SearchBrowseAboutContactDonate
Page Preview
Page 1303
Loading...
Download File
Download File
Page Text
________________ बहपरीसह 1295 - अभिधानराजेन्द्रः - भाग 5 बहप्फइदत्त पासे धरिओ, लोहियचिरिबाहिं भरिजंतो सव्वओ पच्छा जंते पीडितो पञ्चालः स्त्रीषु मार्दवम् / / 1 / / " आ० चू० 1 अ०। निदाणं काऊण अग्गिकुमारेसु उववण्णो / तं पि से रयहरणं रुहिरलित्त / बहप्फइचरियन० (बृहस्पतिचरित) बृहस्पतिः शुभाशुभफल प्रदश्चिन्त्यते पुरिसहत्थो ति काउं गिद्धेहिं पुरंदरजसाए पुरओ पाडियं, सा वि तद्दिवस यत्र तादृशे शास्त्रे. सू० प्र० 20 पाहु। अधिई करति जहा साहू न दीसति, तं च णाए दिलु, पञ्चभिन्नाओ य बहप्फइदत्त पु० (बृहस्पतिदत्त) महेश्वरदत्तपुत्र, स्था० / कौशाम्ब्यां कंबलो, णिज्जिाओ छिण्णाओ, ताए चेव दिण्णो, ताए णायं-जहा ते बृहस्पतिदत्तनामा ब्राह्मणः, सचान्तः पुरव्यतिकरे उदायनेन राज्ञा तथैव मारिया, ताहे, खिंसितो रायापाव! विणट्ठोऽसि।ताए चिंतियंपव्वयामि, कदर्थयित्वा मारितो, जन्मान्तरे चासावासीत् महेश्वरदत्तनामा पुरोहितः, देवेहि मुणिसुव्वसयगासं नीया, तेण वि देवेणं णगरं दई सजणवय, अज्ज स च जितशत्रो राज्ञः शत्रुजयार्थ ब्राह्मणाऽऽदिभि:मं चकार, तत्रा वि दंडगारणं ति भण्णति / अरण्णस्सयवणा क्खाया भवति / " तेन प्रतिदिनमेकैकं चातुर्वर्ण्यदारकमष्टभ्यादिषु द्वौ चतुर्मास्यां चतुरश्चतुरः द्वारगाथायां वनमित्युत्कम्। 'एत्थ तेहिंसाहूहिं बहपरीसहो अहियासितो षण्मा स्यामष्टावष्टौ संवत्सरे षोडश षोडश परचक्राऽऽगमेऽष्टशतमष्टशतं सम्म, एवं अहियासेयव्य / न जहा खंदएण नाहियासियं।'' उत्त०२ अ०। परचक्र च जीयते, तदेवं मृत्वाऽसौ नरकं जगामेत्येव ब्राह्मणवक्तव्यताबधपरीषहमङ्गीकृत्याऽऽह -- निबद्ध पञ्चममिति। स्था० 10 ठा० / अप्पेगे खुधियं भिक्खुं, सुणी डंसति गुसए। बृहस्पतिदत्तवक्तव्यतातत्थ मंदा विसीयंति, तउ पुट्ठा व पाणिणो || // जंबू! ते णं काले णं ते णं समए णं कोसंबी णामं णयरी होत्था (अप्पेगे इत्यादि)अपिः सम्भावने, एकः कश्चिच्छ्वाऽऽदिः लूषयतीति रिद्धथमियसमिद्धा, बाहिं चंदोत्तरणे उज्जाणे सेयभद्दे जक्खे, लूषकः प्रकृत्यैव कूरो भक्षकः, क्षुधितं बुभुक्षितं भिक्षामटन्तं भिक्षु दशति तत्थ णं कोसंबीए गयरीए सयाणीए णामं राया होत्था भक्षयति दशनैरङ्गावयवं विलुम्पति। महयाहिमवंत०, तस्स णं सयाणीयस्स रण्णो मियावतीए देवीए तत्रा तस्मिन श्वाऽऽदिभक्षणे सतिमन्दा अज्ञा अल्पसत्वतया विषीदन्ति अत्तए उदयणे णामं कुमारे होत्था अहीणजुवराया / तस्स णं दैन्यं भजन्ते / यथा तेजसाऽग्निना स्पृष्टा दह्यमानाः प्राणिनो जन्तवो उदयणस्स कुमारस्स पउमावई णामं देवी होत्था / तत्थ णं वेदनाऽऽर्ताः सन्तो विषीदन्ति गात्रं संकोचयन्त्यार्तध्यानोपहता भवन्ति, सयाणीयस्स सोमदत्ते णामं पुरोहिए होत्था रिउवेदे यजुव्वेदे एवं साधुरपि क्रूरसत्वैरभिद्रुतः संयमाद् भ्रश्यत इति, दुःसहत्वाद् ग्राम सामवेए अथव्वणवेए० / तस्स णं सोमदत्तस्स पुरोहियस्स कण्टकानाम्। सूत्र०१ श्रु० 4 अ० 1 उ०। वसुदत्ता णामं भारिया होत्था / तस्स णं सोमदत्तस्स पुत्ते बहपरीसहविजय पुं० (बधपरीषहविजय) निशितकृपाणमुद्ग राऽऽदि- वसदत्ताअत्तए बहस्सइदत्ते णामं दारए होत्था अहीणसव्वंगे। ते प्रहरणताडनाऽऽदिभियापाद्यमानशरीरस्य व्यापादकेषु मनागपि णं काले णं ते णं समए णं समणे भगवं महावीरे समोसरिए / ते मनोविकारमकुर्वतो मम पुराकृतकर्मणामेव फलं, तन्न मे किञ्चिदप्यमी णं काले णं ते णं समए णं भगवं गोयमे तहेव० जाव रायमग्गं वराकाः कुर्वन्ति। अपि च-विशरारु स्वभावंशरीरमेतैर्बाध्यते, नान्तर्ग- उग्गाढे तहेव पासइ हत्थी आसे पुरिसमज्झे पुरिसं चिंता तहेव तानि मम ज्ञानदर्शनचारित्राणीति चिन्तयतो वासीतक्षणचन्दनानुलेप- पुच्छइ पुव्वभवं, भगवं वागरेइ / एवं खलु गोयमा! ते णं काले नमसमदर्शिनः यत् सम्यक् बधपीडासहनम्। तस्मिन्, पं० सं०४ द्वार। णं ते णं समए णं इहेव जंबूदीवे दीवे भारहे वासे सव्वओभद्दे वहप्फइ पुं० (बृहस्पति)"बृहस्पतिवनस्पत्योः सोवा" // 8266 // णामणयरे होत्था रिद्धत्थमियसमिद्धे, तत्थ णं सव्वओभद्दे णयरे अनयोः संयुक्तस्य सो वा भवति / 'बहस्सई / बहप्फई / भयस्सई। जियसत्तू णामं राया होत्था। तत्थणं जियसत्तुस्स रण्णो महेसर भयप्फई। प्रा०२ पाद। "वृहस्पतौ वहोमयः" / / 8 / 2137|| दत्ते णामं पुरोहिए होत्था रिउवेदे० जाव अथव्वणकुसले यावि बृहस्पतिशब्दे वह इत्यस्यावयवस्य भय इत्यादेशो वा भवति। भयस्राई। होत्था / तए णं से महेसरदत्ते पुरोहिए जियसत्तुस्स रण्णो भयप्फई। भयप्पई। पक्षे–बहस्सई। बहप्फई। बहप्पई। प्रा०२ पाद।" रज्जबलविवद्धणट्ठयाए कल्लाकल्लिं एगमेगं माहणदारगं एगमेगं वा बृहस्पतौ" |/1 / 138 // इतीकारे उकारे च।" ष्पस्पयोः खत्तियदारगं एगमेगं वइस्सदारगं एगमेगं सुद्ददारगं गिण्हावेइ फः" ||8/2253 / / इति फो भवति / बिहप्फई। बुहप्फई। बहप्फई। / गिण्हावे इत्ता तेसिं जीवंतगाणं चेव हयउडए गिण्हावेइ, प्रा०१ पादा तारकाकारग्रहे ज्योतिष्कदेवभेदे, स्था०६ढा०।पुष्यनक्ष- गिण्हावेइत्ता जियसत्तुस्स रण्णो संतिहोमं करेइ, करेइत्ता तए स्य बृहस्पतिर्देवता। णं से महेसरदत्ते पुरोहिए अट्ठमीचउद्दसीसुदुवे दुवे माहणखत्तिय दो बहप्फई / स्था० 2 ठा०३ ज०। जं०। सू० प्र०। वइस्ससुद्दे चउण्हं मासाणं चत्तारि चत्तारि छण्हं मासाणं अट्ठ चतुश्चत्वारिशे महाग्रहे, चं० प्र०२०पाहु०। सू०प्र०। प्रश्न०। प्रज्ञा० / अट्ठ संवच्छ रस्स सोलस सोलस जाहे वि य णं जियसत्तू णं ज्यो०। कल्प० / अविश्वासगर्भशास्त्राऽऽचार्य, स्वनामख्याते आचार्ये, राया परबलेणं अभिजुञ्जइ ताहे तहिं वि य णं से महेसरदत्ते "जीणे भोजनमाोयः, कपिलः प्राणिनां दयाम्। बृहस्पतिरविश्वास, | पुरोहिए अट्ठसयं माहणदारगाणं अट्ठसयं खत्तियदारगाणं अट्ठसयं
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy