SearchBrowseAboutContactDonate
Page Preview
Page 1562
Loading...
Download File
Download File
Page Text
________________ भासा 1554 - अभिधानराजेन्द्रः - भाग 5 भासा फलाइ वा बहुसंभूयाइ वा भूयरुचि त्तिवा, एयप्पगारं भासं नो से मिक्खु वा भिक्खुणी वा वंता कोहं च माणं च मायं च लोभं भासिज्जा असावज्ज। च अणुवीयि णिवाभासी निसम्मभासी अतुरियभासी विवेगभासी स भिक्षुर्वहुसभूतफलानाम्रान प्रेक्ष्यैवं वदेत् / तद्यथा- असमर्थाः समियाए संजते भासं भासेजा 5 / एयं खलु तस्स भिक्खुस्स अतिभारेण न शक्नुवन्ति फलानि धारयितुमित्यर्थः, एतेन पक्कार्थ उक्तः, भिक्खुणीए वा सामग्गियं / / 140 // तथा बहुनिवर्तितफला बहूनि निर्वर्तितानि फलानि येषु ते तथा, एतेन स भिक्षुः क्रोधाऽऽदिकं वान्त्वैवंभूतो भवेत् / तद्यथा- अनुविचिन्त्य पाकखाद्यार्थ उक्तः, तथा बहुसंभूता बहूनि संभूतानि पाकातिशयतः निष्टाभा, षी निशम्यभाषी अत्वरितभाषी विवेकभाषी भाषासमित्युपेतो ग्रहणकालोचितानि फलानि येषु ते तथा, अनेन वेलोचितार्थ उक्तः, माषा भाषेत, एतत्तस्य भिक्षोः सामरयम्। आचा०२श्रु०१चू०४अ०२ तथा भूतरूपा इति वा भूतानि रूपाण्यनव-बद्धास्थीनि कोमलफल- उ०। (वचनगुप्तिमाश्रित्य साध्वाचारः ‘अज्जा' शब्दे प्रथम-भागे 121 - रूपाणि येषु ते तथा, अनेन टालाऽऽद्यर्थ उपलक्षितः, एवंभूता एते 122 पृष्ठे गतः) (अलोकाऽऽद्यवचनभाषणनिषेधः 'अवयण' शब्दे आम्राः,आम्रग्रहणं प्रधानोपलक्षणम्. एवंभूतामनवद्यां भाषा भाषेतेति। प्रथमभागे 765 पृष्ठे गतः) किञ्च अनुयोगस्यकार्थिकान्यधिकृत्य 'अणुयोगो य नियोगो, भास विभासा से भिक्खू या भिक्खुणी वा बहुसंभूयाओ ओसहीओ पेहाए य वत्तिय चेव।' इति भाषापर्यायशब्दैः स्वरूपकथनम् / आ०म०१ तहाविताओ णो एवं वदेजा। तं जहा-पक्काइ वा नीलीयाति वा अ०iआ०चू० छवीइयाइ वा लाइमाइ वा भज्जिमाइ वा बहुखजाइ वा, (23) सम्प्रति प्रतिश्रुतदृष्टान्तोपेतं भाषाद्वारमाहएयप्पगारं भासं सावजंजाव णो भासेञ्जा। पडिसद्दगस्स सरिसं, जो भासइ अत्थमेगु सुत्तस्स। स भिक्षुर्बहुसंभूता ओषधीर्वीक्ष्य तथाप्येता नैतद्वदेत् / तद्यथा-- पक्का सामइय बाल पंडिय, साहु जईमाइया भासा / / नीला आर्द्राः छविमत्यः लायिमाः लाजायोग्याः रोपणयोग्या वा, तथा यथा गिरिकुहरकन्दराऽऽदिषु यादृशः शब्दः क्रियते तादृशः प्रतिशब्द (भजिमाउ ति) पचनयोग्या भजनयोग्या वा (बहुसज्ज त्ति) बहुभक्ष्याः उत्तिष्ठत्ते, एवं यो यादृशं सूत्रं तस्य तादृशमर्थमकं भाषते, तस्य तद्भाषणं पृथुक्करणयोग्या वेति, एवंप्रकारां सावद्यां भाषां नो भाषेत। भाषा, यथा समभावः सामायिक, द्वाभ्यां बुभुक्षया तृषा वालगितो बालः, यथा च भाषेत तदाह पापात् डीनः पलायितः पण्डितः। अथवा-पण्डा बुद्धिः सा सजातासे भिक्खू वा भिक्खुणी वा बहुसंभूयाओ ओसहीओ पेहाए ऽस्यति पण्डितः,साधयति मोक्षमार्गमिति साधुः यतते सर्वाऽऽत्मना तहावि एवं वदेज्जा / तं जहा- रूढा ति वा बहुसंभूता ति वा संयमानुष्टानेष्विति, आदिशब्दात्तपतीति तपन इत्यादिपरिग्रहः / बृ० थिरा ति वा ऊसढा ति वा गम्भिया ति वां पभूता ति वा ससारा १उ०१प्रकला व्यवहारे प्रतिज्ञासूचकसवाक्ये, 'यदावेदयते राजे, तिवा, एयप्पगारं भासं असावजंजाव नो भासेज्जा // 138|| तद्भाषेत्यभिधीयते।" इति स्मृतिः। वाच० "सओवा पयरो भावा, विसं वा परिमत्तओ। भासयं बाहिया भासा, सपक्खगुणकारिया।।१।।" बृ० / स भिक्षुर्बहुसंभूता ओषधीः प्रेक्ष्यैतद्ब्रूयात् / तद्यथा-- रूढा इत्यादि प्रकाशे, "आलोओ उज्जोओ, दित्ती भासा पहा पयासो य ' पाइ० कामसावद्या भाषां भाषेत। ना०४८ गाथा। किञ्च विषयसूचीसे भिक्खू वा भिक्खुणी वा तहप्पगाराइं सद्दाइं सुणेजा तहा (1) वाक्यस्यैकार्थिकानि। वि एयाइं णो एवं वदेज्जा / तं जहा-सुसद्दे त्ति वा दुसद्दे त्ति वा, एयप्पगारं भासं सावजं णो भासेजा। से भिक्खू वा भिक्खुणी (2) द्रव्याऽऽदिभाषा। वा तहा वि ताई एवं वदेज्जा / तं जहा- सुसई सुसद्दे ति वा (3) द्रव्यभावभाषामधिकृत्याऽऽराधन्यादिभेदयोजना। दुसदं दुसद्दे ति वा, एयप्पगारं असावज्जंजाव भासेज्जा. एवं [ (4) साम्प्रतमोघतो भाषायाः प्रविभागनिरूपणम् / रूवाई किण्हे ति वा 5, गंधाइं सुरभिगंधे ति वार, रसाई (5) श्रुतभावभाषा। तित्ताणि वा 5, फासाइं कक्खडाणि वा 8 // 11 // (6) सामान्यतो भाषायाः कारणाऽऽदिनिर्देशः। स भिक्षुर्यद्यप्येतान् शब्दान शृणुयात्तथापि नैवं वदेत्। तद्यथा-शोभनः (7) भाषाऽऽत्मस्वरूपाऽनात्मस्वरूपा वेति निरूपणम्। शब्दोऽशोभनो वा, माङ्गलिकोऽमाङ्गलिको वेत्ययं नव्याहर्तव्यः। विपरीतं / () अनात्मरूपाऽपि सचित्ताऽसौ भविष्यति जीवच्छरीरवदिति प्रतित्वाह-यथावस्थितशब्दप्रज्ञापनाविषये एतद्वदेत् / तद्यथा-(सुरा ति) पादनम्। शोभनशब्द शोभनमेव ब्रूयाद्, अशोभनं त्वशोभनभिति। एवं रूपाऽऽदि- (E) इह कैश्विदभ्युपगम्यते अपौरुषेयी वेदभाषेति तन्मतनिराकरणम्। सूत्रमपि नेयम्। (10) वासकस्वभावत्वाच्छब्दद्रव्याणां, तद्योग्यद्रव्याऽऽकुलत्वाच लोककिञ्च स्य, मिश्राणि वासितानि वाऽन्यानि श्रृयेरन् इत्याण्यानम्।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy