्थापनामासो निष्पन्नस्तति दिवसा: द्वितीयाऽऽरोपणा षावधिना भवति, यावद्भिश्च संचयमासौ: स्थापनाऽऽ स्थापनीकृतेभ्यो मासेभ्य: प्रत्येकं गृहीता:, यावन्तश्च मासा: पञ्चदशरोपणा च निष्पन्ना, तदेतत्प्रतिपादयति भिर्गुणितास्तावद्भः पञ्चदश पञ्चदश, शेषेभ्य: पञ्चपञ्चेति, एवं पञ्चविंशिपढमा ठवणा वीसा, विइया आरोपणा भवे वीसा। कायामपि स्थापनायां पाक्षिक्यादश आरोपणा द्रष्टव्या, यावच्चरमा अट्ठारस मासेहि, एसा पढमा भवे कसिणा।।२००|| पञ्चपञ्चाशदिनशतमाना:, त्रिंशत्कायां स्थापनायां पाक्षिक्यादय प्रथने स्थाने प्रथमस्थापना विंशतिर्द्वितीया आरोपणा भवेदिशिका आरोपणा याचत्पञ्चाशद्दिनशतममना। एवंतावद्यावचरमाया स्थापनाया विंशतिदिना / एषा स्थापना आरोपणा च निष्पन्नाअष्टादशभिर्मासैरेषा पञ्चषष्टदिनशतमानायां पाक्षिक्येकाऽऽरोपणा / एतासु च पूर्वभणितेन चाऽऽरापणा कृत्स्ना प्रथमा च सर्वासा कृत्स्नाऽऽरोपणानामिति / प्रकारेण चत्वारिं शतानि पशषष्टानि गााथानां कर्त्तव्यानि। इति प्रथम एतद्विषयाऽपि भावना प्रागेव कृतेतिन भूयः क्रियते। स्थापनाऽऽरोपणास्थानं समाप्तम्। संप्रति प्रथम स्थाने प्रथमायां यावद्दिना तृतीया आरोपणा, यतिभिश्च संप्रति द्वितीय स्थापनाऽऽरोपणास्थानं संचयमासस्ते उभे अपि निष्पन्ने तत्प्रतिपादयति प्रतिपिपादयिषुरित्याहपढमा ठवणा वीसा, तइया आरोवणा उ पणवीसा। तेत्तीसंठवणपया, तेत्तीसाऽऽरोवणाएँ ठाणाई। तेदीसा मासेहि, पक्खो उतहिं भवे झोसो // 201|| ठवणाणं संवेहा, पंचेव सया उएगट्ठा॥२०३|| प्रथमस्थाने एव प्रथमा स्थापना विंशतिदिना, तृतीया चाऽऽरोपणा द्वितीय स्थाने त्रयस्त्रिंशत्स्थापनापदानि, त्रयस्त्रिशचाऽऽरोपणाया: पञ्चविंशतिदिना। एषा प्रथमा स्थापना तृतीया चाऽऽरोपणा त्रयोविंशति स्थानानि पदानि / एतच्च प्रागेव भावितमिति न भूयो भाव्यते। संप्रति मा निष्पन्ना ! इयमप्यकृत्स्नाऽऽरोपणा इति झोषोऽऽभूत्, अतो झोष- संवेधपरिमाणमाह (ठवणाणमित्यादि) स्थापनानामारोपणाभिः सह परिमाणमाह तृतीयायामारोपणायां झोष इति शेषस्थापनाऽऽरोपणानां संवेधा: सर्वसंख्यया भवन्ति पञ्चशतान्येकषष्टानि एकषष्ट्यधिकानि दिनपरिमाणे संचयपरिमाणे वाऽतिदेशपरिमाणमाह 561 / कथमेतदवसातव्यमिति चेत् ? उच्यते-हसंवेधसंख्याऽऽनयनाय एवं एयागमिया, गाहाओ हॉति आणुपुवीए। प्रागुक्ता 'गच्छोत्तरसांवग्गे'' इत्यादि करणगाथा। गच्छश्चात्र त्रयस्त्रिंशत्। एएण कमेण थवे, चत्तारि सया उ पण्णट्ठा॥२०२।। तथा गच्छाऽऽनयनाय पूर्वसूरिप्रदर्शितयं करणगाथा-- एवमुक्तेन प्रकारेण एषाऽनन्तरोदितो दिनमानाऽऽदिलक्षणोगम: प्रकारो | ठवणाऽऽरोवणविजुया, छम्मासा पंचभागभइया जे।