SearchBrowseAboutContactDonate
Page Preview
Page 1510
Loading...
Download File
Download File
Page Text
________________ भाव 1502 - अभिधानराजेन्द्रः - भाग 5 भावकप्प द्विविधो भवति भावः-लौकिको लोकोत्तरश्चेति। समासतः पुनः एकैको यथासा गृहस्थाहिरण्याऽऽदिपरिहीनासञ्जाता, दुःखभागिनि च द्विविधः- प्रशस्तोऽप्रशस्तश्च।लौकिकः प्रशस्तोऽप्रशस्तश्व, एवे लोको- जाता, एवं साधुरपित्रिकेण ज्ञानदर्शनचारित्रलक्षणेनहीनोदुःखस्य भागी त्तरोऽपि / तत्रोदाहरणमुच्यते- "एगम्मि सन्निवेसे दो भाउया वाणिया, भवति / उक्तो लोकोत्तरोऽप्रशस्तः। ते य परोप्परं विरिका / तत्थ एगो गामे गंतूण करिसणं करेइ, अन्नो वि इदानीं लोकोत्तरप्रशस्तभावप्रदर्शनायाऽऽहतहेव। तत्थ एकस्स सुमहिला, अन्नस्सय दुम्महिला। या सादुम्महिला आयरियगिलाणट्ठा, गिण्हइ ण महंति एव जो साहू। सा गोसे उट्ठिया मुहोदग-दंतपक्खालणअद्दागफलिहमाईहिं मंडती णो वण्णरूवहेठ, आहारे एस उपसत्थो / / 501|| अत्थइ, कम्मारगाईणंण किञ्चि विजोगक्खेमं बहति, कल्लेउयं च करेइ। आचार्याऽऽदीनामर्थाय गृह्णाति न ममेदं योग्यं कित्वाचार्याऽऽदेः, एवं अन्नस्स यजा सा सुमहिला कम्मारमाईणं जोगक्खेमं वहइ, अप्पणो य यः साधुर्गलाति, शेषं सुगमम्। उक्तो लोकोत्तरः प्रशस्तो भावः। ओघol सकज्ज मंडणादि करेइ। तत्थजा सा अप्पणो चेव मंडणे लग्गा अत्थइ, स्था०। सूत्र०ा अनु०॥ विशेला आ०म०। (भाव-प्ररूपणाय दृष्टान्ताऽऽतीए अचिरे णं कालेणं घरं परिक्खीणं, इयरीए घरं धणधन्नेण समिद्ध दिसूत्रद्वयम् 'पुरिसजाय' शब्देऽस्मिन्नेव भागे 1024 पृष्ठे गतम्) जायं। एवं च जो साहू वन्नहेउं रुवहेउं वा आहारं आहारेइ, ण चि आयरिए (गुणस्थानकेषु भावाः 'गुणट्टाण' शब्दे तृतीय-भागे 623 पृष्ठे गताः) णवि बालबुड्डगिलाणदुव्वले पडियग्गति, अप्पणो य गहाय पज्जत्तं (जीवस्थानकेषु भावाः 'जीवट्ठाण' शब्दे चतुर्थभागे 1552 पृष्ठे गताः) णियत्तति, एवं सो अप्पपोसओ, जहा सा चुक्का हिरण्णाईणं एवं सो वि भवनं भावः, भवन्त्यस्मिन्निति वा भावः। कर्मविपाके, दश०१ अ०। निजरालाभो तस्स चुक्किहिति; पसत्थो इमो-जो णो वन्नहेउ रूवहउं / परमार्थे, सूत्र०१ श्रु०१२ अ०॥"सुहवुष्टुिं भावओ गणंतेण" भावतः वा आहारं आहारेइ, बालादीणं दाउं पच्छा आहारेइ. सो णाणदंसण- परमार्थतः / पञ्चा०८ विव० स्वरूपे, आ०म०१ अ० नं० / आव०। चरित्ताण आभागी भवति। एवं पसत्येण भावेण आहारेयव्वो सो पिंडो।" स्वभावे, अनु०। सत्तायाम, विशे०। सूत्र० स० नं०। पञ्चा० / अने०। (8) इदानीमेनमेवार्थ गाथाभिरुपसंहरन्नाह आ०म०। सम्म०। विधौ, "भावाभावमणंता, पण्णत्ता एत्थमंगंसि।" सज्झिलगा दो वणिया, गामं गंतूण करिसणाऽऽरंभो। भावा विधयोऽभावा निषेधाः। भ०४१श०१६६ उ०। विज्ञाने, सम्म० एगस्स देहमंडणबाउसिआ भारिया अलसा / / 465|| 3 काण्ड। "णाणं ति वा संवेयणं ति वा अहि गमो त्ति वा वेयणि त्ति वा मुहधोवणं दंतवणं, अद्दागाईण कल्ल आवासं। भायो त्ति वा एगट्टा।" आ०चू० 10 // ज्ञानाऽऽत्मके निक्षेपभेदे च / उपयोगो भावनिक्षेप इति वचनात्। पिं० पुटवण्हकरणमप्पण, उक्कोसयरं च मज्झण्हे / / 466|| ''भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः। सर्व-हरिन्द्रातणकट्ठहारगाणं, न देह न य दासपेसवग्गस्स। ऽऽदिवदिहेन्दनाऽऽदिक्रियाऽनुभावात् // 1 // " इति। नय पेसणे निउंजइ, पलाणि हिय हाणि गेहस्स ||467|| अत्रायमर्थः- भवनं विवक्षितरूपेण परिणामनं भावः / अथवा- भवति बिइयस्स पेसवगं, वावारे अन्नपेसणे कम्मे। विवक्षितरूपेण संपद्यत इति भावः / कः पुनरयम्? इत्याह-वक्तुर्विवक्षिता काले देहाऽऽहारं, सयं च उवजीवई इड्डी // 498|| इन्दनज्वलनजीवनाऽऽदिकाया क्रिया तस्या अनुभूतिरनुभवनं तया सुगमाः, नवरं 'वाउसिआ' 'विहूसणसीला' / / 465 / / मुखधावनं युक्तो विवक्षितक्रियाऽनुभूतियुक्तः, सर्वज्ञैः समाख्यातः। क इवेत्याहकरोति, तथा (कल्ल त्ति) कल्यपूपकम् आवश्यक पूर्वाण्हे करोत्यात्मना इन्द्राऽऽदिवत्स्वर्गाधिपाऽऽदिवत् / आदिशब्दात् ज्वलनजीवाऽऽदिपचोत्कृष्टतरंच घृतपूर्णाऽऽदि मध्याह्न भक्षयत्येकाकिनी।।४६६।। तृणकाष्ठ- रिग्रहः / सोऽपि कथं भाव इत्याह- इन्दनाऽऽदिक्रियाऽनुभवादिति, हारकाणां न किशिद्ददाति दासवर्गस्य तथा प्रेष्यो यः कश्चित्प्रेष्यते आदिशब्देन ज्वलनजीवनाऽऽदि-क्रियास्वीकारः। विवक्षितेन्दनाऽऽदितद्वर्गस्य च न किञ्चिद्ददाति, न च प्रेषणे कार्ये नियुक्ते कर्मकरान्, क्रियाऽन्वितो लोके प्रसिद्धः पारमार्थिकपदार्थो भाव उच्यते। विशे०। ततश्च भोजनाऽऽदिना विना (पलाणा) नष्टाः, हृतं च यत्किञ्चिद् गृहे __अनु०। आ०म०। (द्रव्याऽऽधारत्वं भावस्य 'अणुओग' शब्दे प्रथमभागे रिक्थमासित, एवं हानिर्जाता गेहस्य, तत्राऽयं लोकिकोऽप्रशस्तो भावः / / 343 पृष्ठे गतम्) ||467 / इदानीं लौकिकप्रशस्तभावप्रतिपादनायाऽऽह- द्वितीयस्य या भावविषयसूचीभार्या सा प्रेष्यवर्ग व्यापारयित्वा प्रेषणाकार्ये कर्मणि च विविधे काले च (1) भावनिर्वचनम्। तेषामाहारं ददाति, स्वयं च काले आहारमुपजीवति। अयं च लौकिकोऽत्र- (2) भावानां सिद्धिप्रतिपादने सर्वशून्यताशङ्किमतम्। प्रशस्तो भाव उक्तः॥४६८|| (3) तत्प्रतिविधानम्। इदानीं लोकोत्तराप्रशस्तभावप्रतिपादनायाऽऽह (4) प्रकारान्तरेण भावान्वाक्यानम् / वण्णबलरूवहेळं, आहारे जो उ लाभि लभंते। (5) भावद्वारम्। अइरेगं ण उ गिण्हइ, पाउग्गगिलाणमादीणं / / 466|| (6) औपशमिकभावानामेव कर्मविषये चिन्तनम्। वर्णबलरूपहेतुमाहारयति यश्च लाभे क्षीराऽऽदौ लभ्यमाने सति प्रायोग्य (7) लौकिकलोकोत्तरयोरपि प्रशस्ताप्रशस्तवर्णनम्। ग्लानाऽऽदीनामतिरिक्तं न गृह्णाति ||466il (8) तत्र वणिग्द्वयदृष्टान्तः। जह सा हिरण्णमाइसु, परिहीणा होइ दुक्खआभागी। भावइया (देशी) धर्मपत्न्याम्, देना०६ वर्ग 104 गाथा। एवं तिगपरिहीणो, साहू दुक्खस्स आभागी।।५००।। भावकप्प पुं० (भावकल्प) "दंसणणाणचरिते, तवपवयणपं
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy