SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ णिग्गंथ 2043 - अभिधानराजेन्द्रः - भाग 4 णिगंथ णं सयग्गसो / एवं पडिसेवणाकुसीले वि। कसायकुसीले एवं चेव। णियंठस्सणं पुच्छा? गोयमा ! जहण्णेणं एक्को, उक्कोसेणं दोण्णि / सिणातस्स णं पुच्छा? गोयमा ! एको०। पुलागस्सणं भंते ! णाणाभवग्गहणिया आगरिसा पण्णत्ता ? गोयमा ! जहण्णेणं दोण्णि, उक्कोसेणं सत्त। वउसस्स णं पुच्छा? गोयमा! जहण्णेणं दोषिण, उक्कोसेणं सहस्सग्गसो / एवं०जाव कसायकुसीलस्स। णियंठस्सणं पुच्छा? गोयमा! जहण्णेणं दोपिण, उक्कोसेणं पंच। सिणा तस्स णं पुच्छा ? णो एक्को वि।॥२८॥ स्वाऽऽकर्षणमाकर्षः, चारित्रस्य प्राप्तिरिति / (एगभवग्गहणिय त्ति) एक भवग्रहणे ये भवन्ति / (सयग्गसो त्ति) शतपरिमाणेनेत्यर्थः / शत्पृथक्त्वमिति भावना। उक्तं च-- "तिण्हसहस्सपुहत्तं, सयपुहत्तं च होइए ति।" (उक्कोसेणं दोण्णि त्ति) एकत्र भवे वारद्वयमुपशमश्रेणिकरणादुपशमनिर्गन्थत्वस्य द्वावाकर्षाविति / (पुलागस्सेत्यादि) (नाणाभवनहणिय त्ति) नानाप्रकारेषु भवग्रहणेषु ये भवन्तीत्यर्थः / (जहणणेणं दोणि ति) एक आकर्ष एकत्र भवे, द्वितीयोऽन्यत्रेत्येवमनेकत्र भवे आकर्षों स्याताम / (उक्कोसेणं सत्त त्ति) पुलाकत्वमुत्कर्षतस्विपु भवेषु स्यात, एकत्र च तदुत्कर्षतो वारत्रयं भवति। ततश्च प्रथमभवे एक आकर्षोऽन्यत्र च भवद्वये त्रयस्त्रय इत्यादिभिर्विकल्पैः सप्त ते भवन्तीति। (वउसस्सेत्यादि) (उक्कोसेणं सहस्सग्गसो त्ति) वकुशस्याप्टौ भवग्रहणान्युत्कर्षत उक्तानि, एकत्र च भवग्रहणे उत्कर्षत आकर्षशतपृथक्त्वमुक्तम्, तत्र च यदाऽटास्वपि भवग्रहणेषत्कर्षतो नव प्रत्येकमाकर्षशतानि भवन्ति, तद नवानां शतानामष्टाभिर्गुणनात्सप्त सहस्राणि शतद्वयाधिकानि भवन्तीति : (नियंठस्सेत्यादि) (उक्कोणं पंच ति ) निर्ग्रन्थस्योत्कर्षतरत्रीणि भवग्रहणान्युक्तानि, एकत्र च भवे द्वावाकर्षावित्येवमेकत्र द्वावन्यत्र च द्वावपरत्रचैक क्षपकनिर्ग्रन्थत्वाकर्ष कृत्वा सिद्भ्यतीति कृत्वोच्यते पञ्चेति। (35) कालद्वारेपुलाए णं भंते ! कालओ केवचिरं होइ?गोयमा ! जहण्णेणं अंतो मुहुत्तं, उक्कोसेण वि अंतो मुहुत्तं / वउसे णं पुच्छा ? गोयमा ! जहण्णेणं एक समयं, उक्कोसेणं देसूणाई पुव्वकोडी। एवं पडिसेवणाकुसीले वि। कसायकुसीले वि एवं चेव / णियंठे णं पुच्छा ? गोयमा ! जहण्णेणं एवं समयं, उक्कोसेणं अंतो मुहुत्तं। सिणाए णं पुच्छा ? गोयमा ! जहण्णेणं अंतो मुहुत्तं, उक्कोसेणं देसूणाई पुव्वकोडी। पुलागस्स णं भंते ! कालओ केव चिरं होइ? गोयमा ! जहण्णेणं एक समयं, उक्कोसेणं अंतो मुहूत्तं / वउसा णं भंते ! पुच्छा ? गोयमा ! सव्वद्धं एवं०जाव कसायकुसीला। णियंठा जहा पुलागा। सिणाता जहा वउसा // 26 // (पुलाए णमित्यादि) (जहणणेणं अंतो मुहत्तं ति) पुलाकत्वं प्रतिपन्नोऽन्तर्मुहूर्तापरिपूर्ती पुलाको न मियते, नाऽपि प्रतिपततीति कृत्वा जघन्यतोऽन्तर्मुहूर्तमित्युच्यते, उत्कर्षतोऽप्यन्तर्मुहूर्तमेतत्प्रमाणत्वादेतत्स्वभावस्येति। (वउसेत्यादि) (जहण्णेणमेकं समयं ति) वकुशस्य चरणप्रतिपत्त्यनन्तरसमय एव मरणसंभवादिति / (उक्कोसेणं देसूणा पुवकोडि त्ति) पूर्व कोट्यायुषोऽष्टवर्षान्ते चरणप्रतिपत्ताविति। (नियंठे णमित्यादि) (जहण्णेण एक समयं ति) उपशान्तमोहस्य प्रथमसमयसमनन्तरमेव मरणसम्भवात्। (उक्कोसेणं अंतो मुहुत्त ति) निर्गन्थाद्धाया एतत्प्रमाणत्वादिति / (सिणायेत्यादि) (जहण्णेणं अंतो मुहत्तं ति ) आयुष्कान्तिमान्तर्मुहूर्ते केवलोत्पत्तावन्तर्मुहूर्त जघन्यतः स्नातककालः स्यादिति। पुलाकाऽऽदीनामेकत्वेन कालमानमुक्तम्। अथ पृथक्त्वेनाऽऽह-(पुलागस्सा णमित्यादि) जघन्येनैकं समयमिति / कथम्? एकरय पुलाकस्य योऽन्तर्मुहूर्त्तकालस्यान्त्यसमयेऽन्यपुलाकत्व प्रतिपन्न इत्येवं जघन्यत्वविवक्षायां द्वयोः पुलाकयोरेकत्र समये सद्भावो, द्वित्वे च जघन्यं पृथक्त्वं भवतीति। (उकोसेणं अंतो मुहत्तं ति) यद्यपि पुलाका उत्कर्षत एकदा सहस्रपृथक्त्वपरिमाणाः प्राप्यन्ते, तथाऽप्यन्तर्मुहूर्त्तत्वातदद्धाया बहुत्वेऽपि तेषामन्तर्मुहूर्तमेव तत्कालः, केवल बहूनां स्थिती यदन्तर्मुहूर्त तदेकपुलाकस्थित्यन्तर्मुहन्मिहत्तरमित्यवसेयम् / वकुशाऽऽदीनां तु स्थितिकालः सर्वाद्धा, प्रत्येकं तेषां बहुस्थितिकल्वादिति। (नियंठा जहा पुलाग त्ति)। तच्चैवम्-जघन्यत एक समयम्, उत्कपतोऽन्तर्मुहूर्त्तमिति। (36) अन्तरद्वारेपुलागस्सणं भंते ! केवइयं कालं अंतर होइ? गोयमा ! जह-- पणेणं अंतो मुहत्तं, उक्कोसेणं अणंतं कालं / अणंताओ ओसप्पिणीउस्सप्पिणीओ कालओ खेत्तओ अवर्ल्ड पोग्गलपरियट्ट देसूणं, एवं०जाव णियंठस्स / सिणायस्स णं पुच्छा? णत्थि अंतरं / पुलागा णं भंते ! केवइयं कालं अंतर होइ? गोयमा ! जहण्णेणं एकं समयं, उक्कोसेणं संखेज्जाइं वासाइं। वउसाणं भंते ! पुच्छा? गोयमा ! णत्थि अंतरं, एवं०जाव कसायकुसीलाणं / णियंठाणं पुच्छा ? गोयमा ! जहण्णेणं एवं समयं, उक्कोसेणं छम्मासा। सिणायाणं जहा वउसाणं / / 30 / / (पुलागस्स णमित्यादि) तत्र पुलाकः पुलाको भूत्वा कियता कालेन पुलाकत्वमापद्यते? उच्यते-जघन्यतोऽन्तर्मुहूर्त स्थित्वा पुनः पुलाक एव भवति, उत्कर्षतः पुनरनन्तन कालेन पुलाकत्वमाप्नोति। कालानन्त्यमेव कालतो नियमयन्नाह-(अणंताओ इत्यादि) इदमेव क्षेत्रतोऽपि नियमयन्नाह- (खेत्तओ इति) स चानन्तः कालः क्षेत्रतो मीयमानः किं मानः? इत्याह-(अवड्डमित्यादि) तत्र पुद्गलपरावर्त एवं श्रूयतेकिल केनाऽपि प्राणिना प्रतिपदेश म्रियमाणेन मरणैर्यावता कालेन लोकः समस्तोऽपि व्याप्यते, तावता क्षेत्रतः पुद्गल परावर्तो भवति / स च परिपूर्णोऽपि स्यादत आह- अपार्द्धमपगतार्द्धम, अर्द्धमात्रमित्यर्थः / अपार्दोऽप्यर्द्धतः पूर्णः स्यादतः आह- (देसूणं ति) देशेन भागेन न्यूनमिति। (सिणायस्स नत्थि अंतर त्ति) प्रतिपाताभावात्। एकत्वापेक्षया पुलाकत्वाऽऽदीनामन्तरमुक्तम्। अथ पृथक्त्वापेक्षया तदेवाऽऽह(पुलाया णमित्यादि) व्यक्तम्। (37) समुद्धातद्वारेपुलागस्स णं भंते ! कइ समुग्घाया पण्णत्ता? गोयमा ! ति--
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy