SearchBrowseAboutContactDonate
Page Preview
Page 1040
Loading...
Download File
Download File
Page Text
________________ पुरिसजाय 1032- अभिधानराजेन्द्रः - भाग-५ पुरिसजाय त्रय इति। अथ निष्कृष्टः-तपसा कृशीकृतः पूर्वं पश्चादपि तथैवेत्येव- योपलभ्यमध्यस्वरूपत्वात् तथा गम्भीरमगाधत्वात् पुनर्गम्भीरमुदकं मादिसूत्र व्याख्वेयम्, द्वितीयं तु यथोत्कमेवेति 40 / गडुलत्वादिति, पुरुषस्तु उत्तानोऽगम्भीरो बहिर्दर्शितमददैन्याऽऽदिजबुध : न्यविकृत कायवाकचेष्टत्वादुत्तानहृदयस्तु दैन्याऽदियुक्तगुह्यधरणा चत्तारि पुरिसजाया पण्णत्ता / तं जहा-बुहे नामभेगे बुहे, धुहे समर्थचित्तत्वादित्येकः अन्य उत्तानः कारणवशाद्दर्शितविकृतचेष्टत्वात् नाममेगे अबुहे०४१४११चत्तारिपुरिसजाया पण्णत्ता। तं जहा गम्भीर हृदयस्तु स्वभावेनोत्तान हृदय विपरीतत्वात् तृतीयस्तु गम्भीरो बुहे नाममेगे बुहहियए०४१४२। दैन्याऽऽदिववत्तेऽपि कारणवशात् सम्वृताऽऽकारतया उत्तानहृदयस्तथैव चतुर्थः प्रथमविपर्ययादिति / तथा उत्तान प्रतलत्वादुत्तानमवभासते बुधो बुधत्वकार्यभूतसत्कियायोगात्। उक्तं च-"पठकः पाठ कश्चैव, स्थानविशेषात् तथोत्तानं तथैव गम्भीरमगाधमवभासते संकीर्णोऽsये चान्ये तत्त्वचिन्तकाः / सर्वे व्यसनिनो राजन ! यः क्रियावान् स श्रयत्वाऽऽदिना 2, तथा गम्भीरम्-अगाधमुत्तानावभासि तु विस्तीर्णपण्डितः।।१।। " इति / पुनर्बुधः-सविवेकमनस्त्वादित्येकः, अन्यो स्थानाऽऽश्रयस्वाऽऽदिना। तथा गम्भीरमगाधं गम्भीरावभासितथाविधबुधस्तथैव, अबुधस्त्वाविविक्तमनस्त्वादपरस्त्वबुधोऽसत्क्रियत्वाद् स्थानाऽऽश्रितत्वाऽऽदिनैवेति, पुरुषस्तूत्तानस्तुच्छ उत्तान एवाऽवभासते बुधो विवेकवचित्तत्वाच्चतुर्थ उभयनिषेधादिति 41 / अनन्तरसूत्रोणैतदेव प्रदर्शिततुच्छ्यविकारत्वात्, द्वितीयः सम्वृतात्वात्, तृतीयः कारणतः। व्यक्तिक्रियतेबुधः सक्तियत्वात्, बुधं हृदयंमनो यस्य स बुधहृदयो विवेचकमनस्त्वात्, अथवा-बुधः शास्त्राज्ञत्वात्, बुधहृदयस्तु कार्येषु दर्शित विकारत्वाचतुर्थः सुज्ञानः। अमूढलक्षणत्वादित्यैकः / एवमन्ये त्रय ऊह्याः 42 / उदधिसूत्राम् - चत्तारि पुरिसजाया पण्णत्ता। तं जहा-आयणुकंपए णाममेगे चत्तारि उदधी पण्णत्ता / तं जहा-उत्ताणे णाममेगे उत्ताणोनो पराणुकंपए० 4 / 43 / (352 सूत्रा) भासी, उत्ताणे णाममेगे गंभीरोभासी०४ / 7 / एवामेव चत्तारि पुरिसजाया पण्णत्ता। तं जहा-उत्ताणे णाममेगे उत्ताणोभासी० आत्मानुकम्पकः-आत्महितप्रवृत्तः प्रत्येकबुद्धो जिनकल्पिको वा 4 / 8 / (358 सूत्रा) परानपेक्षो वा निघृणः,परानुकम्पको निष्ठितार्थतया तीर्थकर आत्मनपेक्षो वा दयेकरसो मेतार्यवत्, उभयानुकम्पकः स्थविरकल्पिक उभयानु तथा-उदकसूत्रद्वयवदुदधिसूत्रद्वयमपि सदान्तिकम वसेयमिति / कम्पकः पापाऽऽत्मा काल (सौ) शौकरिकाऽऽदिरित 43 / स्था०४ अथवा-उत्तानः सगाधत्वादेकः उदधिः-उदधिदेशः पूर्वं पश्चादपि उत्तान एव वेलाया बहिः सुमद्रेष्वभावात् द्वितीयस्तूत्तानः पूर्व पश्चाद गम्भीरो टा०४ उ०। वेलाऽऽगमे नागाधत्वति तृतीयस्तु गस्मीरः पूर्व पश्चाद्वेलाविगमेनोत्तान उदकानि उदधिश्चतुर्थः सुज्ञानः। चत्तारि उदगा पण्णत्ता। तं जहा-उत्ताणे णाममेगे उत्ताणोदए, उत्ताणे णाममेगे गंभीरोदए, गंभीरे णाममेगे उत्ताणोदए, गंभीरे समुद्रप्रस्तावात् तत्तरकान् सूत्राद्वयेनाऽऽहणाममेगे गंभीरोदए 1 / एवामेव त्तत्तारि पुरिसजाया पण्णत्ता। तं चत्तारि तरगा पण्णत्ता / तं जहा-समुद्घ तरामीतेगे समुदंतरइ, जहा-उत्ताणे णाममेगे उत्ताणहियए, उत्ताणे णाममेगे गंभीर समुदं तरामीतेगे गोपतं तरइ, गोपतं तरामीत (ते) गे०४।१। हियए०४ाश चत्तारि उदगा पण्णत्ता! तंजहा-उत्ताणे णाममेगे चत्तारि तरगा पण्णत्ता / तं जहा-समुई तरित्ता णाममेगे समुद्दे उत्ताणोभासी उत्ताणे णाममेगे गंभीरोभासी०४।३ / एवामेव विसीयइ, समुदं तरेत्ता णाममेगे गोपदे विसीदति, गोपदे तरेत्ता चत्तारि पुरिसजाया पण्णत्ता / तं जहा-उत्ताणे णाममेगे उत्ताणो णाममेगे० 4 / 2 / (256 सूत्र) भासी, उत्ताणे णाममेगे गंभीरोभासी०४१४ / चत्तारि उदही "चत्तारि तरगेत्यादि व्यक्तं, नवरं तरन्तीति तरास्त एव तरकाः, पण्णत्ता / तं जहा उत्ताणे णाममेगे उत्ताणोदही, उत्ताणे णाममेगे समुद्रं समुद्रवत् दुस्तरं सर्वविरत्यादिकं कार्य तरामि करोमीत्येववगंभीरोदही०४ 15 / एवामेव चत्तारि पुरिसजाया पण्णत्ता। तं भ्युपगम्य तत्रा समर्थत्वादिकः समुद्रं तरति तदेव समर्थयतीत्येकः, जहा उत्ताणे णाममेगे उत्ताणहियए०४।६। अन्यस्तु तदभ्युपगम्यासमर्थत्वाद्गोष्पदं ततकल्पं देशविरत्यादिकचत्तारीत्यादीनि, व्यक्तानि च, किन्तु उदकानिजलानि प्रक्षप्तानि, मल्पतमंतरति निर्वाहयतीति, अन्यस्तु गोदूष्पपदप्रायमभ्युपगम्य तत्रोत्तानं नामैकं तुच्छत्वात् प्रतलमित्यर्थः पुनरुत्तानं स्वच्छतयोपल वीर्यातिरेकात्समुद्रप्रायमपि साधयतीति चतुर्थः प्रतीतः 1 / समुद्र प्रायं भ्यमध्यस्वरूपत्वादुदकंजलम्, (उत्ताणोदएत्ति व्यस्तोऽयं निर्देशः कार्य तरित्वानिर्वाह्य समुद्रप्राये प्रयोजनान्तरे विषीदति, न तद् निर्वाहप्राकृतशैलीवशात् समस्त इवावभासते. न च मूलोपात्तेनोदकशब्देनायं यति विचित्रत्वात क्षयोपशमस्येति, एवमन्ये त्रय इति। गतार्थो भविष्यतीतिवाच्य, तस्य बहुवचनान्तत्वेनेहासंबध्यमानत्वात्, कुम्भाःसाक्षादुदकशब्दे च सति किं तस्य वचनपरिणामादनुकर्षणेनेत्येवमुद- चत्तारि कुम्भा पण्णत्ता / तं जहा-पुण्णे णाममे गे पुण्णे, धिसूत्रोऽपि भावनीयमिति। तथो-त्तानं तथैव गम्भीरमुदकं गडुलत्वाद- पुण्णे णाममे गे तुच्छे, तुच्छे णामे गे पुण्णे, तुच्छे नुपलभ्यमानस्वरूपं, तथा गम्भीरमगाधं प्रचुरत्वादुत्तानमुदकं स्वच्छत- ___णाममे गे तुच्छे / एवामेव चत्तारि पुरिसजाया पण्णत्ता।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy