SearchBrowseAboutContactDonate
Page Preview
Page 1563
Loading...
Download File
Download File
Page Text
________________ भासापय 1555 - अभिधानराजेन्द्रः - भाग 5 भासासमिइ (11) अथ ग्रहणाऽऽदेर्जघन्यमुत्कृष्ट च कालमानम्। भासापय न०(भाषापद) भाषावक्तव्यताप्रतिबद्ध प्रज्ञापनाया एकादशे (12) यद्यप्यौदारिकाऽऽदिशरीरपञ्चकभेदावतायः पञ्चविधः, तथाऽपि पदे,प्रज्ञा०१ पद०। त्रिविधेनैव कायेन वागद्रव्यग्रहणमिति समर्थनम्। भासारहस्स न०(भाषारहस्य) भाषावक्तव्यढाप्रतिबद्धे वन्थभेदे, प्रति०। (13) औदारिकाऽऽदिशरीरवता भाषां गृह्णता मुञ्चता वा मुक्ता सती भाषा धo कियत् क्षेत्र व्याप्नोति? इति प्ररूपणम्। भासारिय पुं०(भाषाऽऽर्य) भाषाऽऽर्ये, प्रज्ञा० 1 पद / (तेषां भेदाः (14) तत्र शब्दद्रव्याणां भेदः। 'आयरिय' शब्द द्वितीयभागे 336 पृष्ठे गताः) (15) शिष्यस्य वागविनयविधानम् / भासालद्धिय पुं०(भाषालब्धिक) भाषालब्धिमति, विशे०। (16 : अवाच्या भाषा। भासावग्गणा स्त्री०(भाषावर्गणा) भाषाप्रायोग्यवर्गणायाम, पं० सं० 5 द्वार। (57) कृचिद् व्यवहारे प्रक्रान्ते पृष्टोऽपृष्टो वा कथं बूयात कथं वा नेति निरूपणम्। भासाविजय पुं०(भाषाविचय) भाषा सत्याऽऽदिका तस्या विचयो निर्णयो भाषाविचयः। भाषानिर्णय, भाषानिर्णयोपेते दृष्टिवादे च। स्था०१० ठा०। (18) वाक्यशुद्धिफलम्। * भाषाविजय पुं० भाषाया वाचो विजयः समृद्धिर्यस्मिन् सभाषाविजयः / (16) भाषावक्तव्यता षोडशवचनविधिगता च भाषा। दृष्टिवादे, स्था० 10 ठा० (20) शब्दस्य कृतकत्वाऽऽविष्करणम्। भासाविसारय पुं०(भाषाविशारद) संस्कृतप्राकृताऽऽदिभाषानि(२१) भाषणदिधिनिरूपणम्। पुणे, "अट्ठारसदेसीभासाविसारए।" औ०। (22) सति कारणे भाषणविधिः। भासासह पुं०(भाषाशब्द) भाषापर्याप्तिनामकर्मोदयाऽऽपादितो जीवः (23) प्रतिश्रुतदृष्टान्तोपेतं भाषाद्वारम्। शब्दः भाषाशब्दः / तस्मिन्, स्था०२ ठा०३ उ०॥ भासागुण पुं०(भाषागुण) हितमितदेशकालासंदिग्धभाषणाऽऽदिके, सूत्र० "भासासद्दे दुविहे पण्णत्ते / तं जहा- अक्खरसंबद्धे चेव, 2 श्रु०६ अ० नोअक्खरसंबद्धे चेव।" स्था०२ ठा०३ उ०। भासाचंचल पु०(भाषाचञ्चल) भाषातवाले चालभेदे, वृ० (स्वस्वस्थाने व्याख्या) "मितमहुरगीताऽऽदिभासासद्दे विलवियं ति 1 उ० 1 प्रक०। (चञ्चलव्याख्या 'चंचल' शब्दे तृतीयभागे 1032 पृष्ठे भण्णति।'' नि०चू० १उ० गता) भासासमय पुं०(भाषासमय) भाषाया निसृज्यमानावस्थातः परिणामाभासाजड पुं०(भाषाजड) भाषारहिते जडभेदे, "भासाजड्डो तिविहो जल वरथापर्यन्ते रागये,''भासासमयविइक्कता।' भ०१३ श०७ उ०। मम्मण एलमूओ य।" आव०४ अ०। ध०। भासासमिइ स्त्री०(भाषासमिति) भाषणं भाषा तद्विषया समितिर्भाषाभासाणुगमि(ण) त्रि०(भाषाऽनुगामिन्) भाषा आर्याना-मरयाचः, समितिः / आव० 4 अ० भाषणं भाषा तस्यां सम्यगितिर्भाषासमितिः / अनुगच्छत्यनुकरोति तद्भाषाभाषित्वात् स्वभाषायेव वा लब्धिविशेषात्त- ध०३अधि०। पा० निरवद्यवचनप्रवृत्तिरूपे समितिभेदे, स०५ सम० / थाविधप्रत्ययजननात् आर्यानााऽऽदिवागनुकरणशीले भाषाः स्था० / नि०चू० संस्कृतप्राकृतमागधाऽऽद्याः अनुगमयति व्याख्यातीति एवं शीलः / सम्प्रति भाषासमितिमाहसंस्कृतप्राकृताऽऽदिभाषाव्याख्यातरि, औ०। कोहे माणे य माया य,लोभे य उवउत्तया। भासाणिव्वत्ति स्वी०(भाषानिवृत्ति) भाषानिष्पत्ती, भ०। हासे भय मोहरिए, विगहासु तहेव य / / 6 / / कइविहाणं भंते ! भासाणिव्वत्ती पण्णत्ता। गोयमा ! चउव्विहा एयाइं अट्ठ ठाणाई, परिवज्जित्तु संजओ। भासाणिव्वत्ती पण्णत्ता।तं जहा-सच्चभासाणिव्वत्ती, मोसभासा- असावजं मितं काले, भासं भासेज पण्णवं / / 10 / / णिव्वत्ती, सच्चामोसमासाणिव्वत्ती, असच्चामोसभासाणिव्वत्ती, क्रोधे माने च मायायां लोभे चोपयुक्तता क्रोधाऽऽधुपयोगपरता, एवं एगिदियवजं जस्स जा भासाजाव वेमाणियाणं / म०१६ तदेकाऽऽयतनेति यावत, हास (भय त्ति) भये मौखर्ये विकथासु तथैवोपश०८ उ० युक्ततेति संबन्धः / तत्र क्रोधे यथा कश्चिदतिकुपितः पिता प्राह-"न त्वं भासादोसा पुं०(भाषादोष) सावधानुमोदनाऽऽदिके, उत्त० 1 अ० मम पुत्रः, पार्श्ववर्तिनो वा प्रति प्राह-बध्नीत बध्नीत एनमित्यादि, माने असत्यसत्यमृषाकर्कशासभ्यशब्दोच्चारणाऽऽदिके च / ''भासादोसं च यथा-कश्चिदभिमाना-ऽऽध्मातचेता न कश्चिद् मम जात्यादिभिस्तुल्य तारिस / " सूत्र०१ श्रु०८ अ०। इति वक्ति। मायाया यथा--परव्यवनार्थमपरिचितस्थानवी सुताऽऽदौ भासापज्जत्ति स्त्री०(भाषापर्याप्ति) यया भाषाप्रायोग्यवर्गणादलिका- भणतिनायं मम पुत्रो, न चाहमस्य पितेत्यादि। लोभे यथा कश्चिद्वणिक नादाय भाषात्वेन परिणमय्याऽऽलम्ब्य च मुञ्चति सा भाषापर्याप्तिरित्यु- / परकीयमपि भाण्डाऽऽदिकमात्मीयमभिधत्ते ! हास्ये यथा केलीकिलतया क्तलक्षणे पर्याप्तिभेदे,नं०। प्रव०। प्रज्ञा०। कर्म०। पं० सं० करन तथाविधंकुलीनमप्यकुलीनमित्युल्लपति भये यथा तथाविधभकार्य
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy