SearchBrowseAboutContactDonate
Page Preview
Page 1597
Loading...
Download File
Download File
Page Text
________________ भीमकुमार 1586 - अभिधानराजेन्द्रः - भाग 5 भीय अथ पटहभेरिझलरि-कंसालकमुख्यतूर्यशब्दौघः। कमलपुरे अत्थाण-ट्ठिएण सुणिओ नरिदेण // 221 / / तदनु नृपो मन्त्रिजन, पप्रच्छ किमद्य कस्य जिनसुमुनेः / वरनाणं उप्पन्नं, जं सुव्वइ अमरतूररवो।।२२२|| यावद् विमृश्य सम्यक्, मन्त्रिजनः प्रतिवचः किमपि दत्ते। तग्गामसामिणेवं, राया वद्धाविओ ताव / / 223 // बहुदेवीदेवयुतः, प्राप कुमारः प्रभो मम ग्रामे। तेणं जिणिंदभवणे, महूसवो एस पारद्धो // 224 // दत्त्वा निजाङ्गलग्ना-मलड्कृति मुकुटवर्जिता तस्मै। वुत्तो वित्ती रन्ना, भणेसु सामंतमाइजण // 225 / / संवहति येन सर्वः, प्रगे कुमारस्य सम्मुखं गन्तुम्। कारेसु हट्ठसोह, चसो वितह कारए सव्वं / / 226|| प्रातश्च प्रीतमनाः, सपरिजनः सम्मुखं ययौ राजा। आगच्छतो कुमरो, दिट्ठो गणयम्मि इंदु व्व / / 227|| उत्तीर्य वरविमाना-ननाम भीमो नृपस्य पदकमलम्। जणणीपमुहजणस्सय, अन्नाण वि कुणइ जहजुरगं // 228 / / जनकाऽऽदेशात् करिवर-मध्याऽऽरूढोऽथ बुद्धिलसुतोऽपि। निवनियपिउपभिईणं, जहोचियं कुणइ सव्वेसिं / / 226 / / हृष्टन सचिवसूनु-(मोऽश्वस्य पृष्ठतोऽध्यासि। अह सह पिउणा पत्तो, धवलहरे भीमवरकुमरो॥२३०।। भुक्तोत्तरं च राजा, भीमस्याप्रच्छि चरितमतिरुचिरम् / जंजह वित्तं तं तह, साहइ सव्वं पि मंतिसुओ॥२३१।। अत्रान्तरे च कथितं, हरिवाहननरपतेः कृताञ्जलिभिः / उजाणपालएहि, अरविंदमुणिंदआगमणं // 232 // अथ सपरिकरो राजा, तत्र ययौ प्रमुदितो गुरुन्नत्वा। निसियइ उचियट्ठाणे, तो धम्म परिकहइ सूरी // 233 / / भो भव्या एष भवः, श्मशानतुल्यः सदाऽप्यशुचिरूपः। विलसिरमोहपिसाओ, परिभमिरकसायगिद्धउलो // 234 / / दुर्जयविभवपिपासा-परिसर्पत्सततशाकिनीसंघः। अइउग्गरागपावग-डज्झंतपभूयजणदेहो।।२३५।। दुर्द्धरमारविकार-ज्वालामालाकरालदिक्चक्रः / पइसमयपसप्पिरगुरु-पओसधूमेण दुप्पिच्छो।।२३६।। मिथ्यात्वभुजगसंस्थिति-रशुभाध्यवसायभीषणकरङ्कः। निहियबहुनेहथंभो, भमंतसुमहंतभूयगणो॥२३७|| सर्वत्र लोककलह-स्फुटदुच्चैःस्थालिकासमूहश्च / सुट्वंतविविहउब्वे-यजणगकारुन्नरुन्नसरो॥२३८॥ स्थानस्थाननिवेशित-धनसंचयभरमकूटसंछन्नः। किण्हाइअसुहलेसो, सुहगिद्धिसियालिविकरालो / / 236 / / अतिदुस्सहविविधाऽऽप-निपतबहुशकुनिकानिकरौद्रः। निजकरगरंतदुजण-रिद्धो अन्नाणमायगो // 240 / / विषयविषपङ्कमग्नः, प्राणिगणस्त भयश्मशानेऽत्र। पडियाण जीवाण, कत्तो सुमिणे वि अस्थि सुहं॥२४१॥ यदितु सुचरित्रसुतपो, ज्ञानसुदर्शनमहाभटांश्चतुरः। उत्तरसाहगरूवे-ण ठाविउंचउदिसि कमसो॥२४२।। धृत्वा सुसाधुमुद्रां, जिनशासनमण्डले समुपविश्य। दाउ पयत्तेण दढं दुर्भयसिक्खासिहाबंध // 243|| मोहपिशाचप्रभृती-नपास्य सर्वानभीष्टविघ्नकृतः। अक्खुहियमाणसे हिं, निरुदइंदियपयारेहिं // 244 / / अव्यग्रं द्रव्यगः, सामाचारीविचित्रकुसुमभरैः। सिद्धतमंतजावो, कीरइ विहिणा तहेव तओ // 24 // मनईहितान्यसुमता, संपद्यन्ते समस्तसौख्यानि। पगरिसपत्ते य जसे, सा लब्भइ निव्वुई परमा।।२४६॥ इति हरिवाहननृपति-र्भावार्थयुतं विबुध्य गुरुवचनम्। भीसणसंसारमुसा-णवासओ सुबहु वीहतो।।२४७।। साम्राज्य भीमसुते, विन्यस्यानेकलोकसंयुक्तः। भवपेयवणुलंघण-पवणं दिक्खं पवजेइ // 248 // एकादशाङ्गधारी, सुचिरं परिपालितामलचरित्रः / सो रायरिसी पत्तो, तिहुणसिहरष्टियं ठाणं // 246 / / भीमनरेन्द्रेऽपि चिरं, कुर्वन् जिनशासनोन्नतीः शतशः। परहियकरणिकरई, नीईइ पसाहए रज्जं // 250 / / अन्येधुर्भवकारा-गारादुद्विग्नमानसः पुत्रम्। रखे ठवित्तु गिण्हिय, दिक्खं भीगो गओ मुक्खं / / 251 // " "इति हि भीमकुमारसुवृत्तक, मनसिकृत्य चमत्कृतिकारकम्। परहितार्थकृतः कृतिनो मुदा, भवत भावितजैनमताः सदा / / 252 // " ध० 20 १अधि०२० गुण / मीमट्टहास पुं०(भीमाट्टहास) रौद्रे अट्टहासे, आ० क० 110 / भीमदरिसणिज्ज त्रि०(भीमदर्शनीय) भीमं यथा भवतीत्येवं दृश्यते यः स भीमदर्शनीयः / रौद्रं यथा भवति तथा दृष्टव्ये, ज्ञा०१ श्रु०१ अ०। भीमदेव पुं०(भीमदेव) चालुक्यवंशोद्भवे अणहिलपाटनपत्तनस्थे स्वनामख्याते गुर्जरधरित्रीनाथे, तदाज्यकाल एव मालवराजेन पार्श्वनाथप्रतिमा भना, ततो रामदेवश्रावकेण पुनरुद्धृत्य स्थापिता कोकापार्श्वनाथ इति प्रसिद्धि गता। ती०३६ कल्प। भीममुक्कट्टहास पुं०(भीममुक्ताट्टहास) भयावहकृताट्टहासे, उपा० २अ०) भीमरुव त्रि०(भीमरूप) रौद्राऽऽकारे, 'भीमरुवेहिं अक्कमित्ता।" प्रश्न 1 आश्रद्वार। भीमसेण पुं०(भीमसेन) युधिष्टिरानुजे पाण्डुसुते, आचा०१७०४ अ०१ उला आ०म०। अतीतायामुत्सर्पिण्यां जम्बूद्वीपभारतवर्षभवे स्वनामख्याते कुलकरे, स्था०१०टा०1 साभाविनिस्वनामख्याते प्रतिवासुदेवेसा वैयाकरणभेदेच!कल्प०१अधि०१क्षण। कर्पूरभेदेचा वाचा भीमसोम पुं०(भीमसोम) द्विबामणिमन्दिरनगरस्थयोः स्वनामख्या तयोः कुमारयोः ध०र० (भीमसोमयोः कथा 'अक्खुद्द' शब्दे प्रथमभागे 150 पृष्ठे गता।) भीमागार त्रि०(भीमाकार) भयजनकाकृती, भ०३ श०२ उ०। भीमासुर न०(भीमासुर) लौकिकश्रुतभेदे, अनु०। भीय त्रि०(भीत) भी-क्तः। जातभये, भ०३ श०१ उ०। प्रव०। जं०। प्रश्नः। भीतो भयाऽऽतः। प्रश्न०२ सम्ब० द्वार। 'निचं भीएण तत्थेण! उत्त०१६ अ०। ज्ञा०।०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy