SearchBrowseAboutContactDonate
Page Preview
Page 1232
Loading...
Download File
Download File
Page Text
________________ बंधण 1224 - अभिधानराजेन्द्रः - भाग 5 बंधण (पओगबंधे त्ति) जीवव्यापारबन्धः / स च जीवप्रदेशानामौदारिका ऽऽदिपुगलानां वा 'अणाईए' वेत्यादयो द्वितीयवारत्रयो भङ्गास्तत्रा प्रथमभङ्गोदाहरणायाऽऽह-(तत्थ णं जे से इत्यादि) अस्य किल जीवस्याऽसंख्येयप्रदेशकस्याष्टौ ये मध्ये प्रदेशास्तेषामनादिरपर्यवसितो बन्धो यदाऽपि लोकं व्याप्य तिष्ठति जीवस्तदाऽप्यसौ तथैवेति अन्येषा पुनर्जीवप्रदेशानां विपरिवर्त्तमानत्वान्नास्त्यनादिरपर्यवसितो बन्ध एतेषामुपर्यन्ये चत्वार एवमेतेऽष्टौ एवं तावत्समुदायतोऽष्टानां बन्ध उक्तोऽथ तेष्वेकैकेनाऽत्मप्रदेशेन सह यावतां परस्परेण बन्धो भवति तद्दर्शनायाऽऽह-(तत्थ वि णमित्यादि) तत्राऽपि तेष्वष्टासु जीवप्रदेशेषु मध्ये त्रयाणां त्रयाणामेकैकेन सहानादिरपर्यवासितो बन्धः, तथा हिपूर्वोक्तप्रकारेणावस्थितानामष्टानामुपरितनप्रतरस्ययः कश्चिद्विवक्षितस्तस्य द्वौ पार्श्ववर्तिनावेकश्चाधोवतीत्येते त्रयः सम्बध्यन्ते, शेषस्त्वेक उपरितनः, त्रयश्चाधस्तनान सम्यध्यन्ते व्यवहितत्वादेवमधस्तनप्रतराऽपेक्षयाऽपीति चूर्णिकारव्याख्या। टीकाकारव्याख्या तु दुरवगमत्वात्परिहतेति / (सेसाणं साइए त्ति) शेषाणामध्यमाष्टाभ्योऽन्येषां सादिर्विपरिवर्त्तमानत्वादेतेन प्रथमभङ्ग उदाहतः। अनादिः सपर्यवसित इत्यय तु द्वितीयो भङ्ग इह न संभवत्यनादिसम्बद्धानामष्टानां जीवप्रदेशानामपरिवर्त्तमानत्वेन बन्धस्य सपर्यवसितत्वानुपपत्तेरिति। अथ तृतीयो भङ्ग उदाहियते (तत्थ णं जे से साइएत्यादि) सिद्धानां सादिरपर्यवस्नितो जीवप्रदेशबन्धः, शैलेश्यवस्थायां संस्थापितप्रदेशानां सिद्धत्वे विचलनाभावादिति। अथ चतुर्थभङ्ग भेदत आहतत्थ णं जे से साइए सपज्जवसिए से णं चउविहे पण्णत्ते / तं जहा-आलावणबंधे, अल्लियावणबंधे, सरीरबंधे, सरीरप्पओगबंधे। से किं तं आलावणबंधे? आलावणबंधे जंणं तणभाराण वा कट्ठभाराण वा पत्तभाराण वा पलालभाराण वा वेल्लभाराण वा वेत्तलयावागवरत्तरज्जवल्लिकुसदभ माइएएहिं आलावणबंधे समुप्पज्जइ, जहण्णेणं अंतोमुहुत्तं, उनोसेणं संखेचं कालं / सेत्तं आलावणबंधे / से किं तं अल्लियावणबंधे? अल्लियावणबंधे / चउविहे पण्णत्ते / तं जहा-लेसणाबंधे, उच्चयबंधे, समुचयबंधे, साहणणाबंधे / से किं तं लेसणाबंधे? लेसणाबंधे जं णं कुड्डाणं कुट्टिमाणं खंभाणं पासायाणं कट्ठाणं चम्माणं घडाणं पडाणं कडाणं छुहाचिक्खिल्लसिलेसलक्खमहुसित्थमाइएहिं लेसणएहिं-बंधे समुप्पज्जइ, जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं संखेज कालं / सेत्तं लेसणबंधे। से किं तं उच्चयबंधे? उच्चयबंधे जं णं तणरासीण या कट्ठरासीणं वा पत्तरासीण वा तुसरासीण वा भुसरासीण वा गोमयरासीण वा | अवगररासीण वा उच्चएणं बंधे समुप्पज्जइ, जहण्णेणं अंतोमुहुत्तं, उकोसेणं संखेज्ज कालं / सेत्तं उच्चयबंधे। (तत्थणंजे से साइए इत्यादि) (आलावणबंधेत्ति) आलाप्यते आलीनं क्रियते एभिरिति आलापनानि रज्जवादीनि तैर्बन्धस्तृणाऽऽदीनामालापनबन्धः / (अल्लियाबणबंधे ति) अल्लियावणंद्रव्यस्य द्रव्यान्तरेण श्लेषाऽऽदिना आलीनस्य करणं तद्रूपो यो बन्धः स तथा (सरीरबन्धे त्ति) समुद्धाते सति यो विस्तारितसंकोचितजीवप्रदेशसंबन्धविशेषवशात्तैजसाऽऽ दिशरीरप्रदेशाना बन्ध विशेषः, स शरीरिबन्धः, शरीरबन्ध इत्यन्ये। तत्रा शरीरिणः समुद्धाते विक्षिप्तजीवप्रदेशानां सङ्कोचने यो बन्धः स शरीरिबन्ध इति / (सरीरप्पओगबंधे त्ति) शरीरस्यौदारिकाऽऽदेर्यः प्रयोगेण वीर्यान्तरायक्षयोपशमाऽऽदि जनितव्यापारेण बन्धस्तत् पुद्रलोपादानं शरीररुपस्य वा प्रयोगस्य यो बन्धः स शरीरप्रयोगबन्धः / (तणभाराण वत्ति) तृणभारास्तृणभारकास्तेषाम् (वेत्तेत्यादि) वेत्रलताजलवंशकम् (वाग त्ति) वल्कोवस्वाचर्ममयी, रज्जुः सनादिमयी, वल्ली त्रपुष्पाऽऽदिका, कुशानिर्मूलदर्भाः,दर्भास्तु समूलाः आदिशब्दाचीवराऽऽदिग्रहः 1 (लेसणाबंधेत्ति) श्लेषणाश्लथद्रव्येण द्रव्ययोः सम्बन्धनंतद्रूपो यो बन्धः स तथा। (उचयबंधे त्ति) उच्चय-ऊर्द्ध चयनराशीकरणं तद्रूपो बन्ध उचयबन्धः / (समुच्चयबंधे त्ति)। सङ्गत उच्चयापेक्षया विशिष्टतर उच्चयः समुच्चयः स एव बन्धः समुच्चयबन्धः। (साहणणाबंधे त्ति) संहननमवयवानां सघातनं तद्रूपो यो बन्धः स संहननबन्धो, दीर्घात्वाऽऽदि चेह प्राकृतशैलीप्रभवमिति / (कुट्टिमाणं ति) मण्णिभूमिकानम्। (छुहाचिक्खिल्लेत्यादौ) (सिलेस त्ति)।श्लेषो वज्रलेपः / (लक्ख त्ति)। जतु / (महुसित्थ त्ति) / मदनम् आदिशब्दात्-गुग्गलरालाखल्यादिग्रहः / (अवगररासीण व त्ति) कचवरराशीनाम्। (उचएणं ति) ऊर्द्ध चयनेन। (अगडतलावनई इत्यादि)। प्रायः प्राग्व्याख्यातमेव / (देससाहणणाबंधे यत्ति)। देशेन देशस्य संहननलक्षणो बन्धः सम्बन्धः शकटाङ्गाऽऽदीनामिवेति देशसंहननलक्षणो बन्धः। (सव्वसाहणणाबंधे य त्ति)। सर्वेण सर्वस्य संहनन बन्धः। (सव्वसाहणणाबंधेयत्ति)। सर्वेण सर्वस्य संहनन लक्षणो बन्धः-सम्बन्धः, क्षीरनीराऽऽदीनामिवेति सर्वसंहननबन्धः / शरीरबन्धः से किं तं समुचबंधे? समुचयबंधे जं णं अगडतडागनदीदहवावी पुक्खरिणीदीहियाणं गुंजालियाणं सराणं सरपंतियाणं विलपंतियाणं देवकुलसभापव्वयथूभखाइयाणं परिहाणं वागारट्टालगचरियदारगोपुरतोरणाणं पासायघरसरणलेण आवणाणं सिंघाडगतिगचउक्कचचरचउम्मुहमहापहमाईणं छुहाचि-क्खिल्लसिलासमुच्चएणं बंधे समुप्पज्जइ, जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं संखेज्ज कालं / सेत्तं समुच्चयबंधे से किं तं साहणणाबंधे? साहणणाबंधे दुविहे पण्णत्ते / तं जहा-देससाहणणाबंधे य, सव्यसाहणणाबंधे य / से किं तं देससाहण णाबंधे? देससाहणणाबंधे जं गं सगडरहजाणजुग्गगिल्लि थिल्लिसीयसंदमाणियलोहीलोहकडाहक डुच्छुयआसणसयण खंभभंडमत्तोवगरणमाईणं देससाहण
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy