SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ जमालि 1406 - अभिधानराजेन्द्रः - भाग 4 जमालि जीवे जमाली ! जणं णेरइए भवित्ता तिरिक्खजोणिए भवइ, तिरिक्खजोणिए भवित्ता मणुस्से भवइ, मणुस्से भवित्ता देवे भवइ / तए णं से जमाली अणगारे समणस्स भगवओ महावीरस्स एवमाइक्खमाणस्स०जाव एवं परूवेमाणस्स एयमटुं णो सद्दहइ, णो पत्तियइ, णो रोयइ, एयम४ असद्दहमाणे अपत्तियमाणे अरोएमाणे दोचं पि समणस्स भगवओ महावीरस्स अंतियाओ आताए अवक्कमइ, दोचं पि आताए अवक्कमित्ता बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणे वुप्पाएमाणे बहूइं वासाइंसामण्णपरियागं पाउणइ, पाउणइत्ता अद्धमासियाए संलेहणाए अत्ताणं झूसेइ, झसेइत्ता तीसं भत्ताई अणसणाई छेदेइ, छेदेइत्ता तस्स ठाणस्स अणालोइयपडिकं ते कालमासे कालं किचा लंतए कप्पे तेरससागरोवमाइं ठिईए देवकिदिवसिएसु देवेसु देवकिदिवसियत्ताए उववण्णे / तए णं भगवं गोयमे जमालिं अणगारं कालगयं जाणि ता जेणेव समणे भगवं महावीरे, तेणेव उवाग-- च्छइ, उवागच्छइत्ता समर्ण भगवं महावीरं वंदइ, णमंसइ, वंदित्ता णमंसित्ता एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी कुसिस्से जमाली णामं अणगारे कालमासे कालं किच्चा कहिं / गए, कहिं उववण्णे ? गोयमादि समणे भगवं महावीरे भगवं गोयम एवं वयासी-एवं खलु गोयमा ! ममं अंतेवासी कुसिस्से जमाली णाम अणगारे, से णं तदा मम एवभाइक्ख माणस्स 4 एयम8 णो सद्दहइ 3, एयमट्ट असद्दहमाणे दोचं पि मम अंतियाओ आताए अवक्क मइ, अवक्कमइत्ता बहू हिं असम्भावुब्भावणाहिं तं चेवन्जाव देवकिव्विसियत्ताए उववण्णे। (भ०) जमाली णं भंते ! अणगारे अरसाहारे विरसा-हारे अंताहारे पंताहारे लूहाहारे तुच्छाहारे अरसजीवी०जाव तुच्छजीवी उवसंतजीवी पसंतजीवी विवित्तजीवी?हंता गोयमा ! जमाली णं अणगारे अरसाहारे०जाव विवित्तजीवी। जइणं भंते ! जमाली अणगारे अरसाहारे०जाव विवित्तजीवी, कम्हा णं भंते ! जमाली अणगारे कालमासे कालं किच्चा लंतए कप्पे तेरस सागरोवमट्ठिईएसु देवकिदिवसिएसु देवेसु देवत्ताए उववरणे ? गोयमा ! जमाली णं अणगारे आयरियपडिणीए उवज्झायपडिणीए आयरियउवज्झायाणं अयसकारए अवण्णकारएन्जाव वुप्पाएमाणे बहूइं वासाइं सामण्णपरियागं पाउणेइ, पाउणइत्ता अद्धमासियाए संलेहणाए तीसं भत्ताइंअणसणाइंछेदेइ, छेदेइत्ता तस्स ठाणस्स अणालोइमपडिकंते कालमासे कालं किचालंतए कप्पे०जाव उववण्णे / जमाली णं भंते! देवे ताओ देवलोगाओ आउक्खएणं०जाव कहिं उववजिहि त्ति? गोयमा ! चत्तारिपंच तिरिक्खजोणियमणुस्सदेव-भवग्गहणाई संसारं अणुपरियट्टित्ता तओ पच्छा सिज्झिहिति० जाव अंतं काहिति सेवं भंते ! भंते त्ति जमाली सम्मत्तो। अथ भगवता श्रीमन्महावीरेण सर्वज्ञत्वादमु तद्व्यतिकरं जानताऽपि किमिति प्रताजितोऽसाविति? उच्यते-अवश्य भाविभावनां महानुभावैरपि प्रायो लङ्कथितुमशक्यत्वादित्थमेव वा गुण-विशेषदर्शनात अगूढलक्षा हि भगवन्तोऽर्हन्तो न निष्प्रयोजनं क्रियासु प्रवर्तन्ते। भ०६ श०३३ उ०॥ अथ संपिण्ड्य सामान्यतः सूचितमेवार्थ मेकेकनिहवं प्रति व्यक्तितो निर्दिशन्नाहचोदसव वासाणि तया, जिणेण उप्पाडियस्स नाणस्स। तो बहुरयाण दिट्ठी, सावत्थीए समुप्पन्ना / / 2306 / / चतुर्दश वर्षाणि तदा जिनेन श्रीमन्महावीरेणोत्पादितस्य केवलज्ञानस्य ततोऽवान्तरे बहुरतनिहवानां दर्शनं दृष्टिः श्रावस्त्यां नगर्या समुपन्नेति / / 2306 / / सा च यथोत्पन्ना तथा दिदर्शयिषुः संग्रह गाथामाहजिट्ठा सुदंसण जमा-लिणोज सावस्थितिंदुगुजाणे। पंच सया य सहस्सं,डंकेण जमालि मोत्तूणं // 2307 / / अन भावार्थस्तावत्कथानकेनोच्यते-इहैव भरतक्षेत्रे कुण्डपुरं नाम नगरम् / तत्र भगवतः श्रीमन्महावीरस्य भागिनेयो जमालिन म राजपुत्र आसीत्। तस्य च भार्या श्रीमन्महावीरस्य दुहिता। तस्याश्च जेष्ठेति वा, सुदर्शनेति वा, अनवद्याङ्गीति वा नामेति। तत्र पञ्चशतपुरुष्ज्ञपरिवारो जमालिर्भगवतो महावीरस्यान्तिके प्रव्रज्यां जग्राह / सुदर्शनाऽपि सहसस्त्रीपरिवारा तदनु प्रव्रजिता / ततश्चैका-दशस्वङ्गे ष्वधीतेषु जमालिना भगवान् विहारार्थं मुत्कलापितः। ततो भगवतातूष्णीमास्थाय न किश्चित्प्रत्युत्तरमदायि, तत एव-ममुत्कलितोऽपि पञ्चशतसाधुपरिवृतो निर्गतः श्रीमन्महावीरान्तिकात् / ग्रामानुग्रामं च पर्यटन् गतः श्रावस्तीनगर्या, तत्र च तेन्दुकाऽभिधानोद्याने कोष्ठकनाम्नि चैत्ये स्थितः, ततश्च तत्र तस्यान्तः प्रान्ताहारैरस्तीव्रो रोगातङ्गः समुत्पन्नः, तेन च न शक्नोत्युपविष्टः स्थातुम् / ततो बमाण श्रमणान्- मन्निमित्तं शीघ्रमेव संस्तारक-मास्तृणीत, येन तत्र तिष्ठामि / ततस्तैः कर्तुमारब्धोऽसौ / वाढ च दाहज्वराभिभूतेन जमालिना पृष्टम्-संस्तृतः संस्तारको न वेति? साधुभिश्च संरतृतप्रायत्वादर्धसंस्तृतेऽपि प्रोक्तम्- संस्तृत इति / ततोऽसा वेदना विह्न लितचेता उत्थाय तत्र तिष्ठासुरर्द्धसंस्तृत तत् दृष्ट्वा क्रुद्धः-- 'क्रियमाणं कृतम्' / इत्यादि सिद्धान्तवचनं स्मृत्वा मिथ्यात्वमोहनीयोदयतो वक्ष्यमाणयुक्तिभिर्वितथमिति चिन्तयामास / ततः स्थविरैर्वक्ष्यमाणाभिरेव युक्तिभिः प्रतिबोधितो यदा कथमपि न प्रतिबुध्यते, तदा गतास्तं परित्यज्य भगवत्समीपे। अ-ये तु तत्समीप एव स्थिताः। सुदर्शनाऽपि तदा तत्रैव श्रावकढङ्ककुम्भकारगृहे आसीत्। जमाल्यनुरागेण च तन्मतमेव प्रपन्ना, ढङ्कमपि
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy