SearchBrowseAboutContactDonate
Page Preview
Page 1339
Loading...
Download File
Download File
Page Text
________________ बोगिल्ल 1331 - अभिधानराजेन्द्रः - भाग 5 बोडुर चित्रले - "फसल सबलं सारं, किम्मीरं चित्तं च बोगिलं।'' पाइ० ना० 'जिण्णकप्पिया य दुविहा, पाणिपाया पडिग्गहधरा य। 64 गाथा। पाउरणमपाउरणा इकिका ते भवे दुविहा / / 1 / / बोह (देशी) धार्मिके, तरुणे, इत्यन्ये / दे० ना० 6 वर्ग 66 गाथा। दुग तिग वउक्क पणग, नव दस एकारसेव बारसगं। एए अट्ट विगप्पा, जिणकप्पे हों ति उवहिस्स॥२॥" बोडघेरन० "अलंबुसं बोडघेरं च / " पाइ० ना० 258 गाथा। इह केषाजिञ्जिनकल्पानां, रजोहरणं मुखवस्त्रिका चेति द्विविध बोडियपुं० (बोटिक) वीरमोक्षात् षट्शतेषु वर्षेषुगतेषु रथ वीरपुरे समुत्पन्ने, उपधिः, अन्येषांतु कल्पेन सह त्रिविधः, कल्पद्वयेन तु सह चतुर्विधः, निवे, विश०। कल्पत्रयेण सह पञ्चविधः / केषाञ्चित्तु मुखयस्त्रिका, रजोहरणं च / बोटिकनिह्ववानभिधित्सुराह - तथा-(बृ० 3 उ०) "पत्तंपत्ताबंधो, पायट्ठवणं च पायकेसरिया / पटलाइँ छव्वाससयाइँ नबु-त्तराई तइआ सिद्धिं गयस्स वीरस्स। रयत्ताणं, च गोच्छमो पायनिजोगो / / 1 / / " इति सप्तविधः पाठानिर्योग तो बोडियाण दिट्ठी, रहवीरपुरे समुप्पएणा // 2550 / / इति / एवं च नवविधः / कल्पेन तुहदशविधः। कल्पद्वयेन सबैकादशविधः। कल्पत्रायेण तु समं द्वादशविध उपधिः केषाचिजिनकल्पिकानामिति / सुबोधार्था।।२५५०|| तदेतत् श्रुत्वा शिवभूतिना प्रोक्तम्-यद्येवं तहि किमिदानीमौधिक अथ बोटिकोत्वत्तेरेव संग्रहगाथाद्वयमाह औपग्रहिकश्चैतावानुपधिः परिगृह्यते ? स एव जिनकल्पः किं न क्रियते ? रहवीरपुरं नगरं, दीवगमुजाणमजकण्हे य। ततो गुरुभिरुक्तम् - जम्बूस्वा मिनि व्यवच्छिन्नोऽसौ, संहननाऽऽद्य सिवभूइस्सुवहिम्मी, पुच्छा थेराण कहणा य / / 2551 / / भावात्, सांप्रतं न शक्यते एव कर्तुम् / ततः शिवभूतिना प्रोक्तम्मयि जीवति स किं व्यवच्छिद्याते? नन्वहमेव तं करोमि. परलोकार्थिनास एव बोडियसिवभूईओ,बोडियलिंगस्स होइ उप्पत्ती। निष्परिग्रहो जिनकल्पः कर्तव्यः, किं पुनरनेन कषायभयमूर्छाऽऽदिकोडिन्नकोट्टवीरा, परंपराफाससमुप्पन्ना / / 2552 / / दोषविधिना परिग्रहानर्थेन ? अत एव श्रुते निष्परिग्रहत्वमुक्तम्, अचेलएतद्भावार्थः कथानकगम्यः। तच्चेदम्-रथवीरपुरं नाम नगरम्, तबहिश्च काश्च जिनेन्द्राः, अतोऽचेलतैव सुन्दरेति / ततो गुरुणा प्रोक्तम्-हन्त ! दीपकाभिधानमुद्यानम्, तत्रा चाऽऽर्यकृष्णनामनः सूरयः समागताः, यद्येवम, तर्हि देहेऽपि कषायभयमूर्छाऽऽदयो दोषाः कस्यापि संभवन्ति, तरिमश्च नगरे सहसमल्लः शिवभूति म राजसेवकः समस्ति, स च इति सोऽपिव्रतग्रहणानन्तरमेव त्यक्तव्यः प्राप्नोति। यच्च श्रुते निष्परिग्रहराजप्रसादाद् विलासान् कुर्वन् नगरमध्ये पर्यटति, रातोश्च प्रहरद्वयऽ- त्वमुक्तं तदपि धर्मोपकरणेष्वपि मूर्छा न कर्तव्या, मूर्छाऽभाव एव तिक्रान्ते गृहमा-गच्छति, ततएतदीयभार्या तन्मातरं भाणति- ''निर्वेदि- निष्परिग्रहत्वमवसेयम्, न पुनः सर्वथा धर्माप करणस्यापि त्यागः / ताऽहत्वपुत्रोण, न खल्वेष रात्रो वेलायां कदाचिद्प्यागच्छति, तत जिनेन्द्रा अपि सर्वथैव अचेलकाः, "सव्वे वि एगदूसेण निग्गया जिणवरा उजागरकेण बुभुक्षया च बाध्यमाना प्रत्यहं तिष्ठामि। ततस्तया प्रोक्तम् चउव्वीसं।" इत्यादि वचनात् / तेदवं गुरुणा स्थविरैश्च यथोक्ताभिर्वक्ष्यवत्से ! यद्येवं, तर्हि त्वमद्य स्वपिहि, स्वयमेवाहं जागरिष्यामि। ततः कृतं माणाभिश्च युक्तिभिः प्रज्ञाप्यमानोऽपि तथाविधकषायमोहाऽऽदिवध्वा तथैव, इतरस्यास्तु जाग्रत्या रात्रिप्रहरद्वयेऽतिक्रान्ते समागत्य कार्मोदयाद् न स्वाऽऽग्रहाद् निवृत्तोऽसौ, किं तु चीवराणि परित्यज्य शिवभूतिना प्रोत्कम् 'द्वार-मुद्घाटयत। ततः प्रकुपितया मात्रा प्रोत्कम् निर्गतः, ततश्च बहिरुद्याने व्यवस्थितस्यास्योत्तरा नाम भगिनी बन्दनार्थ गता। सा च त्यक्तचीवर तंभ्रातरमालोक्य स्वयमपि चीवराणि - 'दुनयविधे! यौतस्यां वेलायां द्वाराण्युद्धाटितानि भवन्ति तत्र गच्छ, त्यक्तवती / ततो भिक्षार्थं नगरमध्ये प्रविष्टा गणिकया दृष्टा / तत इत्थं न पुनरेवं तव पृष्ठलग्नः कोऽप्यत्रा सरिष्यति। ततः कोपाऽहङ्कारभ्यां प्रेर्यमा विवस्त्रां बीभत्सामिमां दृष्ट्वा ‘मा लोकोऽस्मासु विरासीत् इन्तयणोऽसौ निर्गतः। पर्यटता चोद्धाटितद्वारः साधूपाश्रयो दृष्टः, तत्रच साधवः निच्छन्त्यपि तया वस्त्र परिधापिताऽसौ / तत एष व्यतिकरोऽनया कालग्रहण कुर्वन्ति / तेषां च पार्श्वे तेन वन्दित्वा व्रतं याचितम् / तैश्व शिवभूतेर्निवेदितः / ततोऽनेन विवस्त्रायोषिद् नितरां बीभत्सा अतिलराजवल्लभः मात्राऽऽदिभिरमुत्कलितश्च इति न दत्तम्। ततः खेलम जनीया च भवति इति विचिन्त्य प्रोक्ताऽसौतिष्ठत्वित्थमपि, न त्यक्तव्यं ल्लका दीक्षा गृहीत्वा स्वयमेव लोचः कृतः। साधुभिर्लिङ्ग समर्पितम्। त्वयैतद्वस्त्रम्। देवतया हि तवेदं प्रदत्तमिति। ततः शिवभूतिना कौणिडविहृताच सर्वेऽप्यन्यत्र / कालान्तरेण पुनरपि च तत्रत्राऽगताः / ततो न्यकोट्टवीरनामानौद्वौ शिष्यौ दीक्षितौ। गाथाऽक्षरार्थोऽपि किश्चिदुच्यते राज्ञा शिवभूतेबहुमूल्यं कम्बलरत्नं दत्तम्। तत आचार्यैः शिवभूतिरक्त: - कोडिन्नेत्यादि) कौणिडन्यश्च कोट्टवीरश्चेति / 'सर्वो द्वन्द्वो किमनेन तव साधूना मार्गाऽऽदिप्वनेकानर्थहेतुना गृहीतेन ? ततस्तेन विभाषयकवद् भवति, इति वचनात् कौण्डिन्यकोट्टवीरम्, तस्मात गुर्वप्रतिभासेनाऽपि सङ्गोप्य मूर्छया तद् विधृतम्। गोचरचर्याभिश्चाऽऽगतः कौण्डिन्यकोदवीरात्, परम्परास्पर्शमाचार्यशिष्यसम्बन्धलक्षणमधिप्रत्यहं तदसो संभालयति, न तु क्वचिदपि व्यापारयति / ततः गुरुभि- कृत्योत्पन्ना सञ्जाता बोटिकदृष्टिः इत्यध्याहारः / इत्येवं बोटिकाः मुंछितोऽयमा इति ज्ञात्वाऽन्यता दिने तमनापृच्छयैव बहिर्गतस्य परोक्षे रामुत्पन्नाः // 2551 / / 2552 / / विशे०। (स च शिवभूतिः बहुविवाद तत् कम्बलरत्नं पाटयित्वा साधूनां पादप्रोज्छन्कानि कृतानि। अन्यदा कृतवान गुरुभिरिति 'सिवभूइ' शब्दे वक्ष्यामि) च सूरयो जिनकल्पिकान् वर्णयन्ति। तद्यथा (निशीथनियुक्तिद्वितीयोद्देशे)- | बोडुर (देशी) श्मश्रुणि, दे० ना०६ वर्ग 65 गाथा।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy