SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ पच्छित्त 160 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त तान्यपसार्यन्ते, जातमशीतं शतम् / मतान्तरेण तु ते दश मासा एकभागीकृता: पञ्चदशभिर्गुण्यन्ते, जातं पञ्चाशं शतम् 150 / ततः स्थापनादिवसा विशतिरारोपणादिवसा: पञ्चदश प्रक्षिप्यन्ते, जातं पञ्चाशीतं शतम् 185 / पञ्च दिनानि झोष इति तानि ततोऽपनीयन्ते, जातमशीतं दिवसशतम, आगतमत्रद्वाभ्यां स्थापनीकृताभ्यां मासाभ्यां दश दश दिनानि गृहीतानि, शेषेभ्यस्त्वेकादशमासेभ्स: पञ्चदश पञ्चदश दिनानि, केवलं पञ्चदिनानि झोषीकृतानि तथा विशिकायां स्थापनायां विशिकायां चाऽऽरोपणायामष्टादश संचयमासाः, तेभ्यो द्वौ स्थापनामासावपनीती, जाता: षोडश, ततोऽत्राऽऽरोपणा द्वसभ्या मासाभ्यां निष्पन्नेति षोडश द्वाभ्यां भागाभ्यां क्रियन्ते, एकतोऽप्यष्टावधः, तत्रोपरितनमाद्यं भणन्ति, "पंचगुणमिति वचनात् पञ्चदशभिर्गुणयेत्, जातं विंश शतम 120 / अधस्तनास्त्वष्टौ, "सेसं च पंचगुणियं " इति शतवचनत: पञ्चभिर्गुण्यन्ते, जाताश्चत्वारिंशत् 40 / उभयमीलने जात षष्ट शतम्,१६० / अत्र स्थापनादिवसा विंशतिः प्रक्षिप्ता, जातमशीत शतम्, आगतमत्र द्वाभ्यां स्थापनामासाभ्यां दश दश रात्रिन्दिवानि गृहीतानि, अष्टाभ्यो मासेभ्य: पञ्चदश पञ्चदश, अन्येभ्यस्त्वष्टाभ्यः पञ्च पञ्चेति / तथा विशिकायां स्थापनायां पञ्च, विशिकायां चाऽऽरोपणाया त्रयोविंशतिः संचयमासा तेभ्यो द्वौ स्थापनामासौ शोधितौ, जाता पश्चादे कविंशतिः, अत्राऽऽरोपणा त्रिभिर्मासैनिष्पन्नेति कृत्वा ते एकविंशति: संचयमासारित्रभागाः क्रियन्ते, जातास्त्रय: सप्तका: पुजाः / तत्र प्रथमे सप्तति पञ्चगुणमिति वचनात् पञ्चदशभिर्गुण्यन्ते, जातं पश्चोत्तरं शतम्। अत्र पक्षो झोष इति पञ्चदश शोध्यन्ते, जाता नवति: 60 / शेषौ च द्वौ भागौ सप्तकौ सेस च पञ्चगुणमिति वचनात् प्रत्येक पञ्चभिर्गुण्यन्ते, जाता उभयत्र प्रत्येकं पञ्चत्रिंशत्, उभयमीलने जाता सप्ततिः, सा पूर्वराशी प्रक्षिप्ता, जातं षष्ट्यधिकं शतम् 160 / अत्र विंशतिः स्थापनादिवसा: प्रक्षिप्ताः, जातमशीतं शतम्, आगतमत्र द्वाभ्यां स्थापनकृिताभ्यां मासाभ्यां दश दश वासरा गृहीता सप्तभ्यो मासेभ्य: पञ्चदश, चतुर्दशेभ्यो मासेभ्यः पञ्च पञ्च पञ्चदश वासराश्वझोषीकृता इति, एवं सर्वत्र भावनीयम्। तदेव या स्थापना आरोपणा च यतिभिर्मासै: प्रतिसेवितैर्निष्पन्न, यस्या चस्थापनायामारोपणायां च संचयमासाना मध्ये यतो मासात् यत् गृहीतं / तदेतत्सर्व प्रतिपादितम्। अधुना यत: स्थापनाया आरोपणायाश्च मासाऽऽनयनाय करणमुक्तं, "दिवसा पंचहिं भइया' इत्यादि तत्प्रथमस्थान एव सर्वाऽऽत्मना व्यापि, न द्वितीयाऽऽदिषु स्थानेषु, तेषु क्वचित्तदप्यस्ति, क्वचिदन्यथाऽपि, ततस्तत्रोभयं विवक्षुः प्रथमतस्तावत्तदेव करणमाहदिवसापँचहि भइया, दुरूवहीणा य ते भवे मासा। मासा दुरूवसहिया, पंचगुणा ते भवे दिवसा / / 164 / / अस्या व्याख्या पूर्ववत्॥१६॥ जत्थ य दुरूवहीणं, न होज भागं च पंचहिं दिखा। तहिं ठवणरूवणमासो, एगो उ दिणा उ ते चेव / / 165 / / यत्र पुन: स्थापनासु आरोपणासु च पञ्चदिनाऽऽदिकासु पञ्चभिर्भगे हृते यल्लब्धं तद् द्विरूपहीन न भवेत्। पञ्चदिनाऽऽदिकासु नवदिनपर्यन्तासु द्वयोरेव रूपयोरसंभवात्, दशदिनाऽऽदिकासुतु चर्तुदशदिनपर्यन्तासुद्धिरूपही नतायां शून्यताऽऽपत्ते / यदि वायासु स्थापनास्वारोपणासु चैकदिनाऽऽदिषु चतुर्दिनपर्यन्तासु पञ्चभिर्भगमुपरितनो राशिन दगधः, स्तोकत्वात्, तत्रतासु स्थापनास्वारोपणासु चैको मासो द्रष्टव्य / (दिष्ठा उ ते चेव त्ति) दिनान्यपि तान्येव यान्युपात्तानि, न पुनर्माससंख्यां द्विरूपसहितां कृत्वा पञ्चभिश्च गुणयित्वा दिनान्यानेतव्यानीति भावः। अथ कियन्तो दिवसा: स्थापनासामारोपणायां च प्रागुक्तकरणमन्तरेणैवमेवैकस्मात् मासात् प्रतिपत्तवया:? तत आहएक्कादीया दिवसा, नायव्वा जाव होंति चउदसओ। एकातो मासाओ, निप्पना परतो दुगहीणा / / 196|| एकस्मात्मासात् निष्पन्ना दिवसा एकाऽऽदयोक ज्ञातव्याः, यावचतुर्दश भवन्ति। किमुक्तं भवति? एकदिनाऽऽदिकाश्चतुर्दशदिनपर्यन्ता: स्थापना आरोपणाच दिवसा: "पंचहि भइया' इत्यादिकरणप्रयोगमन्तरेणैवमेट एकस्मात् मासात् प्रतिपत्तव्या इति (परतो दुगहीण त्ति ) परत पञ्चदशदिनाऽऽदिकासु स्थापनास्वारोपणासु च 'दुगहीण त्ति'' पदैवदेखें पदसमुदायोपचारात् ‘दिवसा पंचहिँ भइया दुरूवहीणा'' इति करण' मासा: प्रत्येतव्याः। अत्रैव प्रकारान्तरमाहजइ वा दुरूवहीणे, कयम्मि होज्जा जहिं तु आगासं / तत्थ वि एगो मासो, दिवसा ते चेव दोण्हं पि।।१६७।। यति वेति प्रकारान्तरे, तच्च प्रकारान्तरमिदमपूर्व दशदिनाऽऽदिकाम चतुर्दशदिनपर्यन्तासु द्विरूपहीनताया एवासंभवतएको मास उक्तो दर्द वा भवतु तत्र द्विरूपहीनता, तथाऽप्येतत्करणवशात्तत्रैको मासः प्रतिपत्तवय इति / तदेव करणमाह- (दुरूवहीणे इत्यादि) यत्र यस दशदिनाऽऽदिकासु चतुर्दशदिनपर्यन्तासुपञ्चभिर्भगे हृते यल्लब्धं तस्मिन द्विरूपहीने कृते भवेदाकाशं शून्यम्, तत्राप्येको मासो द्रष्टव्य दिवस अपि द्वयीनां स्थापनाऽऽरोपणानांत एवाऽऽज्ञया ये उपात्ता न तु प्राणुककरणवशतो माससंख्यात अनेतव्या इति भावः। अथ यत्रोत्कष्टा स्थापनाऽऽरोपणाभ्यामेव षण्णां मासानां परिपूण भवनात् "ठवणारुवणादिवसे, माणा उ विसोहइत्तु जं सेसं / " इत्यादिकरणं प्रवर्तते, तदप्रवृत्तौ च कथं संचयमाससंकलनं कर्तव्यम्। तत आहउक्कोसारुवणाणं, मासा जे होंति करणनिट्ठिा। ते ठवणातासजंया, संचयमासाओं सव्वासिं / / 168|| सर्वासामुत्कृष्टानामारोपणानां ये मासा भवन्ति करणनिर्दिष्टाः, "दिल्स पंचहि भइया 'दत्यादिना आरोपणाकरणेन निर्दिष्टाः, ते स्थापनामासयुता स्थापनाया ये करणवशतो लब्धमासास्तद्युक्ताः, संचयमांसा द्रष्टव्या.। यह विशिकायां षष्टदिनशतायामारोपणायां द्वात्रिंशन्मासा. तथाहि-स्थापना /
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy