________________ णिव्वुअ 2134 - अभिधानराजेन्द्रः - भाग 4 णिव्वेयणी न शीतीभूते, आचा०१ श्रु०८ अ०१उ०। निर्वाणं गते,प्रव० 33 द्वार।। णिवेय पुं०(निर्वेद) विरागे, आचा०१ श्रु०४ अ०१3०। उत्त०। स्वस्थाऽऽत्मनि, ज्ञा०१ श्रु०१अ०। संसारवैराग्ये, वृ०३ उ०। संसारादुद्विग्नतायाम, उत्त०१८ अ० भ०। णिवुइ खी० (निर्वृति) "उदृत्वादौ" / / 8 / 1 / 131 / / इत्यादिषु दश। संसाराद् विरक्ततायाम, उत्त० २६अ। शब्देष्यादेत उत्वम्। प्रा०१ पादा ज्ञा०। मनःस्वास्थ्ये, प्रश्न०२ आश्र० निर्वेदफलम्द्वार। समाधौ, नं०। सुखे, आ०म०२ अ०। सामान्यसुखे, आव०४ अ०। णिवेएणं भंते ! जीवे किं जणयइ? णिव्वेएणं दिव्वमाणुसमहादुर्भिक्षे वज़सेनेन प्रव्राजितस्य जिनदत्तश्राद्धस्य सह प्रव्रजिते पुत्रे, तेरिच्छिएसु कामभोगेसु निव्वेयं हव्वमागच्छइ, सव्वविसएसु यतो निर्वृतिनाम्नी शाखा निर्गता। कल्प० क्षण। निवृतिकुलीनशीला- विरजइ, सव्वविसएसु विरजमाणे आरंभपरिग्गहपरिचायं करइ, ङ्गाऽऽचार्येण प्रथमद्वितीययोरङ्गयोष्टीका कृता / आचा०१ श्रु०६ अ०४ आरंभपरिग्गहपरिचायं करेमाणे संसारमग्गं वोच्छिंदइ, सिद्धिउ०ा मथुरायां पर्वतकराजस्य सुतायाम्, आ० म०१ अ०२खण्ड / आव०| मग्गपडिवन्ने य भवइ // 2 // णिवुइकर त्रि०(निर्वृतिकर) निर्वृतिनिर्वाणं सकलकर्भमलापगमनेन इतः प्रभृति सर्वत्र सुज्ञमत्वान्न प्रश्नव्याख्या / निर्वेदेन सामान्यतः स्वस्वरूपलाभतः परमस्वास्थ्य,तद्धेतुः सम्यग्दर्शनाऽऽद्यपि कारणे संसारविषयेण कदाऽसौ त्याज्य इत्येवंरूपेण दिव्यमानुषतरश्चेषु, सूत्रत्यात् कार्योपचारान्निर्वृतिः / तत्करणशीलो निर्वृतिकरः। प्रज्ञा०१ पद। कप्रत्ययो, यथासंभवं देवाऽऽदिसंबन्धिषु कामभोगेषूक्तरूपेषु निर्वेद सर्वकर्मक्षयभावकरे, तं०। सुखोत्पादके, रा०ा हव्वमागच्छति, यथाऽलमेतैरनर्थहेतुभिरिति, यथा च सर्वविषयेषु णिव्वुडपह पुं०(निवृतिपथ) निर्वृतेर्मोक्षस्य पन्थाः। "ऋक्पूरब्धूः विरज्यतेऽशेषशब्दाऽऽदिविषयं विरागमाप्नोति, विरज्यमानस्तेष्यापथामानक्षे" / 5 / 4 / 74 // इति समासान्तोऽच्प्रत्ययः। मोक्षमार्गे, वाचा रम्भः प्राण्युपमर्दको व्यापारस्तत्परित्यागं करोति, विषयार्थत्वात् णिव्वुइपहसासणयं, जयइ सया सव्वभावदेसणयं (25) सर्वारम्भाणाम्, तत्परित्यागं कुर्वन् संसारमार्ग मिथ्यात्याविरत्यादिरूपं निर्वृतेर्मोक्षस्य पन्थाः सम्यग्दर्शनज्ञानचारित्राणि / तथा चाऽऽह- व्यवच्छिनत्ति, तत्त्यागवत एव तत्त्वत आरम्भपरित्यागसंभवात्, तद् भगवानुमास्वातिवाचक:-"सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इति व्यवस्थितौ च सुप्राप्य एव सिद्धिमार्गः सम्यग्दर्शनाऽऽदिरिति निर्वृतिपथः / "ऋक्पू : पथ्वपोऽप्" / / 7 / 376 / / (हैम०) इति सिद्धिमार्गप्रतिपन्नश्च भवति // 2 // उत्त० पाई० 26 अ०॥ समासान्तोऽप् प्रत्ययः / यद्यपि निर्वृतिपथशब्देन ज्ञानाऽऽदित्रयमभि ''णरगो तिरिक्खजोणी, कुमाणुसत्तं च णिव्वेओ।" नरकस्तिर्यधीयते, तथाऽपीह सम्यग्दर्शनचारित्रयोरेव परिग्रहः, ज्ञानस्योत्तरत्र ग्योनिः कुमानुषत्वं च निर्वेद इति / दश०३ अ० अनु०। अष्ट०। विशेषेणभिधानात् / निर्वृतिपथस्य शासनम्-शिष्यतेऽनेनेति शासनं मोक्षाभिलाषे, प्रव०१४ द्वार। धा विषयेष्वनभिष्वङ्गे, ध०२ अधिक प्रतिपादकं निर्वृतिपथशासनम् / ततः "कश्च" इति प्राकृतलक्षणात् जुगुप्सायाम्, आचा०१ श्रु०२ अ०४उ०। सूत्र०। स्वार्थे कः प्रत्ययः, निवृतिपथशासनकम्।नंग णिध्देयण न०(निर्वेदन) समर्पणे, द्वा०१२ द्वा०ा दर्श०) णिव्वुइपुर न०(निवृतिपुर) सिद्धिपुरे, आ०म०१अ०२ खण्ड। णिव्वेयणी स्त्री०(निवेदनी) निर्वेद्यते संसाराऽऽदेर्निविण्णः क्रियते णिव्वुड त्रि०(निवृत) शीतीभूते, आचा०१ श्रु०४ अ०३उ०। निर्वा- श्रोताऽनयेति निर्वेदनी। स्था०४ ठा०२ उ० दशा णमनुप्राप्ते, सूत्र०१ श्रु० 15 अ०ा मुक्तिपदवीडधिरूढे, व्य०२ उ०। निर्वेदनीकया चतुर्विधा'निव्वुडे कालमाकंखी, एवं केवलिणो मयं," निर्वृतं कषायौप णिव्वेयणीकहा चउव्विहा पण्णत्ता। तं जहा-इहलोगदु-चिण्णा शमाच्छीतीभूतकाल मृत्युकालं यावदभिकाङ्केत्। सूत्र०१ श्रु०११ अ०। कम्मा इहलोगदुहफलविवागसंजुत्ता भवंति, इहलोग-दुचिण्णा निवारणे, भ०५ श०४ उ०। कम्मा परलोगदुहफलविवागसंजुत्ता भवंति / परलोग-दुचिणा णिवुडमाण त्रि०(निवुडत्) जन्ममरणाऽऽदिजले नितरां निमज्जति, कम्मा इहलोगदुहफलविवागसंजुत्ता भवंति, परलोग-दुचिणा उपा०७अ० कम्मा परलोगदुहफलविवागसंजुत्ता भवंति। इहलोग-सुचिण्णा णिवुड त्रि०(निवृत) निष्ठागते, "निव्वुड़े वितिमिरे विसुद्धे ति।'' भ०५ कम्मा इहलोगसुहफलविवागसंजुत्ता भवंति, इहलो-गसुचिण्णा 2040 / कम्मा परलोगसुहफलविवागसंजुत्ता भवंति। एवं चउमंगो। णिव्वूढ (देशी) गृहपश्चिमाङ्गणे, देना०४ वर्ग 26 गाथा। इह लोके दुश्चीनि चौर्याऽऽदीनि कर्माणि क्रिया, इहलोके णिव्वूह पुं०(नियूह) गृहैकदेशविशेषे, जी०३ प्रति०४ उ०/ दुःखमेव कर्मद्रुमजन्यत्वात् फलं दुःखफलं, तस्य विपाकोऽनु - णिव्वेटुंत त्रि०(निर्वेष्टयत्) निर्जरयति, विचटयति, "दव्वेण य भावेण भावो दुःखफलविपाकः, तेन संयुक्तानि दुःखफलविपाकसं - य, निव्वेट्टतो चउण्हमन्नयरं।" विशे०। हापयति, आ०म०१ अ०२ युक्तानि भवन्ति, चौराऽऽदिनामिवेत्येका। एवं नारकाणमिवेति खण्ड। सुबद्धानि कुर्वति, आचा०२ श्रु०१ चू०३अ०२७०। द्वितीया। आगर्भाद् व्याधिदारिद्र्याभिभूतानामिवेति तृतीया। णिव्वढे (देशी) नग्ने, दे०ना० 4 वर्ग 28 गाथा। प्राक्कृताशुभकर्मोत्पन्नाना नारकप्रायोग्य बन्धता काकगृद्धाऽऽदी