SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ णिज्जरा 2057 - अभिधानराजेन्द्रः - भाग! णिज्जरा अधुना यद्गुणवशाजीवानां यावती निर्जरा, तामाहएयगुणा पुण कमसो, असंखगुणणिज्जरा जीवा / / 83 / / एते प्रागुपदर्शिताः सम्यक्त्वदेशविरतिसर्वविरत्यादयो गुणा धर्मा येषां ते एतद्गुणाः, जीवा इत्युत्तरेण संबन्धः / कथम्? इत्याह-पुनरिति पुनःशब्दो गुणश्रेणिस्वरूपापेक्षया व्यतिरेकार्थः / क्रमशो यथोत्तरं क्रमेण, असंख्यातगुणिता निर्जरा कर्मपुद्गलपरिशाटरूपा येषां तेऽसंख्यातगुणनिर्जराः,जीवाः सत्त्वाः, भवन्तीति शेषः। तत्र सम्यक्त्वगुणा जीवाः स्तोकपुद्गलनिर्जरकाः, ततो देशविरता असंख्येयगुणनिर्जराः, ततः सर्वविरता असंख्येयगुणनिर्जराः, ततोऽनन्तानुबन्धिविसंयोजका असंख्येयगुणनिर्जराः, ततो दर्शनक्षपका असंख्येयगुणनिर्जराः, ततो मोहशमका असंख्येयगुणनिर्जराः, तत उपशान्तमोहा असंख्येयगुणनिर्जराः, ततः क्षपका असंख्येयगुणनिर्जराः, ततः क्षीणमोहा असंख्येयगुणनिर्जराः, ततः सयोगिकेवलिनोऽसंख्येयगुणनिर्जराः, ततोऽप्ययोगिकेवलिनोऽसंख्येयगुणनिर्जराः (83) कर्म०५ कर्म० स्था०। (देशेन सर्वेण चाऽऽत्मा निर्जरयतीति 'आता' शब्दे द्वितीयभागे 166 पृष्ठे उक्तम्) (भक्तप्रत्याख्यानेन निर्जराभवतीति भत्तपच्चक्खाण' शब्दे वक्ष्यते) "जीवा णं चउहिं ठाणेहिं अट्ठ कम्मपगडीओ णिजरें सु, णिज्जरिंति, णिज्जरिस्संति / 'कर्मणोऽकर्मकत्वभवनमिति / इह च देशनिर्जरैव ग्राह्या, सर्वनिर्जरायाश्चतुर्विशतिदण्डके असम्भवात्, क्रोधाऽऽदीनां चतदकारणत्वात्, क्रोधाऽऽदिक्षयस्यैव तत्कारणत्वादिति। स्था०४ ठा०१ उन ज्ञानी शीघ्रं कर्म क्षपयति / तत्र निर्जराद्वारमाहजं अन्नाणी कम्म, खवेइ बहुयाइँ वासकोडीहिं। तं नाणी तिहिँ गुत्तो, खवेइ ऊसासमित्तेणं // यदज्ञानी जीवो नैरयिकाऽऽदिभवेषु वर्तमानो वहीभिर्वर्षकोटीभिः कर्म क्षपयति, तत्कर्म ज्ञानी त्रिषु मनोवाक्कायेषु गुप्तः, समुच्छ्वासमात्रेणापि कालेन क्षपयति। बृ०१ उ०। कर्मनिर्जराहेतौ बुभुक्षाऽऽदिसहने, स्था०४ ठा०४ उ०। (वैयावृत्यमहानिर्जराहेतुरित्यतिशयानां प्रसङ्गे 'अइसेस' शब्दे प्र०भा०३० पृष्ठे आवेदितम्) यो महावेदनः स महानिर्जरःजीवा णं भंते ! किं महावयणा महानिज्जरा, महावयणा अप्पनिजरा, अप्पवेयणा महानिजरा, अप्पवेयणा अप्पनिजरा? गोयमा ! अत्थेगइया जीवा महावेयणा महानिज्जरा, अत्थेगइया जीवा महावेयणा अप्पनिजरा, अत्थेगइया जीवा अप्पवेयणा महानिज्जरा, अत्थेगइया जीवा अप्पवेयणा अप्पनिजरा / से केणद्वेणं ? गोयमा ! पडिमापडिवण्णए अणगारे महावेयणे महानिजरे, छट्ठसत्तमासु पुढवीसु नेरइया महावेयणा अप्पनिजरा, सेलेसिपडिवण्णए अणगारे अप्पवेयणे महानिजरे, अणुत्तरोववाइया देवा अप्पवेयणा अप्पनिजरा / भ०६ श०१ उ० से गूणं भंते ! जे महावेयणे से महाणिज्जरे, जे महाणिज्जरे से महावेयणे, महावेयणस्स य अप्पवेयणस्सय से सेए जे पसत्थनिजराए? हंता गोयमा ! महावेयणे० एवं चेव / छट्ठसत्तमासु णं भंते! पुढवीसु नेरइया महावेयणा? हंता ! महावेयणा। ते णं भंते ! समणेहिंतो निग्गंथेहिंतो महानिज्जरतरागा? णो इणढे समढे / से केणं अटेणं मंते ! एवं वुच्चइजे महावेयणे० जाव पसत्थनिजराए? गोयमा ! से जहानामए दुवे वत्था सियाएगे वत्थे कद्दमरागरत्ते, एगे वत्थे खंजणरागरत्ते, एएसि णं गोयमा ! दोण्हं वत्थाणं कयरे वत्थे दुधोयतराए चेव, दुवामतराए चेव, दुपरिकम्मतराए चेव; कयरे वा वत्थे सुधोयतराए चेव, सुवामतराए चेव, सुपरिकम्मतराए चेव, जे वा से वत्थे कद्दमरागरत्ते, जे वा से वत्थे खंजणरागरते? भगवं ! तत्थ णं जे से कद्दमरागरत्ते से णं वत्थे दुधोयतराए चेव, दुवामतराए चेव, दुपरिकम्त्मतराए चेव? एवामेव गोयमा ! नेरइयाणं पावाई कम्माइं गाढीकयाई चिकणीक याई सिढि लीकयाई खिलीकयाइं भवंति, संपगाढं पि य णं ते वेयणं वेयमाणा णो महानिजरा नो महापज्जवसाणा भवंति, से जहा वा केइ पुरिसे अहिगरणिं आउट्टेमाणे महया महया सद्देणं महया महया घोसेणं महया महया परंपराधाएणं णो संचाएइ, तीसे अहिगरणीए अहावायरे पोग्गले परिसाडित्तए एवामेव गोयमा ! नेरइयाणं पावाई कम्माइंगाढीकयाइं०जाव नो महापज्जवसाणाई भवंति। भगवं ! तत्थ जे से वत्थे खंजणरागरत्ते से णं वत्थे सुधोयतराए चेव, सुवामतराए चेव, सुपरिकम्मतराए चेव? एवामेव गोयमा! समणाणं निग्गंथाणं अहावायराइं कम्माई सिढिलीकयाई निट्ठियाइं कमाई विपरिणामियाइं खिप्पामेव विद्धत्थाई भवंति, जावइयं तावइयं पिय णं ते वेयणं वेयमाणा महानिजरा महापज्जवसाणा, भवंति, से जहानामए केइ पुरिसे सुक्कं तणहत्थयं जायतेयंसि पक्खिवेज्जा, से नूणं गोयमा ! से सुक्के तणहत्थए जायतेयंसि पक्खित्ते समाणे खिप्पामेव मसमसाविजइ? हंता! मसमसाविज्जइ, एवामेव गोयमा ! समणाणं निग्गंथाणं अहावायराई कम्माइं०जाव महापज्जवसाणाई भवंति। से जहानामए केइ पुरिसे तत्तंसि अयकवल्लंसि उदगविंदु०जाव हंता ! विद्धंसमागच्छइ, एवामेव गोयमा ! समणाणं निग्गंथाणं०जाव महापज्जवसाणा भवंति, से तेणद्वेणं जे महावेयणे से महानिजरे जाव निजराए। (से णूण भंते ! जे महावे यणे इत्यादि) महावेदन उपसर्गाऽऽदि समुद्भूतविशिष्टपीडः, महानिर्जरो विशिष्ट कर्मक्षयः, अनयोश्चा न्योन्याऽविनाभूतत्वाविर्भावनाय-"जे महानिजरे इत्यादि'' प्रत्यावर्त्तनमित्येकः प्रश्नः। तथा-महावेदनस्य चाल्पवदनस्य च
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy