SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ णिज्जरा 2058 - अभिधानराजेन्द्रः - भाग 4 णिज्जरा मध्ये स श्रेयान यः प्रशस्तनिर्जराकः कल्याणानुबन्धनिर्जर इति, एष च द्वितीयः प्रश्नः / प्रश्रता च काकुपाटाऽवगम्या। हन्तेत्याधुत्त--रम् / इह च प्रथमप्रश्रस्योत्तरे महोपसर्गकाले भगवान्महावीरो ज्ञातः, द्वितीयस्याऽपि स एवोपसर्गानुपसर्गावस्थायामिति / यो महावेदनः स महानिर्जर इति यदुक्तं, तत्र व्यभिचारं शङ्कमान आह-(छट्ठीत्यादि)(दुधोयतराए त्ति) दुष्करतरधावनप्रक्रियम्,(दुवामतराए त्ति) दुर्बाम्यतरकं दुस्त्याज्यतरकलङ्कम, (दुप्परिकम्मतराए त्ति) कष्टकर्तव्यतेजोजननभङ्गकरणाऽऽदिप्रक्रियम्। अनेन च विशेषणत्रयेणाऽपि दुर्विशोध्यमित्युक्तम्। (गाढीकयाई ति) आत्मप्रदेशः सह गाढबद्धानि, सणसूत्रगाढबद्धसूचीकलापवत्। (चिक्कणीकयाईति) सूक्ष्मकर्मस्कन्धानां सरसतया परस्पर गाढसम्बन्धकरणतो दुर्भेदीकृतानि, तथाविधमृत्पिण्डवत्। (सिदिलीकयाई ति) श्लथीकृतानि निधत्तानि, सूत्रबद्धाग्नितप्तलोहशलाकाकलापवत्। खिलीभूतानि अनुभूतिव्यतिरिक्तोपायान्तरेण क्षपयितुमशक्यानि, निकाचितानीत्यर्थः / विशेषणचतुष्टयेनाप्येतेन दुर्विशोध्यानि भवन्तीत्युक्तं भवति / एवं च एवमेत्रेत्याद्युपनयवाक्यं सुघटनं स्यात् / यतश्च तानि दुर्विशोध्यानि स्युस्ततः(संपगाढमित्यादि) (नो महापज्जवसाणा भवंति त्ति) अनेन महानिर्जराया अभावस्य निर्वाणाभावलक्षणं फलमुक्तमिति नाप्रस्ज्ञतुतत्वमस्याऽऽशङ्कनीयमिति। तदेवं यो महावेदनः स महानिर्जर इति विशिष्टजीवापेक्षमवगन्तव्यम्, न पुनरिकाऽऽदिक्लिष्टकर्मजीवापेक्षम्। यदपियो महानिर्जरः स महावेदन इत्युक्तं, तदपि प्रायिकम् / यतो भवत्ययोगी महानिर्जरी, महावेदनस्तु भजनयेति / (अहिगरणि त्ति) अधिकरणी, यत्र लोहकारा अयोधनेन लोहानि कुट्टयन्ति / (आउट्टेमाणे ति) आकुट्टयन् (सद्देणं ति) अयोधनघातप्रभवेन ध्वनिना, पुरुषहुइ कृतिरूपेण वा / (घोसेणं ति)तस्यैवानुनादेन। (परंपराघाएणं ति) परम्परा निरन्तरता, तत्प्रधानो घातस्तामनं, परम्पराघातः, तेन उपर्युपरि घातेनेत्यर्थः / (अहावायरे त्ति) स्थूलप्रकारात् / एवामेवेत्याधुपनये-'गाढीकयाई' इत्यादिविशेषणचतुष्केण दुष्परिशाटनीयानि भवन्तीत्युक्तं भवति। (सुधोयतराए इत्यादि) अनेन सुविशोध्यं भवतीत्युक्तं स्यात् / (अहावायराइं ति) स्थूलतरस्कन्धान्यसाराणीत्यर्थः / (सिढिलीकयाइंति)श्लीथीकृतानि, मन्दविपाकीकृतानि। (निट्ठियाई कडाई ति) निःसत्ताकानि विहितानि। (विपरिणामियाई ति) विपरिणाम नीतानि स्थितिघातरसघाताऽऽदिभिः, तानि च क्षिप्रमेव विध्वस्तानि भावन्ति, एभिश्च विशेषणैः, सुविशोध्यानि भवन्तीत्युक्तं स्यात् ततश्च (जावइयमित्यादि)। भ०६ श०१उ०। या वेदना सा निर्जरासे णूणं भंते ! जा वेयणा सा निजरा, जा निजरा सा वेयणा? णो इणढे समढे / से केणतुणं भंते ! एवं वुचइजा वेयणा न सा निज्जरा, जा निजरा न सा वेयणा? गोयमा ! कम्मवेयणा, णो / कम्मनिज्जरा, से तेणद्वेणं गोयमा !जावन सा वेयणा / नेरइया / णं मंते ! जा वेयणा सा निज्जरा, जा निन्जयरा सा वेयणा? णो इणढे समढे। से केणद्वेणं एवं वुच्चइनेरइयाणं जा वेयणा न सा निज्जरा, जा निजरा न सा वेयणा ? गोयमा ! नेरझ्याणं कम्मवेयणा णो कम्मनिज्जरा, से तेणटेणं गोयमा ! जाव न सा वेयणा, एवंजाव वेमाणियाणं / से नूणं भंते ! जं वेदंसू तं निजरिंसु, जं निजरिंसु तं वेदंसु? णो इणढे समढे। से केणटेणं भंते ! एवं वुच्चइ-जं वेदंसु नो तं निजरिंसु, जं निजरिंसु नो तं वेदंसु? गोयमा ! कम्म वेदंसु नो कम्म निजरिंसु, से तेणटेणं गोयमा ! ०जाव नो तं वेदंसु / नेरइया णं भंते ! जं वेदंसु, तं निजरिंसु, एवं नेरइया वि। एवं० जाव वेमाणिया। से नूर्ण भंते! जं वेदें ति तं निजरंति, जं निजरंति तं वेदेति ? णो इणद्वे समझे। से केणद्वेणं एवं वुचइ०जाव नो तं वेदें ति? गोयमा ! कम्म वेदेति, नो कम्म निजरंति, से तेणऽटेणं गोयमा !०जाव नो तं वेदेति। एवं नेरइया वि०जाव वेमाणिया। से नूणं भंते! जं वेदिस्संति, तं निजरिस्संति, जं निजरिस्संति तं वेदिस्संति? णो इणढे समठे। सेकेणद्वेणं०जावणोतं वेदिस्संति? गोयमा ! कम्मं वेदिस्संति, नो कम्मं निजरिस्संति / से तेणटेणं०जाव नो तं निजरिस्संति / एवं नेरइया वि० जाव वेमाणिया। से नूर्ण भंते! जे वेदणासमए से निजरासमए, जे निजरासमए से वेदणासमए? णो इणढे समढे / से केणतुणं भंते ! एवं दुश्चइ-जे वेदणा-समए न से निज्जरासमए, जे निज्जरासमए न से वेदणासमए? गोयमा ! जं समयं वेदें तिनो तं समयं निजरंति, जं समयं निजरंति नो तं समयं वेदेति; अण्णम्मि समए वेदेति अण्णम्मि समए निजरंति, अण्णे से वेदणासमए अण्णे से निजरासमए, से तेणऽट्टेणंजाव न से वेदणासमए। नेरइया णं मंते ! जे वेदणासमए से निजरासमए, जे निजरासमए से वेदणासमए? णो इणढे समढे। सेकेणऽटेणं भंते ! एवं वुचइनेरइयाणं जे वेदणासमएनसे निजरासमए, जे निजरासमए न से वेदणा-समए? गोयमा ! नेरइया णं जं समयं वेदें ति नो तं समयं निरंति, जं समयं निञ्जरंति नो तं समयं वेदेति, अण्णम्मि समए वेदेति अण्णम्मि समए निज्जरंति, अण्णे से वेदणासमए अण्णे से निजरासमए, से तेणटेणंजाव न से वेदणासमए। एवं०जाव वेमाणियाणं / (कम्मवेयण त्ति) उदयं प्राप्तं कर्म वेदना, धर्मधर्मिणोरभेदवि वक्षणात्।(नो कम्म निजर त्ति) काभावो निजरा, तस्या एवंस्व रूपत्वादिति / (नो कम्म निजरिंसु त्ति) वेदतरसं कर्म ना कर्म तन्निर्जरितवन्तः, कर्मभूतस्य कर्मणो निर्जरणासम्भवादिति / भ०७ श०३ उ०। (कियता तपसा कियती निर्जरा भवतीति 'अण्णइलाय' शब्दे प्रथमभागे 444 पृष्ठे द्रष्टव्यम्) (परिणामानुसारेण निर्जरेति 'अइसेस' शब्दे प्र० भागे 25 पृष्ठे गतम्) (सम्यक्त्वं विना निर्जरा नास्तीति वक्ष्यते 'सम्मत्त' शब्दे) "गणवारणमगिलाए, कुणमाणे णिज
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy