SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ णिसीहचूला 2144 - अभिधानराजेन्द्रः - भाग 4 णिसीहिया इओ आयारो।सोय अज्झयणसंखाणेणणवऽज्झयणो। पयप-रिमाणेण वासपरियागस्स आरेण न दिजति त्ति, वासपरियागस्स वि अपरिणामअट्ठारसपयसहस्सिओ वेओ-अट्टय दसय अट्ठारस, अट्ठारसे त्ति संखा, गस्स अतिपरिणामगस्सवान दिजति।आयारपकप्पो पुण परिणामगस्स पञ्जय इति पर्य, तं च अत्थपरिच्छेयवायगं पयं भवति, सहस्सं ति दिजति / एतेण कारणेण संबंध-गाहा पुनरुच्चायेते / अहवा बहु गणिताभिहाणेण चउत्थं ठाणं भवति जहासंख-एगं,दहं सयं, सहस्सं अतीतकालत्वात् प्रागुक्तसंबन्धस्य विस्मृतिः स्यात्. अतस्तस्य ति / स एवाऽऽयारो अट्ठारसपयसहस्सिओ वेओ भवति। कहम? विद प्रागुक्तसंबन्धस्य स्मरणार्थं प्रागुक्तमपि सबन्धगाहासूत्रमिह पुनरुचार्यते। ज्ञाने, अस्य धातोः घञ्प्रत्ययान्तस्य वेद इति रूपं भवति / अतस्तं नि०चू०१उ०। विदन्ति, तेन विदन्ति, तम्मि वा विदन्तीति वेदो भवति। सीसो भणति- णिसीहज्झयण न०(निशीथाध्ययन) आचाराङ्गस्य निशीथाख्यकिमेत्तियमायारो, उत अण्ण पि से अस्थि किंचि? अतो भण्णति पञ्चमचूलिकायाम्, आचा०१ श्रु०१ अ०१उ०। आ०चू०। "हवति य सपंचचूलो" हवति भवति इति भणितं होति, चशब्दो णिसीहपे ढिया स्त्री०(निशीथपीठिका) निशीथचूर्णिभूमिकायाम, चूलाणुकरिसणे, सहेति युक्तः पंच इति संखावायगो सद्दो, (चूला इति) नि०चू०। सुत्तत्थो पेढियाए देओ, नवा? कस्स देओ, कस्सवाण देओ चूल त्ति वा अगं तिवा सिहर तिवाएगट्टासाय छव्यिहा-जहादसवेयालिए इति? अहवा-कहितो सुत्तत्थो पेढियाए णिसीहियपेदियाए सुत्तत्थो भणिया तहा भणियव्वा / ताओ य पुण इमाओ पंच चूलाओ-पिंडेसणादि व्याख्यातो। सो पुण णिसीहपेढिकाए सुत्तत्थो कस्स देओ, कस्स वान जाव उग्गहपडिमा, ताव पढमा चूला। वितीया-सविक्कगा। तइया देओ? इति भण्णति। भावणा। चउत्था-विमोत्ती। पंचमी-आयारपकप्पो। एताहिं पंच-चूलाहिं जेसिं ताव ण देओ, ते ताव भणामिसहिओ आयारोबहू भवति, णवऽज्झयणेहितो बहुतरो भवति। (पयग्गेणं अबहुस्सुते वि पुरिसे, भिण्णरहस्से पईणविज्जत्ते। ति) अद्वारसपयग्गसहस्सेहिंतो पंचचूलापएहिं सहितो पयग्गेणं बहुतरो भवति त्ति / अहवा-- गवऽज्झयणा पढम-चूलासहिता बहु भवति, णिस्साणपेहए वाऽसंविग्गे दुब्बलचरित्ते / / 465|| अट्ठारसपयसहस्सा पढमचूलापदेहिं सहिता बहुतराय पयग्गेणं भवंति। बहु सुयं जस्स सो बहुस्सुतो / सो तिविहो-जहण्णो, मज्झिमो, एवं क्रमवृद्ध्या नेयं, जाव पंचमी चूला। अहवा-सपंचचूलो सुत्तपयग्गेण उकोसो / जहन्नो जेण पकप्पऽज्झयणं अधीत। उक्कोसो चोदसपुव्यधरो। मूलगंथाओ बहु भवति, अत्थपयग्गेणं बहुतरो भवति / अहवा तम्मज्झे मज्झिमो / एत्थ जहन्ने वि ताव ण पडिसेहो / न बहुस्सुओ बहुबहुतरपदेहिं सेसपदा सूचिता भवंति ते य इमेबहुतम-बहुतरतम अबहुस्सुतो, येन प्रकल्पाध्ययनं नाधीत मित्यर्थः / तस्य निशीथपीढिका बहुबहुतरतम इति। अओ भण्णतिणवबंभचेरमइओ आयारो अट्ठारसपय न देया। अहवा-अबहुस्सुतो येन हेछिल्लिसुत्तंण सुयं, सो अबहुस्सुतो सहरिसओ पढमचूलऽज्झयणसुत्तत्थपदेहिं जुत्तो बहु भवति / भण्णति / (पुरिसे त्ति) पुरिसो तिविहो-परिणामगो, अपरिणामगो, पढमचूलासहितो मूलग्गंथो दुइयचूलऽज्झयणसुत्तत्थपदेहिं जुत्तो बहुतरो अइपरिणामगो य / एत्थ अपरिणामग-अतिपरिणामगाणं पडिसेहो / भवति। एवं ततियचूलाए वि बहुतमो भवति। पढमचूलासहितो मूलग्गंथो मिण्णं रहस्सं जम्मि वि पुरिसे सो भिण्णरहस्सो, रहस्सं ण दुइयचूलऽज्झयणे सुत्तत्थपदेहिं जुत्तो बहुतमो भवति(?) एवं तति धारयतीत्यर्थः / इह रहस्सं अववातो भण्णति। तं जो अगीताणं कहेति यचूलाए वि बहुतमो भवति। चउत्थीए वि बहुतरतमो भवति। पंचमीए वि सो मिण्णरहस्सो। पइण्णावि-जत्तणं वा करेति, जस्स वा तस्स वा बहुबहुतरतमो भवति / (पयग्गेणं ति) पदानामगू पदाग्रं, पदाणेति कहयति। आदीअदिट्ठभावाण सावगाण जाव कहयति। णिस्साणंणामपदपरिमाणेनेत्यर्थः / स एवं पयग्गेणं बहुबहुतरो भवति। एवं संबंधगाहासूत्रे आलंवणं, तंपेहेति प्रार्थयति, अववातपेहि त्ति वुत्तं भवति। तं अववायपदं व्याख्याते चोदग आह-नवबंभचेरमइए आयारे वक्खाते आयारग्गाणु णिकारणे वि सेवतीत्यर्थः / ण संविगो असंविग्गो, पासत्थादि ति वुत्तं जोगारंभकाले संबंधार्थमिदमेव गाथासूत्रं प्रागुपदिष्ट, प्रथमचूडातश्व भवति। दुब्बलो चरित्ते दुब्बलचरित्तो, विणा कारणेण मूलुत्तरगुणपडिसेवणं द्वितीयचूडाया अनेनैव गाथासूत्रेण संबन्धउक्तो भवति। एवं द्वितीयचूडातः करोतीत्यर्थः / / 465|| नि०चू०१उ०। तृतीयचूडायाः, तथा तृतीयचूडातः चतुर्थचूडायाः, चतुर्थचूडातच णिसीहिया स्त्री०(निशीथिका) अल्पतरकालिकायां वसतौ, भ०१४ पञ्चमचूडायाः संबन्ध उक्त एव भवति। एवं सति प्रागुक्तस्य संबन्धगाहा- श०१० उ०। आ०चू०। निशाथिकानिक्षेपः-तत्र नामनिष्पन्ननिक्षेपे सूत्रस्येह पुनरुचारणं किमर्थम् ? आचार्य आह-पुव्वभणियं तुजं एत्थ निशीथिकेति नाम, अस्य च नामस्थापनाद्रव्यक्षेत्रकालभायैः षड्विधो भण्णति, तत्थ कारणं अस्थि-पडिसेहअणुण्णाकारणं, विसेसोवलंभो निक्षेपः। नामस्थापने पूर्ववत्। द्रव्यनिशीथम्-आगमतो ज्ञशरीरभव्यवा। सीसो पुच्छति-कस्स पडिसेहो, कहं वा अणुण्णा, किं वा कारणं, शरीरव्यतिरिक्तं यद् द्रव्यं प्रच्छन्नम् / क्षेत्रनिशीथं तु-ब्रह्मलोकरिष्टको वा विसेसोवलंभो? आचार्य आह-तत्र प्रतिषेधः चतुश्चूडात्मके विमानपार्श्ववर्तिन्यः कृष्णराजयो, यस्मिन् वा क्षेत्रे तद् व्याख्यायते / आचारे यत्प्रतिषिद्धत सेवंतस्स पच्छित्तं भवति त्ति काउं; कि सेवमाणस्स कालनिशीथंकृष्णरजन्यो, यत्र का काले निशीथं व्याख्यायत इति / भण्णति? सूत्रम्-"जे भिक्खू हत्थकम्मं करेति, करतं वा सातिजति' भावनिशीथानो आगमत इदमेवाध्ययनम्, आगमैकदेशत्वात् / गतो एवमादीणि सुत्ताणि / एस पडिसेहो। अत्थेण कारणं प्राप्य तमेव नामनिष्पन्नो निक्षेपः। आचा०२ श्रु०२ चू०२अ०। अणुजाणंति, तं जयणाए पडिसेवंतो सुद्धो, अजयणाए सपायच्छित्ती। अथाऽऽचाराङ्गस्य द्वितीयसप्पैकके निशीथिकागमनम्कारणमणुण्णा जुगवं गता / अयसेसोवलंभो इमो-आइल्लाओ चत्तारि पढम से भिक्खू वा भिक्खूणी वा अभिकं खति णिसीचूलाओ कमेणे व अहिजंति, पंचमी चूला आयारपकप्पो त्ति हियं गमणाए, से जं पुण णिसीहियं जाणे आ-सअंडं
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy