SearchBrowseAboutContactDonate
Page Preview
Page 1162
Loading...
Download File
Download File
Page Text
________________ फासणा 1154 - अभिधानराजेन्द्रः - भाग 5 फासणा संखेजाणं भंते! पोग्गलत्थिकायप्पदेसा केवइएहिं धम्मत्थिकायप्पदेसेहिं पुच्छा? जहण्णपदे तेणेव संखेन्जएणं दुरूवाहिएणं, उक्कोसपदे तेणेव संखेज्जएणं पंचगुणेणं दुरूवाहिएणं / / केवइएहिं अहम्मत्थिकाएहिं०? एवं चेव / केवइएहिं आगासथिकाय? तेणेव संखेन्जएणं पंचगुणेणं दुरुवाहिएणं / केवइएहिं जीवत्थिकाय? अणंतेहिं / केवइएहिं पोग्गलत्थिकाय? अणंतेहिं / केवइएहिं अद्धासमएहिं०? सिय पुढे, सिय णो पुढे० जाव अणंतेहिं ! असंखेज्जा भंते! पोग्गलत्थिकायप्पदेसा के वइएहिं धम्मस्थिकायप्पदेसेहिं०? जहण्णपदे तेणेव असंखेनएणं दुगुणेणं दुरावाहिएणं, उक्कोसपदे तेणेव असंखेज्जएणं पंचगुणएणं दुरुवाहिएणं, सेसं जहासंखेज्जाणं० जाव णियमं अणंतेहिं। (संखेज्जा भंते! इत्यादि)(तेणेव त्ति) यत्संख्येयकमयः स्कन्धस्तेनैव प्रदेशसंख्येयकेन द्विगुणेन द्विरुपाधिकेन स्पृष्टः / इह भावना-विंशतिप्रदेशिकः स्कन्धो लोकान्ते एकप्रदेशे स्थितः, सच नयमतन विंशत्यावगाढप्रदेशैविंशत्यैव च नयमतेनैवाधस्तनैरुपरितनैर्वा, प्रदेशाभ्यां च | पार्श्वप्रदेशाम्वां स्पृश्यत इति / उत्कृष्टपदे तु विंशत्या निरुपचरितैरवगाढप्रदेशः, एवमधस्तेने 20 रुपरितनैः 20 पूर्वापरपार्श्वयोश्च विंशत्या 2 द्वाभ्या च दक्षिणोत्तरपार्श्वस्थिताभ्यां स्पृष्टस्ततश्च विंशतिरूपः संख्याताणुकः स्कन्धः पञ्चगुणया विंशत्या प्रदेशानां प्रदेशद्वयेन च स्पृष्ट इति। अत एवोक्तम-(उक्कोसपदे तेणेव संखेज्जएणं पंचगुणेणं दुरुवाहिएणं ति)"असंखेज'' इत्यादौ षट्सूत्री तथैव। अणंता भंते! पोग्गलत्थिकायप्पदेसा केवइएहिं धम्मत्थिकाय०? एवं जहा-असंखेज्जा तहा अणंता णिरवसेसं / "अणंता भंते!" इत्यादिरपिषट्सूत्री तथैव, नवरमिह यथा जघन्यपदे औचात्तारिका अवगाहप्रदेशा अधस्तना उपरितनावा तथोत्कृष्टपदेऽपि, न हि निरुपचरिता अनन्ता आकाशप्रदेशा अवगाहतः सन्ति, लोकस्याप्यसंख्यात प्रदेशाऽऽत्मक्त्वादिति / इह च प्रकरणे इमे वृद्धोत्कगाथे भवतः'धम्माइपएसेहि, दुपएसाई जहण्णयपयम्मि। दुगुणदुरुवहिएणं, तेणेव कह तुहु फुसेजा? // 1 // एत्थ पुण जहण्णयपयं, लोगते तत्थ लोगमालिहिजं / फुसणा दावेयव्वा, अहवा खंभाइकोडीए॥२॥ इति। एगे भंते! अद्धासमए केवइएहिं धम्मत्थिकायप्पदेसेहिं पुढे०? | सत्तहिं केवइएहिं अहम्मत्थिकायप्पएसेहिं पुढे? एवं चेय। एवं आगासत्थिकाय पएसेहिं०? केवइएहिं जीवत्थि कायप्पएसेहिं०? अणंतेहिं / एवं० जाव अद्धासमएहिं / (एगे भंते! अद्धासमए इत्यादि) इह वर्तमानसमयविशिष्टः समयक्षेत्रामध्यवर्ती परमाणुरद्धासमयो ग्राह्यः / अन्यथा तस्य धर्मास्तिकायाऽऽदिप्रदेशैः सप्तभिः स्पर्शना न स्यादिह च जघन्यपदं नास्ति मनुष्यक्षेत्रो मध्यवर्तित्वाद्धासमयस्य, जधन्यपदस्य च लोकान्त एव सम्भवादिति। तत्रा सप्तभिरिति कथम्? अद्धासमयविशिष्ट परमाणुद्रव्यमेका धर्मास्तिकाय प्रदेशेऽवगाढमन्ये च तस्य षट्सु दिक्ष्विति सप्तेति, जीवास्तिकायप्रदेशैश्वानन्तरेकप्रदेशेऽपि तेषामनन्त यात्। (एवं० जाव अद्धासमयेहि ति) इह यावत्करणादिदं सूचितम्-एकोऽद्धासमयोऽनन्तैः पुद्रलास्तिकायप्रदेशैरद्धासमयैश्च स्पृष्ट इति / भावना चास्यैवम्अदासमयविशिष्टमेणुद्रव्यमद्धासमयः, सचैकः पुद्रलास्तिकायप्रदेशैरनन्तैः स्पृश्यते. एकद्रव्यस्थाने पार्श्वतश्चानन्तानां पुद्गलाना सद्भायात, तथा अद्धासमथैरनन्तै रसौस्पृश्यते, अद्वासमयविशिष्टानामनन्तानामप्यणुद्रव्याण मद्वासमयत्वेन विवक्षितत्वात्, तेषां च तस्य स्थाने तत्पावतश्च सद्भावादिति। धर्मास्तिकायाऽऽदीनां प्रदेशतः स्पर्शनोक्ता। अथ द्रव्यतस्तामाहधम्मत्थिकाए णं भंते! केवइएहिं धम्मत्थिकायपदेसेहिं पुढे? णत्थि एक्केण वि / केवइएहिं अहम्मत्थिकायप्पदेसे हिं०? असंखेजेहिं। केवइएहिं आगासस्थिकायप्पदेसेहिं०? असंखेजेहिं / केवइएहिं जीवत्थिकायप्पदेसेहिं०? अणंतेहिं / केवइएहिं पोग्गलत्थिकायप्पदेसेहिं०? अणंतेहिं। अद्धासमयेहिं सिय पुढे, सिय णो पुढे, जइ पुढे णियमा अणंतेहिं। (धम्मत्थिकाए णमित्यादि) (नत्थि एगण वित्ति) सकलस्यधर्मास्तिकायद्रव्यस्य प्रश्नितत्वात्तदव्यतिरिक्तस्य च धर्मास्तिकायप्रदेशेरयाभावादुक्तम्, नास्ति-न विद्यते अयं पक्षो यदुत एकेनापि धर्मास्तिकायप्रदेशेनाऽसौ धर्मास्तिकायः स्पृष्ट इति, तथा धर्मास्तिकायोऽधर्मास्तिकाय प्रदेशैरसंख्येयैः स्पृष्टः धर्मास्तिकायस्पर्शनत एव व्यवस्थितत्वादधर्मास्तिकाय सम्बन्धिनाम संख्यातनामपि प्रदेशानामिति, आकाशास्तिकाय प्रदेशैरप्यसंख्येयैः असंख्येयप्रदेशस्वरूपलोकाऽऽकाश प्रमाणत्वाद्धर्मास्तिकायस्य, जीवपुद्गलप्रदेशैस्तु धर्मास्तिकायो ऽनन्तैः स्पृष्टस्तद्व्याप्तयाः धर्मास्तिकाय स्यावस्थितत्वात्तेषां चानन्तत्वादद्धासमयैः पुनरसौ स्पृष्टश्चास्पृष्टश्च, तत्र, यः स्पृष्टः सोऽनन्तैरिति 6 / अहम्मत्थिकारणं भंते! के वइएहिं धम्मत्थिकाय? असंखेजेहिं / केवइएहिं अहम्मत्थि०? णत्थि एक्कण वि; सेसं जहा धम्मत्थिकायस्स। एवमधर्मास्तिकायस्य 6, आकाशास्तिकायस्य 6, जीवास्तिकायस्य 6, पुद्रलास्तिकायस्य 6, अद्धासमयस्य च 6, सूत्राणि याच्यानि, केवलं या धर्मास्तिकायाऽऽ दिस्तत्प्रदेशैरेव चिन्त्यते तत्स्वस्थानमितरच परस्थानं, तत्र स्वस्थाने (नत्थि एगेण वि पुढे) इति निर्वचनं वाच्यम्, परस्थाने च धर्मास्तिकायाऽऽदित्रायसूत्रेषु 3 असंख्येयैः स्पृष्ट इति वाच्यम्,असंख्यातप्रदेशत्वाद्धर्मास्तिकाययोस्तत्संस्पृष्टाऽऽकाशस्य च जीवाऽऽदित्रायसूत्रषु चानन्तैः स्पृष्ट इति वाच्यम्, अनन्तप्रदेशत्वातेषामिति / एतदेव दर्शयन्नाहएवं एएणं गमएणं सत्वे वि सट्ठाणएणं णत्थि एक्के ण वि पुट्ठा, परट्ठाणे हिं आदिल्लएहिं तिहिं असंखे अएहिं
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy