SearchBrowseAboutContactDonate
Page Preview
Page 1110
Loading...
Download File
Download File
Page Text
________________ पोग्गल 1102- अभिधानराजेन्द्रः - भाग 5 पोग्गल रिणमइ? गोयमा! सिय एयइ वेयइ० जाव परिणमइ सिय णो एयइ०जावणो परिणमइ।दुपदेसिएणं भंते! खंधे एयइ०जाव परिणमइ! गोयमा! सिय एयइ० जाव परिणमइ, सिय नो एयइ० जाव नो परिण्णमइ, सिय देसे एयइ देसे नो एयइ। तिपएसिए णं भंते! खंधे एयइ? गोयमा! सिय एयइ, सिय नो एयइ, सिय देसे एयइ नो देसे एयइ, सिय देसे एयइ सिय नोदेसा एयंति, सिय देसा एयंति नो देसे एयइ / चउप्पएसिए णं मंते! खंधे एयइ? गोयमा! सिय एयइ, सिय नो एयइ, सिय देसे एयइणो देसे एयइ सिय देसे एयइ,णो देसा एयंति, सिय देसा एयंतिनो देसे एयइ, सिय देसा एयंति नो देसा एवंति।जहा चउप्पदेसिओ तहा पंचप्पएसिओ० जाव तहा अणंतपएसिओ॥ (परमाणुमित्यादि) (सिय एयइत्ति) कदाचिदेजते कदाचित्कत्वात्सर्वपुद्रलेष्वेजनाऽऽदिधर्माणां द्विप्रदेशिके त्रयो विकल्पाः-स्यादेजनं, स्यादनेजनं, स्याद्देशेनैजनं, देशेननिजनं चेति 3, ह्यंशत्वात्तस्येति / त्रिप्रदेशके पञ्च आद्यास्त्रयस्तएव द्वयणुकस्यापि तदीयस्यैकस्यांशस्य तथाविधपरिणा मेनैकदेशतया विवक्षितत्वात् / तथा देशस्य एजनं देशयोश्चानेजनमिति चतुर्थः, तथा देशयोरेजनं देशस्य चाने जनमिति पञ्चमः। एवं चतुःप्रदेशकेऽपिनवरं षट्, तत्र षष्ठोद्देशयोरेजनं, देशयारेव चानेजनमिति। द्विप्रदेशिकाऽऽदयः कथं परमाणवादिकं स्पृशन्ति? परमाणुपोग्गले णं भंते! असिधारं वा खुरधारं वा उग्गाहेजा? हंता उम्गाहेजा। से णं तत्थ छिज्जेज वा, भिजेज वा! गोयमा! णो दणट्टे समढे, नो खलु तत्थसत्थं कमइ, एवं०जाव असंखेजपएसिओ। अणंतपएसिए णं भंते! खंधे असिधारं वा खुरधारं वा उग्गाहेजा? हंता उग्गाहेजा। सेणं तत्थ छिज्जेज वा, मिज्जेज वा? गोयमा? अत्थेगइए छिज्जेज वा, भिजेज वा, अत्थेगइए णो छिज्जेज्ज वा, णो भिजेज वा / एवं अगणिकायस्स मज्झं मज्झेणं तहिं, णवरं ज्झिायएज भाणियवं, एवं पुक्खल संवट्टस्स महामेहस्स मज्झं तहिं उल्ले सिया, एवं गंगाए महाणईए पडिसोयं हव्वमागच्छेज्जा, तहिं विणिहायमावजेजा, उदगावत्तं वा उदगविंदु वा उग्गाहेज्जा, सेणं तत्थ परियावज्जेज्जा। पुद्गलाधिकारादेवेदं सूत्रावृन्दम् (परमाणु इत्यादि) (उग्गा हेज त्ति) अवगाहेत-आश्रयेत, छिद्यते-द्विधाभावं यायात्, भिद्यतेविदारणभावमात्रां यायात्। (नोखलु तत्थ सत्थं कमइत्ति) परमाणुत्वाद्, अन्यथा परमाणुत्वमेव न स्यादिति। (अत्थेगइए छिज्जेज त्ति) तथाविधवादरपरि णामत्वात्। (अत्थेगइए नो छिज्जेज्ज त्ति) सूक्ष्मपरिणामत्वात् / (उल्ले सिय त्ति)। आो भवेत्। (विणिहायमावज्जेज ति) प्रतिस्खलनमापद्येत (परियावज्जेज्ज त्ति) पर्यापद्येतविनश्येत्। दुपएसिए णं भंते! खंधे किं सअड्डे समज्झे सवएसे, उदाहु अणड्ढे अमज्झे अपएसे? गोयमा! सअड्डे अमज्झे सवएसे, णो अणड्डे णो समज्झे णो अपएसिए / तिपएसिए णं भंते! खंधे पुच्छा? गोयमा! अणड्डे समज्झे सपएसे, नो सअड्डे नो अमज्झे नो अपएसे जहा दुपएसिओ तहा जे समा ते भाणियव्वा, जे विसमा ते जहा तिपएसिओ तहा भाणियव्वो। संखेज्जपएसिएणं भंते मावळेज त्ति) प्रतिस्खलनमापद्येत (परियावजेज ति) पापद्येतविनश्येत्। दुपएसिए णं भंते ! खंधे किं सअड्डे समज्झे सवएसे, उदाहु अणड्डे अमज्झे अपएसे? गोयमा! सअड्डे अमज्झे सवएसे, णो अणड्डे समज्झे णो अपएसिए। तिपएसिएणं भंते! खंधे पुच्छा? गोयमा! अणड्डे समज्झे सपएसे, नो सअड्डे नो अमझे नो अपएसे जहा दुपएसिओ तहाजे समाते माणियव्वा,जे विसमा ते जहा तिपएसिओ तहा भाणियय्वो / संखेज्जपएसिए णं भंते! खंधे किं सअड्डे पुच्छा? गोयमा! सिय सअड्डे अमज्झे सपएसे, सिय अणड्डे समज्झे सपएसे, जहा संखेजएसिओ तहा असंखेजपएसिओ वि अणंतपएसिओ वि / परमाणुपोग्गले णं मंते! परमाणुपुग्गलं फुसमाणं किं देसेणं देसं फुसइ, देसेणं देसे फुसइ, देसेणं सव्वं फुसइ, देसेहिं देसं फुसइ, देसेहि देसे फुसइ, देसेहिं सव्वं फुसइ, सव्वेणं देसे फुसइ, सव्वे णं देसे फुसइ, सव्वेणं सव्वं फुसह? गोयमा! नो देसेणं देसं फुसइ, नो देसेणं देसे फुसइ, नो देसेणं सव्वं फुसइ, नो देसेहिं देसं फुसइ, नो देसेहिं देसे फुसइ, नो सवेणं देसं फुसइ,नो सवेणं देंसे फुसइ, सव्वेणं सव्वं फुसइ / परमाणुपोग्गले दुपएसियं फुसमाणे सत्तमनवमेहिं फुसइ / परमाणुपोग्गले तिपएसियं फुसमाणे णिप्पच्छिमएहिं तिहिं फुसइ जहा परमाणुपोग्गले तिपएसियं / फुसाविओ, एवं फुसावेयव्वो० जाव अणंतपएसिओ दुपएसिए णं मंते! खंधे परमाणुपोग्गलं फुसमाणे पुच्छा? तइयनवमे हिं फुसइ, दुपएसिओ दुपएसिय फु समाणो पढमतइयसत्त-मनवमेहिं फुसइ, दुपएसिओ तिपएसियं फुसमाणो आदिल्लएहि य पच्छिल्लएहिं तिहिं फुसइ, मज्झिमएहिं तिहिं विपडिसेहेयव्वं / दुपएसिओ जहा तिपएसियं / फुसाविओ, एवं फुसावेयव्वो० जाव अणंतपएसियं / तिपिएसिए णं भते! खंधे परमाणुपोग्गलं फुसमाणे पुच्छा? तइयछट्ठएवमेहि फुसइ, तिपएसिओ दुपएसियं फुसमाणो पढमएणं तइयएणं चउत्थछट्टसत्तमनवमेहि फुसइ तिपएसिओ तिपएसियं फुसमाणो सव्वेसु वि ठाणेसु फुसइ जहा तिपएसिओ तिपएसियं फुसाविओ, एवं तिपएसिओ० जाव अणंतपएसिएणं संजोएयव्वो, जहा तिपएसिओ, एवं० जाव अणंतपएसिओ भाणियय्वो। (दुपएसिए इत्यादि) यस्य स्कन्धस्य समा० प्रदेशाः
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy