SearchBrowseAboutContactDonate
Page Preview
Page 1041
Loading...
Download File
Download File
Page Text
________________ पुरिसजाय 1033- अभिधानराजेन्द्रः - भाग-५ पुरिसजाय तं जहा-पुण्णे णाममेगे पुण्णे०४। चत्तारि कुंभा पण्णत्ता / तं जहा-पुण्णे नाममेगे पुण्णोभासी पुण्णे नाममेगे तुच्छोभासी, | तुच्छे णाममेगे पुन्नोभासी, तुच्छे णाममेगे तुच्छोभासी। चत्तारि पुरिसजाया पन्नत्ता / तं जहा-पुन्ने णाममेगे पुन्नोभासी०४। चत्तारि कुम्भा पण्णत्ता / तं जहा पुन्नणममगे पुन्नेलवे, पुन्ने नाममेगे तुच्छरूवे०४ / एवामेव चत्तारि पुरिसजाया पण्णत ! जहा-पुण्णे णाममेगे पुन्नरूवे० 4 / चत्तारि कुंभा पण्णत्ता / तं जहा-पुन्ने वि एगे पियढे, पुन्ने वि एगे अवदले / तुच्छे वि एगे पियट्टे, तुच्छे वि एगे अवदले / एवामेव चत्तारि पुरिसजाया पण्णत्ता / तं जहा-पुग्ने विएगे पियट्टे०४ / तहेव चत्तारि कुम्भा पन्नत्ता। तं जहा-पुन्ने विएगे विस्संदइ, पुन्ने विएगे णो विस्संदइ, तुच्छे वि एगे विस्संदइ, तुच्छे वि एगे णो विस्संदइ / एवामेव चत्तारि पुरिसजाया पन्नत्ता / तं जहा पुन्ने वि एगे विस्संदइ०४। तहेव चत्तारि कुंभा पन्नता। तं जहा-भिन्ने, जज्जरिए, परिस्साई, अपरिस्साई। एवामेव चउव्विहे चरित्ते पन्नत्ते / तं जहा-मिन्ने.. जाव अपरिस्साई / चत्तारि कुभा पन्नत्ता / तं जहा-महाकुंभे णाममेगे महुप्पिहाणे, महुकुंभे णाममेगे विसप्पिहाणे, विसकुम्भे णाममेगे महुप्पिहाणे, विसकुंभे णाममेगे विसप्पिहाणे / एवामेव चत्तारि पुरिसजाया पन्नता। तं जहा-मधुकुंभे णाममेगे मधुप्पिहाणे०४। "हिययमपावमकलुंस, जीहा वि य मधुरवाणी णिचं / जम्मि पुरिसम्मि विज्जइ, से मधुकुंभे महुपिहाणे।। 1 // हिययमपावमकलुस, जीहा वि य कडुयभासिणी णिचं / जम्मि पुरिसम्मि विजइ, से मधुकुंभे विसपिहाणे॥२॥ जं हिययं कलुसमयं, जीहा वि य महुरभासिणी णिचं। जम्मि पुरिसम्मि विज्जइ, से विसकुंभे महुपिहाणे // 3 // जं हिययं कलुसमयं, जीहा वि य कडुगभासिणी णिचं / जम्मि पुरिसम्मि विजइ, से विसकुंभे विसपिहाणे।। 4 // " (360 सूत्र) पुरुषानेव कुम्भदृष्टान्तेन प्रतिपिपादयिषुः सूत्राप्रपञ्चमाह-सुगमश्चायं, नवरं पूर्णः-सकलावयवयुल्कः प्रमाणोपेतो वा पुनः पूर्णोमध्वादिभृतः, द्वितीये भङ्गे तुच्छोरिक्तः तृतीये तुच्छः-अपूर्णावयवो लघुर्वा, चतुर्थः सुज्ञानः। अथवा-पूर्णोः भृतः पूर्व पश्चादपि पूर्ण इत्येवं चत्वारोऽपि 1 // पुरुषस्तु पूर्णो जात्यादिभिर्गुणैः पुनः पूर्णो ज्ञानाऽऽदिभिरिति / अथवा पूर्णो घनेन गुणैर्वा पूर्व पश्चादपि तैः पूर्ण एवेति एवं शेषा अपि / 2 / पूर्णोऽवयवैर्दध्यादिना वा पूर्ण एवावभासते द्रष्ट्राणामिति पूर्णावभासीत्येकः, अन्यस्तुपूर्णोऽपि कुतश्चिद्धेता विवक्षितप्रयोजनाऽसाधकत्वादेस्तुच्छोऽवभासते, एवं शेषौ 3 / पुरुषस्तु पूर्णो धनश्रुताऽऽदिभिस्तद्विमियोगाच पूर्ण एवावभासते, अन्यस्तु तदविनियोगात् तुच्छ एवावभासते, अन्यस्तुच्छोऽपि कथमपि प्रस्तावोचितप्रवृत्तेः पूर्णवदवभासते, अपरस्तु तुच्छो धनश्रुताऽऽदिरहितोऽत एवं तदविनियोजकत्वात् तुच्छावभासीति०४। तथा-पूर्णो नीराऽऽदिना पुनः पूर्णे पुण्यं वा पवित्रां रूपं यस्य स तथेति प्रथमः, द्वितीये तुच्छंहीन रूपम् आकारो यस्य स तुच्छरुपः / एवं शेषौ 5 / पुरुषस्तु पूर्णो ज्ञानाऽऽदिभिः पूर्णरूपः पुण्यरूपो वा विशिष्टर जोहरणाऽऽदिद्रव्यलिङ्गसद्भावात् सुसाधुरिति, द्वितीयभङ्गे तुच्छरूपः कारणात् त्यक्तलिङ्ग सुसाधुरेवेति, तृतीये तुच्छोज्ञानादिविहीनोनिहवादिः, चुतर्थोज्ञानाऽऽदिद्रव्यलिङ्गहीनो गृहस्थाऽऽदिरिति तथा पूर्णस्तथैव, अपिस्तुच्छापेक्षया समुचायार्थः एकः कश्चित् प्रियाय प्रीतये अयमिति प्रियार्थः कानकाऽऽदिमयत्वात्सार इत्यर्थः, तथा अपदलम्अपसदं द्रव्यं कारण भूतं मृप्तिकाऽऽदियस्यासावपदलोऽवदलति वा दीर्यत इस्यवदल आमपकतया असार इत्यर्थः, तुच्छोऽप्येवमेवेति 7 / पुरुषो धनश्रुताऽऽदिभिः पूर्णः प्रियार्थः कश्चित प्रियवचन-दानाऽऽदिभिः प्रियकारी सार क्षति, अन्यस्तु न तथेत्यपदलः परोपकारं प्रत्ययोग्य इति / तुच्छोऽप्येवमेवेति 8 / पूर्णोऽपि जलाऽऽदेर्विष्यन्दतेश्रवति, इह तुच्छस्तुच्छजलाऽऽदिः, स एव विष्यन्दते, अपिः सर्वत्र समुच्चये प्रतियोग्यपेक्षयेति / पुरुषस्तु पूर्णोऽप्येको विष्यन्दतेधनं ददाति श्रुतंवाऽन्यो नेति तुच्छो-ऽप्यल्पवित्ताऽऽदिरपिधनश्रुताऽऽदि विष्यन्दते अन्यो नैवेति 10 / तथा भिन्नः - स्फुटितो जर्जरितोराजीयुक्तः परिश्रावी-दुष्पक्वत्वात् क्षरकः अपरिश्रावी कठिनत्वादिति 11 / चारित्रां तु भिन्नं मूलप्रायश्चित्ताऽऽपथ्या जर्जरितं छेदाऽऽदिप्राप्तया परिश्रावि सूक्ष्मातिचारतया, अपरिश्रावि निरतिचारतयेति। इह च पुरुषाधिकारेऽपि यचारित्रालक्षणपुरुषधर्मभणनं तद्धर्मधर्मिणोः कथञ्चिदभेदादनवद्यमवगन्तव्यमिति 12 तथा मधुनः-क्षौद्रस्य कुम्भो मधुकुम्भो, मधुभृत मध्येव या पिधानं स्थगनं यस्य स मधुपिधानः / एवमन्ये त्रयः 13 / पुरुषसूत्रां स्वयमेव 'हियय मित्यादिगाथाचतुष्टयेन भावितमिति, ता हृदयंमनः अपापम् अहिंस्त्रम्-अकलुषम् अप्रीतिवर्जितमिति, जिह्वापि च मधुरभाषिणी नित्यं यस्मिन् पुरुषे विद्यते स पुरुषो मधुकुम्भइव मधुकुम्भो मधुपिधान इव मधुपिधान इति प्रथमभङ्ग योजना / तृतीयगाथायां यत् हृदयं कलुषमयम्-अप्रीत्यात्मकमुपलक्षणत्यात् पापं व जिह्वा या मधुरभाषिणी नित्यं तत्सा चेति गम्यते, यस्मिन् पुरुषे विद्यते स पुरुषो विषकुम्भो मधुपिधानस्तत्साधम्योदति 14 / स्था० 4 ठा० 4 उ०। मित्राऽऽदिदृष्टान्त :चत्तारिपुरिसजाया पण्णत्ता। तं जहा-मित्ते नाममेगे मित्ते, मित्ते नाममेगे अमित्ते, अमित्ते नाममेगे मित्ते, अमिते नाममेगे अमित्ते / चत्तारि पुरिसजाया पण्णत्ता / तं जहामित्ते नाममेगे मित्तरूवे०४ चउभंगो / चत्तारि पुरिसजाया पण्णत्ता / तं जहा मुत्ते नाममेगे मुत्ते, मुत्ते नाममेगे अमुत्ते०४ / चत्तारिपुरिसजाया पण्णत्ता / तं जहा-मुत्ते नाममेगे मुत्तरूवे०४।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy