SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ णिव्वेयणी 2135 - अभिधानराजेन्द्रः - भाग 4 णिसग्गरुइ नामिव चतुर्थीति / "इहलोए सुचिन्न'' इत्यादि चतुर्भङ्गी तीर्थकर-- | णिसंत त्रि०(निशान्त) नितरां शान्तो निशान्तः / अत्यन्तं मन्दीभूते, दानदातृ 1 सुसाधु 2 तीर्थ कर 3 देवभवस्थतीर्थकराऽऽदीनामिव | आ०म०१ अ०१ खण्ड। श्रुते, अवगते, आचा०२ श्रु०१ चू०२ अ०२उ० भावनीयेति। स्था०४ ठा०२उ०। निशमिते श्रुते, भ०६ 2033 उ०। निःसञ्चरवेलायाम, बृ०३ उ०। निवेदनीमाह रात्र्यवसाने दिवसे, दश०६ अ०१उ०। ज्ञा०। अवधारिते , सूत्र०१ पावाणं कम्माणं, असुभविवागो कहिज्जए जत्थ। श्रु०६अ। इह य परत्थ य लोए, कहा उ णिव्वेयणी नाम // 207|| णिसंस त्रि०(नृशंस) क्रूरकर्मणि, बृ०३ उ०। शूकावर्जिते, प्रश्र०१ पापानां कर्मणां चौर्याऽऽदिकृतानामशुभविपाकः दारुणपरिणामः | सम्ब०द्वार। कथ्यते यत्र यस्यां कथायामिह च परस्त्र च लोके- "इहलोके कृतानि / णिसग्ग पुं०(निसर्ग) निसर्जनं निसर्गः। निसृष्टौ, मोक्षे, विशे०। स्वभावे, कर्माणि इहलोक एवोदीर्यन्ते' इत्यनेन चतुर्भङ्गिकामाह-कथा तु उत्त०२८ अस्था०ा आवाआ००। आ०म०। प्रज्ञा०व्यासंथा। निवेदनी नामनिर्वेद्यते भवादनया श्रोतेति निर्वेदनी। एष गाथाऽक्षरार्थः। नि०चू। भावार्थस्तु वृद्धविवरणादवसेयः।।२०७|| णिसग्गकिरिया स्त्री०(निसर्गक्रिया) निसर्जनक्रियायाम, आव०। तचेदम्-"इयाणिं णिव्वेयणी। सा चउविहा। तं जहा-इहलोए दुचिण्णा णिसग्गबलरागया स्त्री०(निसर्गबलरागता) प्रकृत्या स्थिररागतायाम्, कम्मा इहलोए चेव दुहविवागसंजुत्ता भवति त्ति / कह? जहा चोराणं पं०व०३द्वार। पारदारियाणं एवमाइ। एसा पढमा णिव्वेयणी। इदाणिं विइया--इहलोए णिसग्गचेयणाजुत्त त्रि०(निसर्गचेतनायुक्त) निसर्गा सहजा या चेतना दुचिण्णा कामा परलोए दुहविवागसंजुत्ता भवंति। कह? जहा नेरइयाण तया युक्तः सहजवेतनायुक्ते, "निसर्गचेतनायुक्तो, जीवोऽरुपी ह्यवेदकः।" अन्नम्मि भवे कयं कामं णिरयभवेफलं दे एसा विइया णिव्वेयणी गया। द्रव्या 10 अ०1 इयाणिं तइया-परलोए दुचिण्णा कम्मा इहलोए दुहविवागसंजुत्ता भवंति।। णिसग्गरुड़ पुं०(निसर्गरुचि) निसर्गः स्वभावः, तेन रुचिर्जिनप्र-- कहं ? जहा बालपभितिमेव अंतकुलेसु उप्पन्ना खयकोढाऽऽदीहि रोगेहि णीततत्त्वाभिलाषरूपा यस्य स निसर्गरुचिः / प्रज्ञा०१ पद / निसर्गा दारिद्येण य अभिभूया दीसंति। एसा तइया णिव्वेयणी। इदाणिं चउत्था रुचिनिसर्गतो वा रुचिरिति निसर्गरुचिः। स्वभावत एव तत्त्वश्रद्धाने, भ० णिव्वे-यणी-परलोएदुचिण्णा कम्मा परलोए चेव दुहविवागसंजुत्ता भवंति। 25 श०७ उ०। सम्यक्त्वभेदे, स्था०१० ठा०। ध०भूतार्थेन सह संमत्या कह? जहा पुटियं दुचिण्णेहि कम्मेहिं जीवा संमासतुंडोहिं पक्खीहिं जीवाजीवाऽऽदिनवपदार्थविषयिणी रुचिनिसर्गरुचिः। भूतार्थनेत्यस्य उववजंति। तओ ते नरयपाउग्गाणि कम्माणि असंपुण्णाणि ताणि ताए भूतार्थत्वेनेत्यर्थः, भावप्रधाननिर्देशातः; सद्भूतार्था अभी इत्येवंरूपेणेति जातीए पूरिति, पूरिऊण नरयभवे वेदति। एसा चउत्था निव्वेयणी गया। यावत्। वस्तुतो भूतार्थेनेत्यस्य शुद्धनयेनेत्यर्थः / ध०२ अधिका एवं इहलोगो परलोगो वा पण्णवयं पडुच भवति, तत्थ पन्नवयस्स भूयत्थेणाधिगया, जीवाऽजीवा य पुण्णपावं च। मणुरसभवो इहलोगा, अवसेसाओ तिण्णि वि गईओ परलोगो त्ति सहसंमइयाऽऽसवसंवरो य वेएइ एस णिस्सग्गो।।२।। गाथाभावार्थः। जो जिणदिढे भावे, चउविहे सद्दहाइ सयमेव / इदानीमस्या एव रसमाह एमेव णऽण्णह त्तिय, णिस्सग्गरुइ त्ति णायव्वो // 3 // थोवं पिपमायकयं, कम्मं साहिज्जई जहिं नियमा। 'भूयत्थेण' इति भावप्रधानो निर्देशः। ततोऽयमर्थः-भूतार्थत्वेन समुद् पउरासुहपरिणामं, कहाइ णिव्वेयणीइ रसो।।२०८|| भूता अमी पदार्था इत्येवंरूपेण यस्याऽधिगताः परिज्ञाता जीवाऽजीयाः स्तोकमपि प्रमादकृतमल्पमपि प्रमादजनितं कर्म वेदनीयाऽऽदि पुण्यपापमाश्रवसंवरः, चशब्दाबन्धाऽऽदयश्च / कथमधिगताः? इत्याह(साहिज्जइ त्ति) कथ्यते यत्र नियमान्नियमेन / किविशिष्टमित्याह (सहसम्मझ्या इति) आर्षत्वाद्विभक्तिलोपाच सह सम्मत्या सहाऽऽत्मना प्रचुराशुभपरिणाम, बहुतीव्रफलमित्यर्थः। यथा यशोधराऽऽदीनामिति / या सङ्गता मतिः सा सहसम्मतिः,तया। किमुक्तं भवति? परोपदेशकथाया निवेदन्या रस एष निष्यन्दः / इति गाथाऽर्थः / / 208 // दश०३ निरपेक्षया जातिस्मरणप्रतिभाऽऽदिरूपया मत्या न केवलमधिगता,किं अ०॥ द्वा०। औ० तु तान् जीवाऽऽदीन् पदार्थान् वेदयतेऽनुरोचयति च तत्त्वरूपतया णिव्वेरिस (देशी) निर्दय, देवना०४ वर्ग 37 गाथा। आत्मसात्परिणामयति चेति भावः / एष निसर्गो निसर्गरुचिर्विज्ञेय इति णिव्वेस पुं०(निर्वेश) लाभे, स्था०५ ठा०२उ०। शेषः।।२।। अमुमेवार्थं स्पष्टतरमभिधित्सुराह-(जो जिणदिढे भावे णिव्वोढव्व त्रि०(निर्वोढव्य) निर्बाह्ये, आव०४ अ०। इत्यादि) यो जिनदृष्टान् भावान द्रव्यक्षेत्रकालभावभेदतो नामाऽऽदिणिव्वोदग न०(निबोदक) गृहच्छानप्रान्तगलिते जले गृहपटलान्तोत्तीर्णे | भेदतो वा चतुर्विधान स्वयमेवोपदेशनिरपेक्ष श्रद्दधाति / केनोल्लेखेन जले,पिं०। आ००। श्रद्दधाति? तत आह-एवमेव एतज्जीवाऽऽदि यथा जिनदृष्ट, नान्यथेति। णिसपुं०(निश) वृक्षविशेषे, उत्त० पाइ०१०। नृन्नरान् शंसति हिनस्तीति चः समुच्चये। एष निसर्गरुचिरिति ज्ञातव्यः / / 3 / / प्रज्ञा०१पदा आ०चू०। नृशंसः। ज्ञा०१ श्रु०२अा ध०। उत्त०। गला स्वभावत एव तत्त्वश्राद्धे, औ०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy