SearchBrowseAboutContactDonate
Page Preview
Page 1340
Loading...
Download File
Download File
Page Text
________________ बोडिय 1332 - अभिधानराजेन्द्रः - भाग 5 बोहि * बोड्डिय कपर्दिकायाम्, "केसरि न लहइ वोड्डिय, विगय लक्खेहि | बोहहर (देशी) मागधे, दे० ना० 6 वर्ग 97 गाथा। घेप्पंति।" प्रा०४ पाद। बोहाणंदपरिक्खय पुं० (बोधाऽऽनन्दपरिक्षय) बोधो ज्ञानं तस्याऽऽनन्दबोदर (देशी) पृथौ, दे० ना०६ वर्ग 66 गाथा। तस्यस्य परिक्षयः / ज्ञानाऽऽनन्दधाराक्षये, अष्ट०३१ अष्ट०। बोद्ध त्रि० (बौद्ध) सुगतशिष्ये, प्रव० 116 द्वार। सम्म०। बोहारी (देशी) संमार्जन्याम्, दे० ना० 6 वर्ग 67 गाथा। * बोद्रह पुं० यूनि, "जुअणो जुआ जुआणो, पुअंडओ योद्र हो तरुणो।" बोही स्त्री०पुं० (बोधि) बोधनं बोधिः / औणाऽऽदिक इकन् -प्रत्ययः / पाइ० ना०६२ गाथा। प्राकृते स्वीत्वम्। परमार्थबोधे, विशे०। सम्यक्त्वाधिगमे, आ० चू०२ बोव्व (देशी) क्षेत्रो, दे० ना०६ वर्ग 66 गाथा। अ० / आतु० / जिनप्राणीतधर्मप्राप्तौ, आ० / प्रति०। ल० / दश० / बोर पुं०स्त्री० (बदर) "ओत्पूतर-बदर--नवमालिका-नवफलिका पञ्चा० / प्रेत्य जिनधर्मप्राप्तौ,ध०२अधि०।उत्त०। सकल दुःखविवेकपूगफले // 8/1 / 170 // इत्यादेः स्वरस्य परेण सस्वरव्यञ्जनौत्। बोरं। भूते जिनशासनावबोधे, आव०३ अ०1 सम्यग्दर्शने, भ०७ श०१ उ०। बोरी प्रा०१ पाद। प्रज्ञा०। कर्कन्धुवृक्षे, अणु०। स्था०। सम्यग्दर्शनावासौ, सूत्रा०१ श्रु०२अ०३ उ०। ध०। औ०। उत्त०। बोरी स्त्री० (बदरी) 'बोरी ककधू " पाइ० ना० 154 गाथा। दुविहा बोही पण्णत्ता / तं जहा-पाणबोही चेव, दंसणबोही बोलधा० (गम) गतौ, 'गमेः अई-अइच्छाणुवजावसोकु साकुस-पचड्डु चेव / स्था० 2 ठा०४ उ०। पच्छंद-णिम्मह-णी, णीण-णीलुक्क-पदअरभं-परिअल्ल-बोल (व्याख्या स्वस्व-शब्देऽवसेया) परिअल णिरिणास-णिवहाव-सेहावहराः / / 8 / 4 / 16 / / इति गमधा- तिविहा बोही पण्णत्ता / तं जहा-णाणबोही चेव, दंसणबोही तोर्वोलाऽऽदेशः / बोलइ। गच्छति। प्रा०४ पाद। चेव, चरित्तबोही चेव। * बोल पुं० अच्यक्तवर्णे ध्वनौ, भ० भ०३३ उ० / वर्णव्यक्तिवर्जित (तिविहेत्यादि) कण्ठ्यं सुबोध, किंतु बोधिः सम्यबोधः इह च चारित्रं ध्वनौ विपा० 1 श्रु०३ अ०।०। रा०।ज्ञा० भ०। औ०।बहूनामा - बोधिफलत्वाद् बोधिरुच्येते / जीवोपयोगरूपत्वाद्वा बोधिविशिष्टाः नामव्यक्ताक्षरध्वनिकले, जं० 2 वक्ष० / आर्त्तानां बहूना कलपूर्वक पुरुषास्त्रिधा ज्ञानाऽऽदयः। स्था०३ ठा०२ उ०। (कथं दुर्लभो बोधिर्भवमेलापके, जी० 3 प्रति० 4 अधि० / भ० / अव्यक्ताक्षरध्वनिसमूहे, भ० तीति। 'दुल्लहबोहिय'' शब्दे चतुर्थभागे 2577 पृष्ठे गतम्) 3107 उ०। मुखे हस्ते दत्त्वा महता शब्देन फूत्करणे, जं०७ वक्षः। सुलभबोधि:सू०प्र० / कोलाहले, रा०। वृन्दशब्दे, बृ०१३०३ प्रक०। घोषधिविशेषे, से भयवं ! किं पुण काऊणं एरिसा सुलहबोही जाया सा गन्धरसप्राणपर्यायौ / है / सुगहियनामधिज्जा माहणी, जाए एयावइयाणं भव्यसत्ताणं अबोलदिलिव स्त्री० (बोलतिलिपि) ब्राह्मया लिपेर्भदे, स०१८ सम०। णंतसंसारघोरदुक्खसंतत्ताणं सद्धम्मदेसणइएहिं तु सासयबोलमाण त्रि० (बोलत्) विशेषत उल्लठतीव बुवाणे, जी०३ प्रति०४ सुहपदाणपुव्वगमब्भुद्धरणं कयंति? गोयमा! जं पुथ्वं पुष्वभवे अधि०। सचभावभवंतरंतरेहि णं णीसल्ले आजम्माऽऽलोयणं दाऊणं बोलंत त्रि० (बोडयत्) निमजयति, सूत्रा० 1 श्रु०५ अ० 1 उ०। सुद्धभावाए जहोवइट्ठ पायच्छित्तं कयं, पायच्छित्तसत्तीमाए य बोल्लणअत्रि० (कथपितृ) कथस्थाने बोल्लाऽऽदेशः। णेर-निटिणिलोपः। समाहीए य कालं काऊण सोहम्मे कप्पे सुरिंदग्गमहिसी जाया प्रा० दु०४ पाद / 'तृनोऽणः " 4443 / / इत्यप/शे तमणुभावेणं / से भयवं ! किं से णं माहणीजीवे तब्भवंतरम्मि तृन्प्रत्ययस्य 'अणअ' आदेशः। वाचके, प्रा० 4 पाद। समाणी निरगंथी अहेसि,जे णं णीसल्लमालोइत्ता णं जहोवइट्ठ पायच्छित्तं कयं ति? गोयमा ! जे णं से माहणीजीवे से णं बोह पुं० (बोध) संवेदने, आभिनिबोधे, स्था० 5 ठा० 3 उ० / ज्ञाने, तज्जम्मे बहुलसिद्धीए जाए महिड्डीए य सयलगुणाऽऽहारभूए स्या० / षो०। प्रज्ञोन्मीलते,ध०३ अधि०। उत्तमा सीलाहिट्ठियतणू महतवस्सी जुगप्पहाणे णं समणे बोहण न० (बोधन) प्रत्यायने, विशे० / मार्गभ्रष्टस्य मार्गसंस्थापने अणगारे गच्छाहिवई अहेसि णो णं समणी। महा०२ चू०। आमन्त्रणे च / स 6 अङ्ग। लब्भंति सुरसुहाई, लब्मंति नरिंदपवररिद्धीओ। बोहपरिणइस्त्री० (बोधपरिणति) सम्यग्ज्ञानस्थिरतायाम, ल०। म पुणो सुबोहिरयणं, लब्मइ मिच्छत्ततमहरणं / / 43 / / बोहय पुं० (बोधक) बोद्धरि, अन्यांश्च बोधयन्तीति बोधकाः / ध०२ सडा० 1 अधि०१ प्रस्ता० / सम्यग्बोधे, बोधिफले, चारित्र, स्था० अधि० / जी० / ल० / अन्येषां बोधके, कल्प० 1 अधि० 6, क्षण। 3 ठा०२ उ० / अहिंसायाम, तद्गौणनामसु परिगणनात् / रात्र बोधिः जीवाऽऽदितत्त्वस्य परेषां बोधयितरि, भ०१ श०१ उ०। स०। सर्वज्ञधर्मप्राप्तिः अहिंसारूपत्वाच तस्याः, अहिंसा बाधिरुक्ता। अथवा-- बोहदुट्ठि स्त्री० (बोधवृष्टि) तत्त्वावगमस्य दीक्षाऽवसरादारभ्य वर्द्धत, अहिंसा साऽनुकम्पा। सा च बोधिकारणमिति बांधिरेवोच्यते। प्रश्न०१ पञ्चा०२ विव०॥ सम्ब०द्वार।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy