SearchBrowseAboutContactDonate
Page Preview
Page 923
Loading...
Download File
Download File
Page Text
________________ तित्थ 2245 - अभिधानराजेन्द्रः - भाग 4 तित्थ दुःखावतरं सुखोत्तारमिति तृतीयं वोटिकानां दिगम्बराणाम् / तत्र नाग्न्यायादेर्लजाऽऽदिहेतुत्वेन दुरध्यवसेयत्वात्तत्तीर्थस्य दुःखावतारता / अनेषणीयपरिभोगकपायबाहुल्याऽऽदेस्तदसमञ्जसदर्शनात, नाग्न्याप्रदेश्वातिमजनीयत्वेन तत्पराभग्नानां तत्तीर्थस्य सुरखोतारतेति 3 / दुःखावतार दुरुत्तारमिति चरमं चतुर्थ मोक्षफलम् / जनानां साधूना रागद्वेषकषायेन्द्रियपरीषहोपसर्गाऽऽदिजयस्य, तथाऽप्रमत्ततया समितिगुप्तिशिरोलशनाऽऽदिकाष्टाऽनुष्ठानस्य दर्शनात् तत्तीर्थराय दुःखावतारता। सुशास्त्रोक्तनिपुणयुक्तिभिस्तीव्रतरवासनोत्पादनात, व्रतत्यागे चातिमहतः संसाराऽऽदि-दण्डस्याभिधानात्तत्तीर्थरय दुरुत्तारता।४।अन्ये तु सुग्योत्तारता दुरुत्तारतां च सर्वत्र मुक्तिप्राप्तिमाश्रित्य व्याचक्षते, तत्र सरजस्कानां स्वल्पेनैवेश्वरोक्तानुष्ठानेन किल मुक्तिप्राप्त्यभ्युपगमात्रादत्तारं तीर्थ, सुखेनैवास्माद्भवार्णवमुत्तरन्तीति व्युत्पत्तेः / शाक्यानां तु दुरवापविशिष्टध्यानमार्गाद्योगिज्ञानोत्पत्त्यादिक्रमेण मुक्ति-प्राप्त्यभ्युपम्माद् दुःखोत्तारता / दुःखेनारतात्संसारमुत्तरन्ति इति कृत्वा / दो टेकान तु भित्ताशुद्धयादीना गौणत्वेनाभ्युपगमान्नाग्न्यलक्षणनिन्थित्वमात्रादेव मुक्त्यभ्युपगमात्सुखोत्तारता। साधूनां तु पूर्वोक्तकष्टानुष्ठानाद् मुक्त्याश्रयणाद् दुरुत्तारता। अवतारपक्षे तु सर्वत्र पूर्वोक्तव भावना; इत्यल विस्तरेणेति / / 1040 / / 1041 / / अत्र प्रेरकः प्राऽऽहनणु जं दुहावयारं, दुक्खोत्तारं च तं दुरहिगम्म / लोयम्मि पूइयं जं, सुहावयारं सुहुत्तारं // 1042|| ननु यद् दुःखावतारं च दुरुत्तार च तीर्थ तद् दुरधिगम्यम्, एवंभूतं च जनतीर्थ नवद्भिः प्रतिपादितम् / एतचायुक्तम्, एवं भूततीर्थस्य तरपक्रिया विधानित्वेनानिष्टार्थप्रसाधकत्वात, लोकप्रतीतिया-- धितत्वाच। तथा चाऽऽह-लोके हि यत्सुखावतारं सुखोत्तारं च तीर्थ, तत्पूजितं तदेवोपादेयम्, तरणक्रियाऽनुकूल्येनेष्टार्थप्रसाधकत्वात् / तस्मात् प्रथम एव भङ्गः श्रेयान इति प्रेरकाऽभिप्राय इति ॥१०४२सा अनोत्तरमाहएवं तु दव्वतित्थं, भावे दुक्खं हियं लभइ जीवो। मिच्छत्तऽणाणऽविरई-विसयसुहभावणाणुगओ।१०४३|| पडिवण्णो पुण कम्मा-णुभावओ भावओ परमसुद्धं / किह मोच्छिइ जाणतो,परमहियं दुल्लहं च पुणो / / 1044|| सत्यम्, द्रव्यतीर्थमवमेवेष्यते यर्थव त्वं बूधे, तस्य सुखप्राप्यत्वात्, सुखेनैव च नुच्यमानत्वादिति / भावतीर्थ तु नैवम्, तरय मोक्षहेतुत्वेन जीवाना परमहितत्वात्। यच मोक्षहेतुत्वेन हितं तद् दुःखं लभते जीवःमहता कष्टन तजीवः प्राप्नोतीत्यर्थः / कथंभूतो यस्मादेष जीवः? इत्याह(मिच्छत्त इत्यादि) यस्मादनादिकालालीनमिथ्यात्वाज्ञानाविरतिविषयसुखभावनाऽनुगतो जीवः, तस्मादित्थंभूतस्य जीवस्यानन्तसंसारदुःख व्यवच्छेदहेतुत्वान्निः सीमनिःश्रेयसापाप्तिनिवन्धनत्वाच परमहितं भावतीर्थमतिदुरवापत्वात् पूर्वोक्तकष्टानुष्ठानयुक्तत्वाच दुःखावतार", तथा दुरुत्तारं च। कुतः ? इत्याह-(पडिवण्णो इत्यादि) शुभकर्मपरिणत्यनुभावतः पुनः कथमपि परमशुद्धं भावतीर्थ भावतः परमार्थतः प्रतिपन्नो जीवः ‘परमहितं दुर्लभं च पुनरपि' एतजानन्नपि कथं नु नाम तन्गोक्ष्यति? कथं तत उत्तरिष्यति? न कथचिदित्यर्थः / अतो दुरुतारता तस्येति / किच-सद्वैद्यप्रयुक्तकर्कशक्रियोदाहरणतश्च भावतीर्थस्य दुःखावतारोत्तारता भावनीया / / 1043 / / 1044 / / कथम् ? इत्याहअइकक्खडं व किरियं, रोगी दुक्खं पवजए पढमं / पडिवन्नो रोगक्खयमिच्छंतो मुंचए दुक्खं / / 1045 / / इय कम्मवाहिगहिओ, संजमकिरियं पवज्जए दुक्खं / पडिवण्णो कम्मक्खयमिच्छंतो मुंचए दुक्खं / / 1046|| गाथाद्वयमपि सुबोधम् / / 1045 // 1046 // विशे०। (जम्बूद्वीपतीर्थवाच्यता 'जंबूदीव' शब्देऽस्मिन्नेव भागे 1374 पृष्ठे गता) तित्थं भंते ! तित्थं, तित्थगरे तित्थं? गोयमा ! अरहा ताव णियमा तित्थगरे, तित्थं पुण चाउव्वण्णाइण्णे समणसंघे / तं जहा-समणा, सभणीओ, सावया, सावियाओय। (तित्थं भते ! इत्यादि) तीर्थ सङ्घ रूपं भदन्त ! (तित्थं ति) तीर्थशब्दवाच्यम, उत तीर्थकरस्तीर्थ तीर्थशब्दवाच्यम् ? इति प्रश्नः। अत्रोत्तरम-अर्हन् तीर्थकरस्तावत्तीर्थप्रवर्तयिला, न तु तीर्थमा तीर्थपुनः (बाउच्चपणाइण्णे समणसंघे त्ति) चत्वारो वर्णा यत्र स चतुर्वर्णः, स चासाबाकीर्णश्च क्षामाऽदिगुणातचतुर्वर्णाऽऽकीर्णः / क्वचित'चउताण समणसंधे' इति पठ्यते,तच व्यक्त-मेवेति / भ०२० श०८301 ('आणा' शब्दे द्वितीयभागे 116 पृष्ठे तीर्थविचारो द्रष्टव्यः) "भूर्भुवःस्वरवयीतार्थ, यत्किञ्चिन्नाम विद्यते। तत्सर्वमेव दृष्ट स्यात्, पुण्डरीकऽभिवन्दिते // 1 // ' ती०१ कल्प। तीर्यते संसारसमुद्रोऽनेनेति तीर्थम् / रा०ा पशावालाआ०म० स०। आ०चू०संसारसागरं तरन्ति यन ततीर्थमाना "द्वितीय-तुर्ययोरुपरि पूर्वः" ||8/260 // इति द्वितीयस्योपरि प्रथमः / प्रा०२ पाद। "हस्वः संयोगे" 18184 // इति दीर्घस्य ह्रस्वः। प्रा०१पाद। प्रवचने, आ०म०१ अ०१खण्ड। आ० चू। संसारसागरतारणकारणत्वाज्ज्ञानाऽऽदौ, स०३० सम०। तडागाऽऽदाववतारमार्गे ,स्था०१० ठा० श्रीवीरतीर्थ कियत्कालं यावद् भवतीति प्रश्ने, उत्तरम्-'जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुधिआ ! केथतिअंतित्थं अणुसज्जिस्सइ?" इति भगवतीसूत्रस्थपिशतितमशतकाप्टमोद्देशकानुसारेणैकविंशतिसहस्रवर्षाणियाचा श्रीवीरतीर्थ प्रवर्तिष्यते। किञ्च-"तित्थं भंते !तित्थं, तित्थयरे लिथ? गायमा ! अरहा ताव नियमा तित्थकरे, तित्थं पुण चाउवण्णाइण्णे समणसधे / लं जहा-समणा, समणीओ, सावगा, सातिआओ य।" इति भगवत्या 'दुप्पसहले चरणं, भणिअजं भगवया इह खेते। आणाजुत्ते-णमिणं, ण हाइ अाण तिवामाहो' // 1 // इत्युपदेशपदवचनाद्दुःप्रसहान्तयावचात्र भविष्यतीति / १०प्र० सेन०३ उल्ला अश्रुत्वाकेवलिनरतीर्थे भवन्ति, तीर्थविज्छदे वा भवन्ति? तथा पाक्षिकसूत्रवृत्तावतीर्थेऽन्तकृत्केवलिनो भून्या सिद्ध्यन्ति, भगवत्यां च नवमशतके तदाश्रित्य "तप्पक्खियसवयस्सतप्यक्खियसावियाएवा'' इत्यत्रधर्मोपदेशनदत्तेएकंप्रश्न ज्ञात
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy