SearchBrowseAboutContactDonate
Page Preview
Page 1163
Loading...
Download File
Download File
Page Text
________________ फासणा 1155 - अभिधानराजेन्द्रः - भाग 5 फासणा भाणियव्यं, पच्छिल्लएसु तिसु अणंता भाणियव्वा जाव अद्धासमओ त्ति। केवइएहिं अद्धासमएहिं पुढे? णस्थि एक्केण वि। इह चाss काशसूत्रेऽयं विशेषो द्रष्टव्यः आकाशास्तिकायो धर्मास्तिकायाऽऽदिप्रदेशः स्पृष्टश्चास्पृष्टश्च, तत्रा यः स्पृष्टः सोऽसंख्येयैर्धर्माधर्मास्तिकयषोः प्रदेशैः जीवास्तिकायाऽऽदीनांत्वनन्तैरिति / (जाव अद्धासमउत्ते) अद्धासमयसूत्रां बाघत्सूत्राणि वाच्यानमीत्यर्थः। "जाव केवइएहिं" इत्यादौ यावत्करणादद्धासूत्रो आद्यं पदपञ्चकं सूचितं, षष्ठ तुलिखित मवाऽऽस्ते, तत्र तु (नत्थि एगेण व त्ति) निरुपचरितस्याऽद्धासमयस्यैकस्यैव भावात्, अतीतानागतसमयोश्चानिष्टानुत्पन्नत्वेनासत्वाअसगयान्तरेण स्पृष्टताऽस्तीति / भ०१३ श०४ उ०। स्पर्शनाधिकारादधोलोकाऽऽदीनां धर्मास्तिकायाऽऽदिगता स्पर्शनां दर्शयन्नाहअहेलोए णं भंते! धम्मत्थिकायस्स केवइयं फुसइ? गोयमा! सातिरेगं अलु फुसइ / तिरिवलोएणं भंते! पुच्छा? गोयमा! असंखेज्जइभागं फुसइ / उड्डलोए णं भंते! पुच्छा? गोयमा / देसू०णं अद्धं फुसइ। (अहेलोए णमित्यादि) (सातिरेगमद्धं ति)लोकव्यापकत्वा धर्मास्तिकायस्य सन्तिरेकसप्तरज्जुप्रमाणत्वाचाधो लोकस्य (असंखेजइभागं ति) असंख्यातयोजनप्रमाणस्य धर्मास्तिकायस्याष्टादशयोजनशतप्रमाणस्तियग्लोकोऽ संख्यान्तभागवर्तीति तस्यासावसङ्ख्येयभागं स्पृशतीति (देसोण अद्धं ति) देशोनसप्तरज्जुप्रमाणत्वादूईलोकस्येति। इमा णं भंते! रयणप्पभा णं पुढवी धम्मत्थिकायस्स किं संखेज्जइभागं फुसइ, असंखेज्जइभागं फुसइ, संखेज्जे भागं फुसइ, असंखेजे भागं फुसइ, सव्वं फुसइ? गोयमा! णो संखेजइगागं फुसइ, असंखेजइभागं फुसइ, णो संखेजे भागं फुसइ, णो असंखेजेभागं फुसइ, नो सव्वं फुसइ, इमीसे णं भंते! रयणप्पभाए पुढवीए घणोदही घम्मत्थिकायस्स किं संखेजइभागं फुसइ? गोयमा! जहा रयणप्पभाए तहा घणोदहिघण वायनणुवाया वि। इमीसे णं भंते! रयणप्पभाए पुढवीए उवासंतरे धम्मत्थिकायस्स किं संखेजइभागं फुसइ, असंखेज्जइभागं फुसइ पुच्छा? गोयमा! संखेजइभागं फुसइ, णो असंखेजइभागं फुसइ, नो संखेज्जे भा०, नो असंखेजे भा०, नो सव्वं फुसइ, उवासंतराइं सव्वाईजहा रयणप्पभाए पुढवीए वत्तव्वया भणिया एवं० जाव अहे सत्तमाए जबूद्दीवाइया दीवा लवणसमुदाइया समुदा, एवं सोहम्मे कप्पे० जावईसिप्पडमाराए पुढवीए ते सव्वे वि असंखेजइभागं फुसइ / सेसा पडिसेहे-यव्वा / एवं अघम्प्रत्थिकाए, एवं लोयागासे वि। गाहा"पुढवोदहीघणतणू-कप्पा गेवेज्जऽणुक्तरा सिद्धी। संखेजइभार्ग अं-तरेसु सेसा असंखेजा।।१।। (इमाण भंते! इत्यादि) इह प्रतिपृथिवि पञ्च सूत्राणि, देवलोकसूत्राणि द्वादश, प्रवेयकसूत्राणि त्रीणि, अनुत्तरेषत्प्राग्भारसूत्रो द्वे। एवं द्विपञ्चाशत्सूत्राणि / धर्मास्तिकायस्य किं सङ्ख्येयं भागं स्पृशन्तीत्याद्यभिलापेनाव सेयानि, तत्रावका शान्तराणि सङ्ख्येयभागं स्पृशन्ति, शेषास्त्वसंख्येयभागमिति, निर्वचनम् / एतान्येव सूत्राण्यधर्मास्तिकायलोकाऽऽकाशयोरिति / इहोक्तार्थ सङ्ग्रहगाथा भावितार्थव। भ०२ श० 10 उ०। जंबूदीवस्स णं भंते! दीवस्स पदेसा लवणसमुदं पुट्ठा? हंता पुट्ठा। ते णं भंते! किं जंबूद्दीवे दीवे लवणसमुद्दे? गोयमा! जंबूदीवे णं दीवे नो खलु ते लवणसमुद्दे / लवणसमुहस्स पदेसा जंबूद्दीवं दीवं पुट्ठा? हंता पुट्ठा / ते णं भंते! किं लवणसमुद्दे जंबूद्दीवे दीवे? गोयमा ! लवणाणं समुद्दे नो खलु ते जंबूद्दीवे दीवे। जम्बूद्वीपस्य, णमिति पूर्ववत् / भदन्त! द्वीपस्य प्रदेशाः-स्वसीमागतचरमरूपा लवणसमुद्र स्पृष्टाः / कतरिक्तप्रत्ययः। स्पृष्टवन्तः? काक्वा पाठ इति प्रश्नार्थत्वावगतिः / पृच्छतञ्चायमभिप्रायः यदि स्पृष्टास्तर्हि वक्ष्यमाणं पृछ्यते, नो चेत् तर्हि नेति भावः / भगवानाह - (हतेत्यादि) हन्तेति प्रत्यबधारणे, स्पृष्टाः। एवमुत्के भूयः पृच्छति-(ते णमित्यादि) ते भदन्त! स्वसीमागतचरमरूपाः प्रदेशाः किं जम्बूद्वीपः, किं वा लवणसमुद्रः? इह यत् येन स्पृष्ट तत् किञ्चित् तदव्यपदेशप्रश्नवदुपलब्धं, यथा सुराष्ट्रभ्यः संक्रान्तो मगधदेशमागध इति, किञ्चित् पुनर्न तद्व्यपदेशमाक्, यथा तर्जन्या संस्पृष्टा ज्येष्ठाऽङ्गुलिये ठेवेति इहापिचजम्बूद्वीपचरमप्रदेशा लवणसमुद्र स्पृष्टवन्तस्ततो व्यपदेशचिन्तायां संशय इति प्रश्नः? भगवानाह - गौतम! जम्बूद्वीपे एव. णमिति निपात स्थावधारणार्थत्वात् ते चरमप्रदेशा द्वीपो जम्बूद्वीप सीमावर्तित्वात् न खलु ते जम्बूद्वीपचरमप्रदेशा जम्बूद्वीपसीमान मतिक्रम्य लवणसमुद्रसीमानमुपगताः किं तु-रवसीमागता एव लवणसमुद्रं स्पृष्टवन्तः, त तस्तटस्थतया संस्पर्शभावात् तर्जन्या संस्पृष्टा ज्येष्ठाऽङ्गुलिरिय ते स्वव्यपदेशं भजन्ते, नव्यपदेशान्तरम् / तथा चाऽऽह-नो खलु जम्बूद्वीपचरमप्रदेशा लवणसमुद्रः, एवम् (लवणस्सणं भंते! समुहस्स पदेसा इत्यादि) लवणविषयमपि सूत्रां भावनीयम् / जी०३ प्रति०। जंबूद्दीवेणं भंते! दीवे किण्णा फुडे, कइहिं वा काएहिं फुडे, किं धम्मत्थिकारणं० जाव आगासत्थि काएणं फुडे ? गोयमा ! णो धम्मत्थिकाए णं फुडे, धम्मत्थिकायस्स देसेणं फुडे, धम्मत्थिकायस्स पदेसेहिं फुडे / एवं अधम्मत्थिकायस्स वि, आगासत्थिकायस्स वि, पुढविएणं फुडे० जाव वणस्सइकाएणंफुडे,तसकाइए णं सिय फुडे, सियनोफुडे,सिय अद्धासमएणंफुडे।एवं लवणसमुद्दे
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy