SearchBrowseAboutContactDonate
Page Preview
Page 1598
Loading...
Download File
Download File
Page Text
________________ भीय 1560 - अभिधानराजेन्द्रः - भाग 5 मुकुंडण भीतस्य च यद्भवति तचतुर्थभावनामधिकृत्याऽऽह इह लोकापायानाजनिगृहप्रभृतीन, परलोकापायान् नरकगमनाऽ5न भाइयव्वं, भीयं खु भया अइंति लहुयं, भीओ अवितिजओ दीन् संभावयन भाविनो मन्यमानो वर्ततेन प्रवर्तते, पापे हिंसाऽनृताऽऽदौ, मणूसो, भीओ भूतेहिं विघेप्पेज्जा, भीओ अण्णं पि हु भेसेजा, तथा विभेत्युत्त्रस्यत्ययशः कलङ्कान्निजकुलमालिन्यहेतोरतोऽपि कार - भीओ तवसंजमं पिहु मुएज्जा, भीओ य भरं न नित्थरेजा, सप्पु- णात् पापेन वर्तते, ततस्तस्मात्कारणात, खलुरवधारणेस चोपरिष्टारिसनिसेवियं च मग्गं भीतो न समत्थो अणुचरिउं, तम्हा न त्संभत्स्यते, ततो धर्मा) धर्मयोग्यो भीरुरेव, विमलयत् / ध० 20 / भातियव्वं, भयस्स वा वाहिस्स वा रोगस्स वा जराए वा मच्चु- (तत्कथा 'विमल' शब्दे) शतावर्याम्, शपतदिकायाम्, छायायाम, स्स वा अन्नस्स वा एवमादियस्स एवं घेजेण भावितो भवति योषिति च / स्त्री०। भययुक्तायां योषिति, वाच०। अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चजवसंपण्णो॥४।। | भीरुय त्री० (भीरुक) भयशीले, "एगे ओमाणभीरुए।" उत्त० 27 अ०। न भेत्तव्यं न भयं विधेयमिति, यतः भीतं भयार्त्त प्राणिनं खुरिति "संगामम्मि व भीरुया।' सूत्र० १श्रु०३ अ० 130 / वाक्यालङ्कारे, भयानि विविधा भीतयः (अइंति त्ति) आगच्छन्ति, किंभूतं भीसणय त्रि०(भीषणक) भयकारके वस्तुनि, 'घोरा दारुण-भासुरभीतम? (लहुयं ति) लघुकं सत्त्वसारवर्जित्वेन तुच्छ, क्रियाविशेषण भइरव-भीलुक-भीम-भीसणया।" पाइ० ना० 65 गाथा। चेदं, तेन लघुकं शीघ्रं, तथा भतोऽद्वितीयः,सहायो न भवतीत्यर्थः / भीसय पु०(भीष्मक) 'भिप्फय' शब्दार्थे , ज्ञा०१ श्रु०१६ अ०। मनुष्यो नरः, तथा भीतो भूतैर्वा प्रतैर्गृह्यते अधिष्ठीयते, तथा भीतोऽन्यमपि भेषयेत्, तथा भीतः तपः प्रधानः संयमस्तपरसंयमस्तमपि, मुंजण न०(भोजन) समुद्देशने, बृ० 1303 प्रक०। हुरलङ्कारे, मुश्चेत् त्यजेत्, अलीकमपि ब्रूयादिति हृदयम्। अहिंसाऽऽदि मुंजमाण त्रि०(भुजान) भोजनं कुर्वति, प्रा०४ पाद / आचा०। सूत्र०। रूपत्वात् संयमस्य, तथा भीतश्च भरं न निस्तरेत, तथा सत्पुरुषनिषेवित पिं०। प्रज्ञा०। अनुभवति च। ज०१ वक्ष०ा स्था०। च मार्ग धर्माऽऽदि-पुरुषार्थोपायं भीतो न समर्थोऽनुचरितुमासेवितुं, यत *भुञ्जत् त्रि। पालयति, दश०५ अ०१ उ०। एवं तस्मात्, (न भाइयव्व ति) न भेत्तव्यं (भयस्स वत्ति) भयहेतो ह्यात् मुंजिऊण अव्य०(भुक्त्वा) भोजनं कृत्वेत्यर्थे , प्रश्न०५ आश्र० द्वार। दुष्टतिर्यन्मनुष्यदेवाऽऽदेः, तथा आत्मोद्भवादपि, नेत्याह-(वाहिस्सव __ससागरं भुंजिऊण वसुहं / '' प्रश्न० 4 आश्र० द्वार। त्ति) व्याधेः क्रमेण प्राणापहारिणः कुष्टाऽऽदेः रोगाद्वाशीघ्रतरप्राणाप- मुंजित्ता अव्य०(भुत्का) भुत्केत्यर्थ, स्था० 3 ठा० 2 उ०) "भुंजित्ता हारकाच, ज्वराऽऽदेः जराया वा मृत्योर्वा अन्यस्माद्वा तादृशाद्भयोत्पाद- खलु तहा अभुजित्ता।" स्था०३ ठा०२ उ०। कत्वेन व्याध्यादिसदृशादिष्टवियोगादेकस्मादिति / वाचनान्तरे मुंजिय अव्य०(भुक्त्वा) भोजनं कृत्वेत्यर्थे , स्था० 3 ठा०२ उ०। इदमधीतम्-अन्यस्मादा। एवमादीति। एतन्निगमनायाऽऽह-एवं धैर्येण भुंजियध्व त्रि०(भोक्तव्य) भोजनीये वस्तुनि, "एवं भुंजियव्व।" भ०२ सत्त्वेन भावितो भवत्यन्तरात्मा जीवः / किम्विध इत्याह-(संययेत्यादि) श०१उ०। पूर्ववत् / / 4 / / प्रश्न० 2 संव० द्वार / भीतमुत्त्रस्तमानसं यद् गीयते तद् मुंड (देशी) शूकरे, देवना० 6 वर्ग 106 गाथा। भीतम्। गेयदोषभेदे, अनु०। किमुक्तं भवति-यदुत्त्रस्तेन मनसा गीयते *मुंडीर (देशी) शूकरे, दे०ना०६ वर्ग 106 गाथा। तद्रीतपुरुषनिबन्धनात् तद्धर्मानुवृत्तत्वाद् भीतमित्युच्यते / जी०३ प्रति०४ अधि०। जंग भुंभल न०(भुम्भल) मद्यस्थाने, कर्म०१ कर्म० / भीयपरिस त्रि०(भीतपर्षत्) भीता चकिता पर्षद्यस्य स भीतपर्षद्। वृ० भुंभलय पुं०(भुम्भलक) शेखरके, उपा०२ अ०। 1302 प्रक० / उग्रदण्डे, व्य० 1 उ०। आजैकसारतया यस्य भृकुटि भुअ पुं०(भुज) बाहौ, "भुआ बाहू।' पाइना० 251 गाथा। मात्रमपि दृष्टा परिवारः सर्वोऽपि भयेन कम्पमानस्तिष्ठति न च क्वचि- भुअंग पुं०(भुजङ्ग) सर्प, पाइना० 31 गाथा। दन्याये प्रवृत्तिं करोति। बृ० 1302 प्रक०। भुअंगम पुं०(भुजङ्गम) नागे, पाइ०ना०३१ गाथा। भीरु त्रि०(भीरु) भी-क्रुः / भयशीले, स्था०४ ठा०२ उ०। आचा०। ध०। | मुअमूल न०(भुजमूल) हस्तमूले, "कक्खा भुअमूलं / '' पाई० ना० बृ० / दर्शक। सूत्र०। ऐहिकाऽऽमुष्मिकापायेभ्यस्त्रसनशीले च, स हि / 251 गाथा। कारणेऽपि सति न निश्शकमधर्मे प्रवर्त्तते। प्रव० 236 द्वार। ध०।। भुअय पु०(भुजग) नागे, "उरओ अही भुअंगो, भुअंगमो पन्नओ फणी भीरुगुणा धर्मरत्ने यथा भुअयो।" पाइ०ना०३१ गाथा। इहपरलोयावाए, संभावंतो न वट्टए पावे / मुकुंडण न०(भुकुण्डन) उर्दूलने, "गायाइं भुकुंडेति।'' उर्दूलयति। बीहइ अजसकलंकातो खलु धम्मारिहो मीरू / / 13 / / भ०६ श०३३ उ०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy