SearchBrowseAboutContactDonate
Page Preview
Page 984
Loading...
Download File
Download File
Page Text
________________ तित्थयर 2306 - अभिधानराजेन्द्रः - भाग 4 तित्थयर (120) सर्वायु:चउरासीइ विसत्तरि, सट्ठी षण्णासमेव लक्खाई। चत्ता तीसा वीसा, दस दो एगं च पुव्वाणं / / चउरासीइं वाव-त्तरी य सट्ठी य होइ वासाणं / तीसा य दस य एगं, च एवमेए सयसहस्सा / / पंचाणउइसहस्सा, चउरासीई य पंचपण्णा य। तीसा य दस य एग, सयं च बावत्तरी चेव।। भगवत आदितीर्थकरस्य सर्वायुश्चतुरशीतिपूर्वाणा लक्षाणि / अजितस्वामिन्नों द्वासप्ततिः पूर्वलक्षाणि / शंभवनाथस्य षष्टिः पूर्वलक्षाणि / अभिनन्दनस्य पञ्चाशत्पूर्वलक्षाणि / सुमतेश्चत्वारिंशत / पद्मप्रभस्य त्रिंशत् / सुपार्श्वस्य विशतिः / चन्द्रप्रभस्य दश पूर्वलक्षाणि / सुविधेट्टै पूर्वलक्षे। शीतलस्यक पूर्वलक्षम्॥ श्रेयासस्य चतुरशीतिवर्षशतसहस्राणि / वासुपज्यस्य द्विसप्ततिवर्षलक्षाणि। विमलस्य षष्टिवर्षलक्षाणि / अनन्त - जितस्त्रिंशद् वर्पलक्षाणि / धर्मस्य दशवर्षलक्षाणि / शान्तिनाथस्यक वर्षलक्षम् / कुन्थुनाथस्य पञ्चनवतिवर्षसहस्त्राणि / अरनाथस्य चतुरशीतिवर्षसहस्राणि / मल्लिस्वामिनः पञ्चपञ्चाशद्वर्पसहस्राणि / मुनिसुव्रतस्य त्रिंशद्वर्षसहस्राणि / नमिनाथस्य दशवर्पसहखाणि / अरिष्टनेमेरेक वर्ष-सहसभा पार्श्वनाथरयैक वर्षशतम। बर्द्धमानस्वामिनो द्वासप्तति-वर्षाणि / आ०म०१ अ०१खण्ड। सामान्यमुनिसंख्यागणहरकेवलिमणओ-हिपुद्विवेउव्विवाइणं संखं / मुणिसंखाए सोहिय, नेया सामन्नमुणिसंखा / / 267 / / गाणधराः 1, केवलिनः 2, मनःपर्यवज्ञानिनः 3, अवधिज्ञानिनः 4, पूर्वधराः५, वैक्रियलब्धयो 6. वादिनश्च 7, एलेपा संख्या (मुणि-संखाए सो हिय ने आ सामन्नमुणिसं खा) मुनिसंख्याया: 'चुलसिराहसतेलक्खा'' इत्याधुक्तायाः शोधयित्वा निष्कास्य सामान्यमुनिसंख्या ज्ञेया। कोऽर्थः?-यस्य यावन्तो मुनयो भवन्ति, तेभ्यस्तगणधराऽऽदयः पृथक क्रियन्ते,यावन्तोऽवशिष्यन्ते, तावन्त-स्तस्य सामान्यमुनयो भवन्तीति गाथार्थः / / 267 // एगुणवीस य लक्खा, तह छासीई हवंति सहसाई। इगवन्नाअहियाई, सामन्नमुणीण सव्वग्गं / / 268|| एकोनविंशतिलक्षाणि (तह छासीई हवंति सहसाई) तथा लक्षोपरि / पडशीतिसहस्राणि (इगवन्नाअहिआई) एकपञ्चाशदधिकानि (सामन्नमुणीण सव्वगं) एतत् सामान्यमुनीनां सर्वाग सर्वसंख्या ज्ञेया। अङ्कतो यथा-१९८६०५१॥ इति गाथार्थः / 268|| सत्त० 122 द्वार। पण्डितहर्षगणिकृतप्रश्नो यथा-तीर्थकराणां चतुर्दशसहस्राऽऽदिका साधुसंख्योक्ता, चतुर्दशपूर्यादयः किं तत्संख्यामध्ये गण्यन्ते, यदि वा ते भिन्नाः? इति प्रश्ने, उत्तरम्-तीर्थकराणां चतुर्दशपूर्यादयश्वतुर्दशसहस्राऽऽदिपरिवारसंख्यामध्ये गण्यन्ते, न वेति प्रश्नमाश्रित्य''गणहरकेवलिमणओ-हिपुविवेउव्विवाइणं संखं / गुणिसखाए सोहिअ, नेया सामन्नमुणिसंखा / / 1 / / एगुणवीस य लक्खा, तह छासीई हवंति सहसाई। इगवन्नाअहियाई. सामन्नभुणीण सव्वग्ग'' ||2|| तथाअट्ठावीस लक्खा, अडयालीसं च तह सहस्साई। सवेसि पि जिणाणं, जईण माणं विणिद्दिट्ट // 3 // " इति ववनयोरनुसारेण यथोक्तसंख्यामध्ये गण्यन्ते चतुर्दशपूर्यादय इति सम्भाव्यते। तथा"पञ्चाशीतिसहस्राणि, लक्षं सार्द्धशतानि षट्। परिवारेऽभवन् सर्वे, मुनयरित्रजगद्गुरोः॥१॥" एतदनुसारेण च श्रीऋषभदेवस्य चतुरशीतिसहस्रसंख्यातो भिन्ना एव ते इति। यतः सामान्यसाधुविशेषसाधुसंख्यामीलनेन यथो-क्तसंख्या संभावनया पर्यभाणाऽस्तीति / तत्त्वं तु सर्वविद्वेद्यमिति / / 7 प्र०ा ही०२ प्रका० सामायिकम्वावीसं तित्थयरा, सामाइयसंजमं उवइसंति। छेओवट्ठावणिअं, वयंति उसभो अ वीरो अ॥२०॥ द्वाविंशतिस्तीर्थकरा मध्यमाः सामायिकसंयमम् (उवइ) उपदिशन्ति। यदेव सागायिकमुच्चार्यते तदैव व्रतेषु स्थाप्यते / छेदोपस्थापनिक पुनर्वदतः-ऋषभश्च, वीरश्च। एतदुक्तं भवति-प्रथम-तीर्थकरचरमतीर्थकरतीर्थ हि प्रव्रजितमात्रः सामायिकसंयतो भवति तावद्यावच्छस्त्रपरिज्ञाऽवगमः, एवं हि पूर्वमासीत् / अधुना तु पड् जीवनिकायावगम यावत्, तया पुनः सूत्रतोऽर्थतश्वावगतया सम्यगपराधस्थानानि परिहरन्द्रतेषु स्थाप्यत इत्येवं निरतिचारः, साऽतिचारः पुनर्मूलस्थानं प्राप्त उपस्थाप्यत इति।।२०।। आव०४ अ० (विशेषस्तु 'कप्प' शब्दे तृतीयभागे 234 पृष्ठे गतः) अथ सामायिकसंख्यामाहसव्वेहि चउसमइआ, सम्मसुयदेससव्वविरईहिं। भणिया सागरकोडा-कोडीसेसेसु कम्मेसु / / 285 / / (भणिय ति) सर्वर्जिनः चत्वारि सामायिकानि भणितानि / ह्र-- स्वत्वपुंस्त्वनिर्देशरन्तु प्राकृतत्वात् / तानि काभिरित्याह- (सम्मसुघदेससध्यविरईहि) सम्यक्त्वश्रुतदेशसर्वविरतिभिः-सम्यक्त्वसामायिकम्, श्रुतसामायिकम् , देशविरतिसामायिकम्, सर्वविरतिराामायिक चेति / एतानि कदा भवन्तीत्याह-(सागरकोडाकोडीससेसु कम्मेसु) सागरकोटाकोटीशेषेषु कर्मसु, जीवानामि-- त्याहार्यम्। ततश्वायं समुदायार्थः-जीवानामेककोटाकोटीस्थि-तिकेषु सप्तरवपि कर्मसु, आयुषस्तु स्वभावत एककोटिकमध्य-स्थितिकत्वात् चत्वारि सामायिकानि भवन्तीति सर्जिनैर्भणित-मिति गाथार्थः // 285 / / सत्त० 132 द्वार। (अस्य स्वरूपं विशेषतः 'सामाइय' शब्दे वक्ष्यते) (121) श्रावकव्रतसख्यासड्डाणं हिंसालिय-अदत्तमेहुणपरिग्गहणिवित्ती। इय पण अणुव्वयाई, साहूण महव्वया एए॥२७५|| दिसिविरई भोगुवभो-गमाण तहऽणत्थदंडविरई य। समइय देसऽवगासिय, पोसह तिहिँ संविभागवया // 276|| प्रथम श्राद्धानां सम्यक्त्वपूर्वक हिंसाऽऽलीकादत्तमै थुनपरिग्रहाणा निवृत्तिः प्रत्याख्यानम् 5 / (इय पण अणुव्वयाई ति) एतानि पशाणुव्रतानि, हिंसाऽऽदिभ्यो देशतो निवृतिरूपत्वात् / (साहूण महत्वया एए ति) एतानेव पशापि साधना महाव
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy