SearchBrowseAboutContactDonate
Page Preview
Page 924
Loading...
Download File
Download File
Page Text
________________ तित्थ 2246 - अभिधानराजेन्द्रः - भाग 4 तित्थणिगार मेकं च मुक्त्वेत्यभिप्रायेणाऽश्रुत्वाके वलिनस्तीर्थ एव भवन्ति ? परिभोज्य परिधाप्य च दुकूलाऽऽदिभिर्विधापयति सुप्रतिष्ठधर्मिष्ठपूज्यअन्यचाश्रुत्वाकेवलिनः पञ्चदशभेदभिन्नानां सिद्धानां मध्ये कस्मिन भेदे भागवत्तरनरेभ्यः साधिपत्यतिलकम्, विदधाति सङ्गपूजामहम्, मार्ग समायान्ति? तेनैतद्विषये सर्व सविस्तरं प्रसाद्यमिति प्रश्ने, उत्तरम्-- च सम्यक सङ्घ संभालनां कुर्वन् प्रतिग्राम प्रतिपुरं च चैत्येषु अश्रुत्वाकेवलिनः श्रीभगवतीसूत्रवृत्त्यनुसारेण तीर्थ एव भवन्ति, नातीर्थे / स्नात्रपूजाध्वजप्रदानचैत् परिपाट्यद्यतुच्छोत्सवं जीर्णोद्धाराऽऽदिचिन्ता पाक्षिकसूत्रवृत्तौ तु अतीर्थसिद्धाधिकारे एते उक्ता (न) सन्तीति तथा च विदधन तीर्थ प्राप्नोति। तदर्शने चरत्नमौक्तिकाऽऽदिवर्धापनलपनेतीर्थसिद्धाऽऽदिमध्ये यथासंभवमवतरन्तीति। ३८२प्र०। सेन०३ प्सितमोदकाऽऽदिलम्भनिकाऽऽदि कुरुते / तीर्थ चाष्टप्रकाराऽऽदिमहाउल्ला०। तीर्थे यन्नालिकेराऽऽदि द्रव्यं मानितं, तदेव मुच्यतेऽन्यद्वेति पूजाविधिस्नात्रमालोद् घाटनघृतधाराप्रदाननवाङ्ग जिनपूजनदुकूलाप्रश्ने, उत्तरम्-श्रीशङ्केश्वराऽऽदितीर्थे मूलविधिना यदेव मानितमभूत्त- sऽदिमयमहाध्वजप्रदानरात्रिजागरणगीतनृत्याऽऽद्युत्सवकरणतीर्थोपवादेवमुच्यते, कारणे तु यथाऽऽदेयं न भवति तथा कर्त्तव्यमिति ! 442 सषष्ठाऽऽदितपोविधानविविधफलभोज्याऽऽदिवस्तुढौकनपरिधापनिप्रवासेन०३ उल्ला जला(तीर्थस्य प्रभावकाः पभावग' शब्दे वक्ष्यन्ते) कामोचनविचित्रचन्द्रोदयबन्धनदीपतेलघृतधौतिकेसरचन्दनागुरा(ऊर्ध्वलोकाऽऽदिषु शाश्वताशाश्वततीर्थानि 'चेइय' शब्दे तृतीयभागे पुष्पचड़ेरिकाऽऽदिसमस्तपूजापकरणप्रदाननवदेवकु लिकाऽऽ१२४२ पृष्ठे उक्तानि) (भरतस्य राज्ञो वरदातीर्थगमनं भरह' शब्दे वक्ष्यते) दिविधापनसूत्रधाराऽऽदिसत्करणतीर्थाशातकनिवारणतीर्थरक्षकत्रिस्थ न०। त्रिषु वा क्रोधाग्निदाहोपशमलोभतृष्णानिरासकर्ममलापन संमाननतीर्थदायप्रवर्तनसाधर्मिकवात्सल्यगुरुसंघपरिधापनायनलक्षणेषु ज्ञानाऽऽदिलक्षणेषु वा अर्थेषु तिष्ठन्तीति त्रिस्थम् / संघे, ऽऽदिभक्तिमार्गणदीनाऽऽधुचितदानाऽऽदिसत्कृत्यानि कुरुते। एवं यात्रां प्राकृतत्वात् 'तित्थं' स्था०१टा०। कृत्वा प्रौढप्रवेशोत्सवैः स्वगृहमागतो देवाऽऽह्वानाऽऽदिमह विधाय सर्वसंघ भोजनाऽऽदिसत्कारपूर्वकं विसय॑ वर्षाऽऽदि यावत्तीर्योपवाव्यर्थ न०। यो वा क्रोधाग्निदाहोपशमाऽऽदयोऽर्थाः फलानि यस्य साऽऽदिकरणाऽऽदिना दिनमाराधयति / इति तीर्थयात्राविधिः / यात्रा च तत्यर्थम् / अथवा-त्रयो ज्ञानाऽऽदयोऽर्था वस्तूनि यस्य तत्त्यर्थम् / कल्याणकदिवसेषु विशेषलाभकारी। यतः पञ्चाशके नवमविवरणेसंघे,स्था०१ ठाम "ता रहणिक्खमाणाइ वि, एते उ दिणे पमुच्च कायव्वं / तित्थअर पुं०(तीर्थकर) तित्थयर' शब्दार्थे , विशे। जं एसो चिय विसओ,पहाणमो तीऍ किरियाए / / 1 / " तित्थंकर पुं०तीर्थ(इ) कर तीर्थमुक्तलक्षणं तत् कुर्वन्त्यानुलोभ्येन तथाहेतुत्वेन तच्छीलतया वेति तीर्थकराः। अत्रानुखारः प्राकृतत्वात्। पा०। 'तीचिके'' इति वचनात् खप्रत्यये तीर्थशब्दाद् मुम्। नं० / शास्तृषु, "संवच्छरचाउम्मा-सिएसु अट्ठाहियासु अतिहीसु। पा(तीर्थकरस्य सर्वा वक्तव्यता 'तित्थयर' शब्दे 2247 पृष्ठतो वक्ष्यते) सव्वायरेण लग्गइ, जिणवरपूआतवगुणेसुं' / / 1 / / तित्थकरणाय न०(तीर्थकरज्ञात) जिनोदाहरणे, पञ्चा०६ विव० इत्यागमप्रामाण्यादेष्वपि दिवसेषु विशेषलाभकारी ज्ञेया। तित्थगर पुं०(तीर्थकर) 'तित्थयङ्क' शब्दार्थे , विशे० यात्रायाश्च दर्शनशुद्ध्यङ्गत्वात्प्रयत्नः श्रेयानेव। यतः-- तित्थजत्ता स्त्री०(तीर्थयात्रा) तीर्थगमने, ध०| "दसणमिह मोक्खंग, परमं एयस्स अट्ठहाऽऽयारो। अथ तीर्थयात्रास्वसूत्रम् निस्संकादी भणिओ, पभावणं तो जिणिंदेहिं / / 1 / / तत्र तीर्थानि श्रीशत्रुञ्जयोज्जयन्ताऽऽदीनि / तथा तीर्थकृजन्म पवरा पभावणा इह, असेसभावम्मि तीऍ सब्भावा। दीक्षाज्ञाननिर्वाणविहारभूमयोऽपि प्रभूतभव्यस्य शुभभावसंपादकत्वेन जिणजत्ता य तयंग, जं पवरं तप्पयासोऽयं ||2|| भवाम्भोनिधितारणातीर्थान्युच्यन्ते। तेषु सद्दर्शनविशु-द्ध्यर्थ विधि ध०२ अधि०(तीर्थयात्रायां पापकर्मयोगो भवति न वेति विचारः वजिनानुद्दिश्य महोत्सवः तीर्थयात्रा / तत्राऽयं विधिः-प्रथम मुख्यवृत्त्या 'आणा' शब्दे द्वितीयभागे 120 पृष्ठे कृतः) ब्रह्मव्रत काऽऽहारपादचाराऽऽद्यभिग्रहान् प्रतिपद्यते, सत्यामपि तित्थणिगार पुं०(तीर्थनिकार) शासनसंकोचे, स्या०। वाहनसामग्यां पादचारणाऽऽद्युचितमेव / यतः-''एकाहारी दर्शनधारी तथा चाहुराजीविकनयानुसारिण:यात्रासु भूशयनकारी। सञ्चित्त-परीहारी, पदचारी ब्रह्मचारी च // 1 // " "ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम्। ततो राजानमनुज्ञापयति, प्रगुणीकरोति च यथाशक्ति युक्तिविशिष्टान गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः / / 1 / / " स्या०। यात्रार्थ देवाऽऽलयान् कारयति च विविधपटमण्डपप्रौढकटाहाऽ- केषाञ्चित्सत्यामपि कर्मक्षयानन्तरं मोक्षावाप्तौ तथाऽपि स्वतीऽदिचलत्कूपसरोवराऽऽदीन,सज्जयति शकटाऽऽद्यनेकविधिवाहनानि, र्थनिकारदर्शनतः पुनरपि संसाराऽभिगमनं भवतीदमाश क्याऽऽहनिमन्त्रवते च स बहुमानं श्रीगुरून् सङ्घ स्वजनवर्ग च,प्रवर्तयत्यमारिम्, अकुव्वओ णवं णत्थि, कम्मं नाम विजाणइ। करोति चैत्याऽऽदौ महापूजाऽऽदिमहोत्सवम्, ददाति दीनाऽऽदिभ्यो (अकुव्व ओ इत्यादि) तस्य अशेषक्रि यारहितस्य योगप्रत्यया दानम्, प्रोत्साहयति निराधारेभ्यो विभववाहनाऽऽदिदानविषयोद्धोषणा- भावास्किमप्यकुर्वतोऽपि, नवं प्रत्यग्रं, कर्म ज्ञानाऽऽवरणीयापूर्वम, आह्व यति कवचाङ्ग काऽऽद्युपस्कारार्पणाऽऽदिसमानपूर्वमने- ऽऽदिकं , नास्ति न भवति, कारणाभावात्कार्याभाव इति कृत्वा, कोद्भटभटान्, प्रगुणयति च गतिनृत्यवाद्याऽऽदि, ततः करोति शुभेऽह्नि कर्माभावे च कुतः संसाराभिगमनम्, कर्मकार्यत्वात्संसारस्य, प्रस्थानमङ्गलम् , तत्र सकलसमुदायं विशिष्टभोज्यताम्बूलाऽऽदिभिः / तस्य चोपरताशेषद्वन्द्वस्य स्वपरकल्पनाऽभावाद रागद्वेषर--
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy