SearchBrowseAboutContactDonate
Page Preview
Page 1231
Loading...
Download File
Download File
Page Text
________________ बंधण 1223 - अभिधानराजेन्द्रः - भाग 5 बंधण बंधविहाणाहिगमो, सुहमभिगंतुं लहुं होई / / 102 / / (एवं ति) एवम्-उक्त प्रकारेणाऽस्मिन् बन्धकरणे बन्धशतकेनबन्धशतकाऽऽख्येन ग्रन्थेन सह प्ररुपिते सति। एतेन किल शतककर्मप्रकृत्योरेककर्तृकता आवेदिता द्रष्टव्या।बन्धविधानस्य पूर्वगतस्य सुखमधिगन्तुंसुखेन ज्ञातुमिष्यमाणस्याधिगमोऽवबोधो लघुशीघ्रं भवति / क०प्र०२ प्रक०। (कारुण्यप्रतिज्ञया बन्धननिषेधः 'कालुण्णपडिया' शब्दे तृतीयभागे 680 पृष्ठे गतः) स्ववशीकरणे, सूत्रा०१ श्रु०४ अ०१ उ०। निर्मापणे, स्था०२ ठा०१ उ०! दुर्वचनैः संयमने, स्था०८ ठा०। संयोजने, नि० चू०१६ उ०। पुद्गलाऽऽदिविषयसम्बन्धे, भ०। प्रयोगविस्रसाबन्धौकइविहे णं भंते! बंधे पण्णत्ते? गोयमा! दुविहे बंधे पण्णत्ते / तं जहा-पओगबंधे य, वीससाबंधे य / वीससाबंधे णं भंते! कइविहे पण्णत्ते? गोयमा! दुविहे पण्णत्ते / तं जहासाइयवीससा बंधे य, अणाइयवीससाबंधि य / अणाइयवीससाबंधे णं भंते! कइविहे पण्णत्ते? गोयमा ! तिविहे पण्णत्ते / तं जहा-धम्मत्थिकायअण्णमण्णअणाइयवीससाबंधे, अधम्मत्थिकाय अण्णमण्णअणाइयवीससाबंधे, आगासत्थिकायअण्णमण्ण-अणाइयवी ससाबंधे / धम्मत्थिकायअण्णमण्णअणाइयवीस-साबंधे णं भंते! किं देसबंधे, सव्वबंधे? गोयमा! देसबंधे, नो सव्वबंधे। एवं अधम्मत्थिकायअण्णमण्णअणा इयवीससाबंधे वि, आगासथिकायअण्णमण्णअणाइयवीससाबंधे वि। अधम्मत्थि कायअण्णमणाअणाइयवीससाबंधे णं भंते! कालओ केवचिरं होइ? गोयमा ! सव्वद्धं / एवं अधम्मत्थिकायं, एवं आगासत्थिकायं। कइविहे णमित्यादि) (बंधे त्ति) बन्धः-पुद्रलाऽऽदि-विषयसम्बन्धः। (पओगबंधेयत्ति) जीवप्रयोगकृतः। (वीससाबधेयत्ति) स्वभावसम्पन्नः / यथासत्तिन्यायमाश्रित्या ऽऽह-(वीससेत्यादि) (धम्मत्थिकायअण्णमण्णअणाइयवी ससाबंधे य त्ति) धर्मास्तिकायस्याऽन्योन्यं प्रदेशानां परस्परेण योऽनादिको विससाबन्धःस तथा। एवनुत्तरत्राऽपि। (देसबंधे त्ति) देशतो देशापेक्षया बन्धो देशबन्धः यथा सङ्कलिकाकटिकानाम् / (सव्वबंधे त्ति) सर्वत :-सर्वाऽऽत्मना बन्धः सर्वबन्धो यथा क्षीरनीरयोर्देशबन्धे (नोसव्वबंधेत्ति) धर्मास्तिकायस्य प्रदेशानां परस्परसंस्पर्शन व्यवस्थितत्वात् देशबन्ध एव न पुनः सर्वबन्धस्तत्र ोकस्य प्रदेशस्य प्रदेशान्तरैः सर्वथा बन्धेऽन्योन्यान्तविन एकप्रदेशत्वमेव स्यान्नासंख्येयप्रदेशत्वमिति। (सव्व त्ति) सर्वाऽद्धाम् सर्वकालम्। साऽऽदिविस्रसाबन्ध:साइयवीससाबंधे णं भंते! कइविहे पण्णत्ते? गोयमा! तिबिहे पण्णत्ते! तं जहा-बंधणपञ्चइए, भायणपचइए, परिणामपञ्चइए। से किं तं बंधणपचइए? बंधणपच्चइए जणं परमाणुपोग्गला / दुपएसिया तिपएसिया० जाव दसपएसिया संखेजपएसिया असंखेजपएसिया अणंतपएसियाणं खंधाणं वेमायनिद्धयाए वेमायलुक्खयाए वेमायनिद्धलुक्खयाए एवं बंधणपचइएणं बंधे समुप्पज्जइ / जहण्णेणं एक समयं, उक्कोसेणं असंखेज्जं कालं / सेत्तं बंधपच्चइए / से किं तं भायणपत्रइए? भायणपचइए जंणं जुण्णसुराजुण्णगुलजुण्णतंदुलाणं भायण पचइएणं बंधे समुप्पज्जइ जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं संखेज्जं कालं / सेत्तं भायणपच्चइए। से किं तं परिणामपञ्चइए? परिणामपञ्चइए जंणं अज्झाणं अज्झरुक्खाणं जहा तइयसए० जाव अमोहाणं परिणामपञ्चइएणं बंधे समुप्पज्जइ। जहण्णेणं एक समयं उक्कोसेणं छम्मासा / सेत्तं परिणामपञ्चइए। सेत्तं साइए वीससाबंधे। (साइयवीससाबंधे त्ति) सादिको यो विससाबन्धः सतथा (बंधणपञ्चइए त्ति) बध्यतेऽनेनेति बन्धनं विवक्षितसिग्धताऽs दिको गुणः, स एव प्रत्ययो-हेतुर्यत्र स तथा। एवं भाजनप्रत्ययः, परिणामप्रत्ययश्च नवरं, भाजनमाधारः, परिणामोरुपान्तरगमनम्। 'जं णं परमाणुपोग्गल'' इत्यादौ, परमाणुपुद्गलः परमाणुरेव (वेमायनिद्धयाए त्ति) विषमा मात्रा यस्याः सा विमात्रा सा चासौ सिग्धता चेति विमात्रनिग्धता तया / एवमन्यदपि पदद्वयम्। इदमुक्तं भवति"समनिद्धयाए बन्धो, न होइ समलुक्खयाएँ विन होइ। वेमायनिद्धलुक्ख-तणेण बंधो उ खंधाणं / / 1 / / अयमर्थः-समगुणसिग्धस्य समगुणसिग्धेन परमाणुद्वयणुकाऽऽ दिना बन्धो न भवति, समगुणरुक्षस्याऽपि समगुणरुक्षेण यदा पुनर्विषमा मात्रा तदा भवति बन्धः / विषममात्रानिरुपणार्थं चोच्यते-''निद्धस्स निद्धेण दुयाहिएण, लुक्खस्स लुक्खेण दुयाहिएण / निद्धस्स लुक्खेण उवेइ, बंधो, जहण्णवज्जो विसमो समो वा // 1 // " इति / (बंधणपचइएणं ति) बन्धनस्य-बन्धस्य प्रत्ययो हेतुरूक्तरुपविमात्रसिग्धताऽऽदिलक्षणो बन्धनमेव वा, विवक्षितस्नेहाऽऽदिप्रत्ययो बन्धनप्रत्ययस्तेन, इह बन्धनप्रत्ययेनेति सामान्य, विमात्रासिग्धतयेत्यादयस्तुतद्भेदा इति। (असंखेज्ज कालं ति) असंख्येयोत्सर्पिण्यवसर्पिणीरुपम्। (जुन्नसुरेत्यादि) तत्र जीर्णसुरायाः स्त्यानीभवनलक्षणो बन्धो जीर्णगुडस्य जीर्णतन्दुलानां च पिण्डीभवनलक्षणः। प्रयोगबन्ध:से किं तं पओगबंधे? पओगबंधे तिविहे पण्णत्ते / तं जहाअणाइए वा अपज्जवसिए वा, साइए वा अपज्जवसिए, साइए वा सपज्जवसिए / तत्थ णं जे से अणाइए अपञ्जवसिए से णं अट्ठण्डं जीवमज्झप्पएसाणं तत्थ वि णं तिण्हं तिण्हं अणाइए अपञ्जवसिए सेसाणं साइए, तत्थ णंजे से साइए अपज्जवसिए से णं सिद्धाणं।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy