SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ णियंढिय 2058 - अभिधानराजेन्द्रः - भाग 4 णियंठिपुत्त एअं वोच्छिन्नं चिअ, थेरा वि तया करेसी य॥६६|| चतुर्दशपूर्विषु चतुर्दशपूर्वधरेषु जिनकल्पिकेषु, प्रथम एव संहनने वजऋषभनाराचाभिधेये, एतनियन्त्रितप्रत्याख्यानं, व्यवच्छिन्नमेव / अत्राऽऽहननु तस्मिन्नपि काले चतुर्दशपूर्वधराऽऽदय एव कृतवन्तः, स्थविरैस्तुन कृतमेवेदामित्याह (थेरा वितया करेसीय) स्थविरा अपि तदा पूर्वधराऽऽदिकाले, अकार्षुः, चशब्दादन्येऽप्यस्थविराः प्रथम संहनिन इति। प्रव०४ द्वार। भला आ०चू०। आव०/ णियंठ पुं०(निर्ग्रन्थ) निर्गता ग्रन्थात्सबाह्याभ्यन्तरादिति निर्गन्थाः। साधुषु, ते पञ्चधा-पुलाकः, वकुशः, कुशीलः, निन्थः,स्नात-कश्चेति / तत्र निर्ग्रन्थः निर्गतो मोहनीयकर्मलक्षणाद् ग्रन्थादिति निर्ग्रन्थः। ध०३अधि० भ०। (सर्वेऽप्येते ‘णिग्गंथ' शब्देऽस्मि-नेव भागे 2034 पृष्ठे प्रतिपादिताः) णियंठे पंचविहे पण्णत्ते / तं जहा-पढमसमयणियंठे, अपढमसमयणियंठे, चरिमसमयणियंठे, अचरिमसमयणियंठे, अहासुहुमनियंठे णामं पंचमे / / "णियंठे" इत्यादि सुगमम् / नवरम् अन्तर्मुहूर्तप्रमाणाया निर्ग्रन्थाद्धायाः प्रथमे समये वर्तमान एकः, शेषेषु द्वितीयः, अन्तिमे तृतीयः, शेषेषु चतुर्थः, सर्वेषु पञ्चम इति विवक्षया भेद एषामिति। स्था०५ ठा०३ उन दरिद्रे, उत्त०१२ अ०) णियंठिपुत्त पुं०(निर्ग्रन्थिपुत्र) पेढालविद्याधरेण सुज्येष्ठाभिधानायां साध्व्यामुत्पादिते सत्यको, स्था०१० ठा०। तदवृत्तं चेत्थम्"सत्यकिः खेचरः कोऽसौ, तदुत्पत्तिर्निगद्यते॥(३०) चेटकस्यैव सुज्येष्ठा, सुताऽऽसीत्प्राव्रजच सा। उपाश्रयाङ्गणे नित्यं, कायोत्सर्ग ददाति च / / 31 / / इतः परिव्राट् पेढालो, विद्यासिद्धो नभश्चरः। तनयं ब्रह्मचारिण्याः, विद्यां दातुं निरीक्षते॥३२॥ कायोत्सर्गस्थितां दृष्ट्वा, सुज्येष्ठां ब्रह्मचारिणीम्। कृत्वा सधूम्या व्यामोहं, वीर्य तस्यां न्यवेशयत्॥३३॥ जाते गर्भेऽतिशयिभिः,ख्यातमस्या न विक्रिया / अथैधत श्राद्धगृहे, तत्सूनुर्वन्दितुं प्रभुम्॥३४॥ संयतीभिः समं यातः, कालसंदीपकस्तदा। अप्राक्षीन्मे कुतो भीतिः, स्वाम्याख्यत्सत्यकेरितः।।३।। तत्याचेऽथ स गत्वोचे, त्वंरे! मां मारयिष्यसि? इत्युदित्वा हठादात्म–पादयोस्तमपातयत्॥३६।। वयस्थोऽथ परिव्राजा, हुत्वा विद्याः स शिक्षितः। रोहिणी साधयन् पञ्च, भवान् स मारितस्तया॥३७॥ षष्ठे षण्मासशेषाऽऽयुः, सिद्ध्यन्तीं तां स नेष्टवान्। सप्तमे च भवे तां स, साधनायोपचक्रमे // 38|| शवं चितास्थं प्रज्वाल्य, तस्योपर्द्रिचर्म च। विस्तार्य वामाङ्गुष्ठेन, तत्र तज्ज्वलनावधि // 36 / / तस्य संक्रम्यमाणस्य, कालसंदीपकस्तदा। चिक्षेपाऽऽगत्य काष्ठानि, सप्तरात्रे गते ततः॥४०॥ देवता स्वयमेत्योचे, विघ्नमेतस्य मा कृथाः। सिद्ध्याम्यस्याहमूचे तं, कस्मिन्नने विशामि ते? // 41 // तेनादर्श्यलकं, तत्राऽविशत्तत्राभवद्विलम्। सा तुष्टा तद् व्याधान्नेत्रं, स त्रिनेत्रोऽथ विश्रुतः।।४२।। धर्षिताऽनेन साध्वीति, पेढालस्तेन मारितः। ततो रुद्राभिधः सोऽभू-त्कालं संदीपकं ततः॥४३॥ सिधासौ तत्र सोऽनश्य-दूधिः स तमन्वगात्। सोऽथो विकृत्य त्रिपुरं, पाताले लावणेऽनशत् / / 4 / / दग्ध्वा तन्मारयित्वातं, स विद्याचक्रवर्त्यभूत्। सर्वास्तीर्थकृतो नत्वा, त्रिसन्ध्यं नाट्यपूर्वकम् / / 4 / / रमते सोऽथ शक्रस्तं, महेश्वराभिधं व्यधात्। स विप्रद्वेषतस्तेषां, विध्वंसयति कन्यकाः॥४६॥ अन्तःपुरीभि पानां, स्वस्त्रीभिरिव खेलति। तस्य शिष्यद्वयं जज्ञे, नन्दी नन्दीश्वरस्तथा।४७|| स पुष्पकविमानेन, नभसा सर्वतोऽभ्रमत्। अन्यदोजयिनीपुर्या चण्डप्रद्योतभूभुजः॥४८॥ अन्तःपुरं विदध्वंसे, शिवां देवीं विनाऽखिलम्। सोऽथ दध्यौ विनाश्योऽयं, दुर्द्धरः खेचरः कथम्? // 46|| तत्रैवाऽसीदुमा नाम, गणिका रूपशालिनी। दृष्ट्वाऽऽयान्तं महेशं सा, धूपं तं प्रत्युदक्षिपत्॥५०॥ सोऽन्यदाऽवातरत्तत्र, तस्या हस्तेऽम्वुजद्वयम्। स्मेरं च मुकुलं चेशः, स्मेरहस्तमवाहयत(?)॥५१॥ मुकुल साऽर्पयन्त्यूचे, योग्योऽसि त्वममूदृशः। न स्मेरकमलप्रायाः, मादृशाः पुनरीक्षसे / / 5 / / तदुक्तिरञ्जितस्तत्र, तया सार्द्धमुवास सः। एकान्ते साऽन्यदाऽप्राक्षी-द्विद्याः स्युना॑न्तिके कदा?॥५३।। सोऽवदन्मैथुनाऽऽसड़े, तया राज्ञोन्यवेद्यत। राजोचेऽसौ तदा मार्य-स्त्वं रक्ष्या प्रत्ययाय च / / 54 / / पत्रं तदुदरे दत्त्वा, खगेनच्छदितं भटैः। मार्या त्वियमपीत्युक्त्वा, प्रच्छन्नाः स्थापिता भटाः // 55 // मारितस्तैस्तदासक्त-स्तया सह स खेचरः। ततो नन्दीश्वरस्ताभि-विद्याभिः समधिष्ठितः / / 56 / / शिलां व्योम्नि विकृत्योच्चै हीहताश ! हनिष्यसे। तमथाऽक्षमयगीतो, राजाऽऽर्द्रपटशाटकः / / 57 / / सोऽवदचेदिदं युग्म–मेतद्रूपं पुरे पुरे।। विधाप्याऽऽयतनेऽर्चध्वे, ततो मुञ्चामि नान्यथा / / 58 / / तत्प्रपेदे नरेन्द्रोऽथ, सर्वत्रापि व्यधापयत्। तत्प्रासादान्महोच्छ्राया-नेतस्योत्पत्तिरीदशी"॥५६|| आ०का स चोत्सर्पिण्यां जगत्प्रदीपो नाम तीर्थकरो भविष्यति। प्रव०३६ द्वार / वीरजिनाऽनगारभेदे, भ०। __सचनारदपुत्रेण पृष्टः पुद्गलान् व्याकरोदित्युच्यतेतेणं कालेणं तेणं समएणंजाव परिसा पडिगया। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी णारयपुत्ते णामं अणगारे पगइभहएन्जाव विहरइ। तेणं कालेणं तेणं समएणं समणस्स० जाव अंतेवासी नियंठिपुत्ते णामं अणगारे पगइभद्दए० जाव विहरइ। तएणं से नियंठिपुत्ते अणगारे जेणा मेव नारयपुत्ते अणगारे तेणेव उवागच्छइ, उवागच्छइत्ता नारयपुत्तं अणगारं एवं वयासी-सव्वे पोग्गल त्ति अजो ! किं सअट्ठा, समज्झा, सपएसा? उदाहु-अणट्ठा, अमज्झा, अपएसा? अञ्जो ! त्ति
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy