________________ णिसीहकप्प 2143 - अभिधानराजेन्द्रः - भाग 4 णिसीहचूला अहवा आदौ मासिकपदमिह, तत्प्रस्तावात्समागता मासाः। पडिसेहो वा ओहो, तक्करणाऽऽणाइ होइ वित्थारो। तानवधीकृत्याऽऽदौ, व्याख्या प्रारभ्यते चार // 3 // " आयासंजमभइया, तस्स य भेदो बहुविकप्पा / / 384|| नि०चू० 2030 ण कप्पइत्ति काउंजंज पडिसिद्ध सो सव्वो ओहो / तस्स पडिसिद्धस्स इदानीं चूर्णिकारो यदर्थं मया चूर्णिः कृता इत्येतदा-- करणाणुण्णा जा आणादिणो य भेदा, एस सव्वो वित्थरो त्ति विमागो। स ___विष्करोतिवित्थरो पुणो भाणियव्वो; णिक्कारणअविधिपडिसेवणणियमा आणाभगो. "जो गाहासुत्तत्थो, चेवंविधपागडो फुडपदत्थो। अणवत्था य, मिच्छत्तं च / ण जहा वादी तहा कारि त्ति विराहणाए रइतो परिभासाए, साहूण अणुमाहऽट्टाए।॥१॥" आयसंजमविराहणाओ भयणिज्जा कया विभवंतिण वा। जहा करकम्म "जो गाहा'' इत्यादिगाथाशब्देन भाष्यं गाथानिबद्धत्वादभिधीयते, करणे आयविराहणा भवति, ण वा। संजमेण णियमा भवति। पमत्तस्स ततो गाथा च, सूत्रं च, तयोरर्थ इति विग्रहः / (पागडो त्ति) प्राकृतः, य पढमाणस्स य आयविराहणा / तस्सेव पाणाइवायसंपत्तीए णो प्रकटो वा, पदार्था वस्तुभावा यत्र स तथा, परिभाष्यतेऽर्थोऽनयेति संजमविराहणा। एवं (तस्सि त्ति) विराहणाए भेदा / एवं बहुविगप्पा / परिभाषा चूर्णिरुच्यते। अणेग-प्रकारा उवउज्ज भाणियव्वा / एवं विभागो। ___ अधुना चूर्णिकार: स्वनामकथनार्थ गाथायुग्ममाहगाहा "तिचउपणऽट्टमवग्गा, तिपणतितिगअक्खरा चेव। अहवा सुत्तनिवाओ, ओहो अत्थाओं होति वित्थारो। तेसि पढमततिएहि, तिदुसरजुएहिं णामं कयं जस्स।।१।। अविसेसो त्ति व ओहो, जो तु विसेसो स वित्थारो॥३८५|| गुरुदिण्णं च गणित्त, महत्तरत्तं च तस्स तुट्टेहि। जे भणिता उपकप्पे, पुव्वावरबाहिता भवे सुत्ता। तेण कएसा चुण्णी, विसेसनामा निसीहस्स।।२।।" सो तह समायरंतो, सव्वो आयरणकप्पो उ॥३८६॥ "ति चउ' इत्यादि / वर्गा इह 'अ-क-च-ट-त-प-य-श-वर्गाः' सुत्तमेत्तप्रतिबद्ध, जहा–पढमसुत्ते करकम्मकरणे मासगुरुं। एस ओहो। इति वचनात् स्वराऽऽदयो हकारान्ता ग्राह्याः / तदिह प्रथम-गाथया सेसो अत्थो, जहा-पढमपोरिसीए करकम्मकरणे मूल, वितिए छेदो, जिनदास इत्येवं रूपं नामाभिहितम् / द्वितीयगाथया तदेव ततिए छगुरुं, चउत्थीए चउगुरु,पञ्चमीए मासगुरुं। एस विभागो / एवं विशेषयितुमाह-''जिणदासगणिमहत्तर इति। तेन रचिता चूर्णि-रियम्। पढमसुत्ते। एवं चेव सव्वसुत्तेसु। जो अणुवादी अत्थो सो सव्वो विभागो। अहवाजंदव्वादिपुरिसविसेसेणं अविसेसिजति सो ओहो; दव्वादिपुरि ''सम्यक्तयाऽऽम्नायभवादत्रोक्तं यत्तदुत्सूत्रम्। सविसिट्ठपुण सव्वं वित्थरे णेयव्वं / वुत्तं सट्ठाणसवहतस्स सद्दहणकप्पो। मतिमान्द्याद्वा किश्चित्तच्छोध्यं श्रुतधरैः कृपाकलितैः / / 1 / / नि०चू० 20 301 श्रीशीलभद्रसूरीणां, शिष्यैः श्रीचन्द्रसूरिभिः। णिसीद्दकरण न०(निशीथकरण) रहस्यसूत्रार्थे, विशे०/ विशकोद्देशके व्याख्या, दृब्धा स्वपरहेतवे / / 2 / / साम्प्रतमनिशीथनिशीथयोरेव स्वरूपप्रतिपादनार्थमाह वेदावरुद्रयुक्ते 1174, विक्रमसंवत्सरे तु मृगशीर्षे / भूयाऽपरिणयविगए,च सद्दकरणं तहेवमनिसीहं। माघसितद्वादश्या, समर्थितेय रवौ वारे // 3 // " नि०चू० 20 उ०। पच्छन्नं तु निसीहं, निसीहनामं जहऽज्झयणं / / ('चंदसूरि' शब्दोऽत्र वीक्ष्यः) भूतमुत्पन्नम्, अपरिणतं नित्यं, विगतं विनष्टम.भतापरिणतविगतम।। णिसोहचूला खी०(निशीथचूडा) आचाराङ्गस्य पञ्चमचूडारूपे समाहारत्वादेकवचनम्। किमुक्तम्भवति? 'उप्पण्णेइ वा, विगमेइ वा, निशीथाध्ययने, नि०चू० 130 धुवेइवा'' इत्यादि। किंविशिष्टमित्यादि। शब्दकरण शब्दः क्रियते यस्मिन् आचाराने विमुक्तिचूलाऽनन्तरं निशीथचूलिकापा तत्संबन्धतत् शब्दकरणम् / आ०म०१ अ०२ खण्ड। ('करण' शब्दे तृतीयभागे श्वायम्३६८ पृष्ठे व्याख्या) 'नमिऊणऽरिहंताणं, सिद्धाणं कम्मचकमुक्काणं। णिसीहगंथ पुं०(निशीथग्रन्थ) प्रकल्पशास्त्रे,जी०१ प्रतिका सयणसिणेहविमुछाण सव्वसाहूण भावेणं / / 1 / / णिसीहचुण्णि स्त्री०(निशीथचूर्णि) निशीथाऽध्ययनव्याख्यायां सविसेसाऽऽयरजुत्तं, काउ पणामं च अत्थदायिस्स। चूर्णिग्रन्थे, नि०० / सा च चूर्णिः जिनदासगणिमहत्तरेण कृता / पज्जुण्णखमासमणस्स चरणकरणाणुपालस्स ||2|| विंशतितमोद्देशे "जे भिक्खू मासियं" इत्यादिसूत्राणां विशेषव्याख्या तु एवं कयप्पणामो, पकप्पमाणस्स विवरणं वत्ते। चन्द्रसूरिणा कृता। तथाहि पुव्वाऽऽयरियकयं चिय, अहं पितं चेव उ विसेसे / / 3 / / "प्रणस्य वीर सुरवन्दितक्रम, भणिया विमुत्तिचूला, अहुणाऽवसरो णिसीहचूलाए। विशुद्धशुद्ध्याऽखिलनष्टकल्मषम्। को संबंधो तस्सा, भण्णइ इणमो णिसामेहि // 4 // '' गुरूस्तथा निर्मलशुद्धिकारिणो, णवबंभचेरमइओ, अट्ठारसपदसहस्सिओ वेदो। विशुद्धतत्त्वान् जगते हितैषिणः / / 1 / / हवइय सपंचचूलो, बहु आयारो पयग्गेणं // 1 // विंशोद्देश श्रीनिशीथस्य चूर्णी , ब्रह्मचरणयोरुत्पत्तिनिमित्तं साधनार्थ वा शस्त्रपरिज्ञाऽऽदीनि दुर्ग वाक्यं यत्पदं वा समस्ति। उपधान श्रुतावसानानि नवाऽध्ययनान्यभिहितानि / जम्हा स्वस्मृत्यर्थ तस्य वक्ष्ये सुबोधां, णव एताणि बंभचेराणि, तम्हा णवबं भचे रमइओ इमो त्ति, व्याख्यां काश्चितसद्गुरुभ्योऽवबुद्ध्य // 2 // जहा-मिम्मओ घडो, तंतुमओ षडो, एवं णवबंभचे रम