SearchBrowseAboutContactDonate
Page Preview
Page 1111
Loading...
Download File
Download File
Page Text
________________ पोग्गल 1103 - अभिधानराजेन्द्रः - भाग 5 पोग्गल स साझे, यस्य तु विषमाः स समध्यः, संख्येयप्रदेशाऽऽदिस्तु स्कन्धः समप्रदेशिक इतरश्च तत्र यः समप्रदेशिकः स साझेऽमध्यः, इतरस्तु विपरीत इति / (परमाणुपोग्गले णं भंते! इत्यादि) 'किं देसेणं देस' इत्यादयो नवविकल्पाः / तत्र देशेन स्वकीयेन देशं तदीयं स्पृशति देशेनेत्यनेन देशं देशान् सर्वमित्येवं शब्दायपरेण त्राय एवं देशैरित्यनेन 3, सर्वेणेत्यनेन च त्रय एवेति। अत्र च सर्वेण सर्वमित्येक एव घटते, परमाणोनिप्शत्वेन शेषाणामसम्भवात्। ननु यदि सर्वेण सर्व स्पृशति इत्युच्यते तदा परमाण्वोरेकत्वापत्तेः कथमपरापरपरमाणुयोगेन घटाssदिस्कन्धनिर्वृत्तिरिति / अत्रोच्यते-सर्वेण सर्व स्पृशतीति कोऽर्थः? स्वात्मना तावन्योन्यस्य लगतो न पुनरर्धाऽऽधशन अर्धाऽऽदि-देशस्य तयोरभावाद् घटाऽऽधभावापत्तिस्तु तदैव प्रसज्येत यदा तयोरेकत्वापत्तिर्भवति, न च तयोः सा, स्वरूपमेदात्। (सत्तमन वमेहिं फुसह ति) | सर्वेण देश सर्वेण सर्वमित्येताभ्यामित्यर्थः, तत्रा यदा द्विप्रदेशिकः प्रदेशब्दयावस्थितो भवति तदा तस्य परमाणुः सर्वेण देशं स्पृशति, परमाणोस्तदेशस्यैव विषयत्वात्, यदा तु द्विप्रदेशिकः परिणामसौक्ष्म्यादेकप्रदेशस्थी भवति तदा तं परमाणुः सर्वेण सर्व स्पृशतीत्युच्यते। (णिप्पंच्छिमएहिं तिहि फुसइ ति) त्रिप्रदेशे कमसौ स्पृशंस्त्रिाभिरन्त्यैः स्पृशति, तत्रा यदा त्रिप्रदेशिकः प्रदेशत्रयस्थितो भवति तदा तस्य परमाणुः सर्वेण देशं स्पृशति, परमाणोस्तद्देशस्येव विषयत्वात् यदा तु तस्यैका प्रदेशे द्वौ प्रदेशावन्यत्रा एकोऽवस्थितः स्यात्तदा एकप्रदेशस्थित परमाणुद्वयस्य परमाणोः स्पर्शविषयत्वेन सर्वेण देशौ स्पृशतीत्युच्यते, ननु द्विप्रदेशिकेऽपि युक्तोऽयं विकल्पस्तत्राऽपि प्रदेशद्वयस्य स्पृश्यमानत्वात्, नैवम् / यतस्तत्र द्विप्रदेशमात्रा एवावयवीति कस्य देशो स्पृशति, त्रिप्रदेशिके तु त्रयापेक्षया द्वयस्पर्शन एकोऽवशिष्यते, ततश्च सर्वेण देशौ त्रिप्रदेशिकस्य स्पृशतीति व्यपदेशः साधुः स्यादिति, यदा त्वेकप्रदेशावगाढोऽसौ तदा सर्वेण सर्व स्पृशतीति स्यादिति। (दुपएसिएणमित्यादि) (तइयनवमेहि फुसइ त्ति) यदा द्विप्रदेशिको द्विप्रदेशस्थस्तदा परमाणुदेशेन सर्व स्पृशतीति तृतीयः, यदा त्वेकप्रदेशावगाढोऽसौ तदा सर्वेण सर्वमिति नवमः / (दुपएसिओ दुपएसियमित्यादि) यदा तु द्विप्रदेशिको प्रत्येक द्विप्रदेशावगाढो तदा देशेन देशमिति प्रथमः, यदा त्वेक एकत्रान्यस्तु द्वयोस्तदा देशेन सर्वमिति तृतीयः। तथा सर्वेण देशमिति सप्तमः। नवमस्तु प्रतीत एवेति। अनया दिशाऽन्येऽपिव्याख्येया इति। भ०५ श०७ उ० / स्थानः पुदला बहिर्न गच्छन्तिचउहिं ठाणेहिं जीवा य पोग्गला य णो संचाएइ बहिया लोगंता गमणयाए गइअभावेणं निरुवग्गहयाए लुक्खत्ताए लोगाणुभावेणं / (चउहीत्यादि) व्यक्त, परमन्येषां गतिरेव नास्तीति "जीवा यपोग्गला य'' इत्युक्तम्-(नो संचाए त्ति) न शक्नुवन्ति नाल (बहिय ति) बहिस्तात्-लोकान्तात, अलोकमित्यर्थः। गमनतायैगमनाय, गन्तुमित्यर्थः / गत्यभावेन लोकान्तात् परतस्तेषां गतिलक्षणस्वभावाभावादधो दीपशिखावत्तथा निरुपग्रहतया धर्मास्तिकायाभावेन तजनितगत्युपष्टम्भा भावात् गन्त्र्याऽऽदिरद्दितपमुक्त्, तथा रक्षतया तिकतामुष्टिवत् लोकान्तेषु हि पुरला रुक्षतया तथा परिणमन्ति यथा परतो गमनाय नालं कर्मपुदलाना तथा भावे जीवाअपि सिद्धास्तु निरुपग्रहतया वेति लोकाऽनुभाषनलोकमर्यादया विषयक्षेत्रादन्यत्रा मार्तण्डमडलवादिति। स्था० 4 ठा०६ उ०। (मार्तण्डमण्डल भ्रमन् स्वक्षेत्र एवावतिष्ठत इति राद्धान्तः / अत्र विशेषो 'दिसा' शब्दे चतुर्थभागे 2523 पृष्ठे "जस्स जओ आइचो (47) इत्यादिगाथाभिर्दर्शितः। नवीनास्तुमार्तण्डमण्डले भ्रमणाभावं कल्पयन्ति) (परमाणुपुद्गलानामन्तरम् 'अंतर' शब्दे प्रथमभागे 78 पृष्ठे गतम्) (द्रव्यक्षेत्रावगाहनाभावस्थानाऽऽयुषां पुद्रलानामल्पबहुत्वम् 'अप्पाबहुय' शब्दे प्रथम भागे 648 पृष्ठे उक्तम्) (क्षेत्रानुपाताऽऽदिनाऽल्पबहुत्वम् 'अप्पाबहुय' शब्दे प्रथमभागे 646 पृष्ठे उत्तम) अचित्ता अपि पुद्गला अवभासन्त इति 'अण्णउत्थिय' शब्दे प्रथमभागे 448 पृष्ठे उक्तम्) महाकर्मणो यावद् महावेदनस्य सर्वतः पुद्गला वध्यन्ते-- से नणं भंते! महाकम्मस्स महासवस्स महाकिरियस्स महावेयणस्स सव्वओ पोग्गला वज्झंति, सव्वओ पोग्गला चिजंति, सव्वओ पोग्गला उवचिजंति, सया समियं पोग्गला वज्झंति, सया समियं पोग्गला चिजति, सया समियं पोग्गला उवचिजंति, सया समियं च णं तस्स आया दुरूवत्ताएदुवण्णत्ताए दुगंधताए दुरसत्ताए दुफासत्ताए अणिठ्ठत्ताए अकंतअप्पियअसुभअमणुण्णअमणामत्ताए अणिच्छियत्ताए अहिज्झियत्ताए अहत्ताए नो उद्धृत्ताए दुक्खत्ताए, नो सुहत्ताए भुजो मुजो परिणमति? हंता गोयमा! महाकम्मस्स तं चेव / से केणं? गोयमा! से जहानामए वत्थस्स अहतस्स वा धोयस्स वा तंतुगयस्स वा आणुपुव्वीए परिभुजमाणस्स सव्वओ पोग्गलो वज्झंति सव्वओ पोग्गला चिजंति० जाव परिणमंति, से तेणटेणं / से णूणं भंते! अप्पासवस्स अप्पकम्मस्स अप्पकिरियस्स अप्पवेयणस्स सव्वओ पोग्गला मिजंति, सव्वओ पोग्गला छिजंति, सव्वओ पोग्गला विद्धंसंति, सवओ पोग्गला परिविद्धंसंति सया समियं पोग्गला मिजंति, छिचंति, विद्धंसंति, परिविद्धंसंति, सया समियं च णं तस्स आया सुरुवत्ताए पसत्थं नेयव्वं० जाव सुहत्ताए नो दुक्खत्ताए भुजो भुजो परिणमइ? हंता गोयमा!० जाव परिणमइसे केणद्वेणं? गोयमा! जहानामए वत्थस्स जल्लियस्स वा पंकियस्स वा मइल्लियस्स वा रतिल्लियस्स वा आणुपुव्वीए परिकम्मिन्ज-माणस्स सुद्धेणं वारिणा धोव्वमाणस्स सव्वभो पोग्गला भिजति जाव परिणमंति, से तेण?णं / (महाकम्मस्सेत्यादि) महाकर्मणः स्थित्याद्यपेक्षया महा
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy