________________ णिग्गंथ 2042 - अभिधानराजेन्द्रः - भाग 4 णिग्गंथ णं पुच्छा? गोयमा! पंचविहउदीरए वा, दुविहउदीरए वा, पंच गोयमा ! णो सण्णोवउत्ते होजा / वउसे णं भंते ! पुच्छा? उदीरेमाणे आउयवेयणिजमोहणिज्जवजाओ पंच कम्मपगडी- गोयमा ! सण्णोवउत्ते होज्जा,णो सण्णोवउत्ते होज्जा। एवं पडिओ उदीरेइ, दो उदीरेमाणे णामं च गोयं च उदीरेइ। सिणाएणं सेवणाकुसीले वि / एवं कसायकुसीले वि। णियंठे, सिणाए य पुच्छा ? गोयमा ! दुविह उदीरए वा, अणदीरए वा, दो उदीरे- जहा पुलाए ||25|| माणे णामं च गोयं च उदीरेति / / 23 / / (सण्णो वउत्ते ति) इह संज्ञा आहाराऽऽदिसंज्ञा, तत्रोपयुक्तः (आउयवेयणिज्जवज्जाओ त्ति) अयमर्थः-पुलाक आयुर्वेदनीयप्र- कशिदाहाराऽऽद्यभिष्वङ्ग वान् संज्ञोपयुक्तः, नो संज्ञोपयुक्तस्तु कृतीर्नोदीरयति, तथाविधाध्यवसायस्थानाभावात्, किं तु पूर्व ते उदीर्य आहाराऽऽधुपभोगेऽपि तत्रानभिषक्तः, तत्र पुलाकनिर्ग्रन्थस्नातका नो पुलाकतां गच्छति, एवमुत्तरत्रापि यो याः प्रकृती!दीरयति स ताः / संज्ञोपयुक्ता भवन्त्याहाराऽऽदिष्वनभिष्वगात् / ननु निर्ग्रन्थस्नातपूर्वमुदीर्य वकुशाऽऽदितां प्राप्नोति, स्नातकः सयोग्यवस्थायां तु कावेवं युक्तौ, वीतरागत्वात् , न तु पुलाकः, सरागत्वात्, नैवं, न हि नामगोत्रयोरेवोदीरकः, आयुर्वेदनीये तु पूर्वोदीणे एव, अयोग्यवस्थायां सरागत्वे निरभिष्वङ्गता सर्वथा नाऽस्तीति वक्तुं शक्यते, वकुशाऽऽदीनां त्वनुदीरक एवेति। सरागत्वेऽपि निःसङ्गताया अप्रतिपादितत्वात्। चूर्णिकारस्त्वाह-''नो (30) उवसंपजहण्ण त्ति' द्वारे-- सण्णा नाणसण्ण त्ति।' तत्र च पुलाकनिर्ग्रन्थस्नातका नोसंज्ञोपयुक्ता पुलाए णं भंते ! पुलायत्तं जहमाणे किं जहति, किं उवसंप- ज्ञानप्रधानोपयोगवन्तो न पुनराहाराऽसदिसंज्ञोपयुक्ताः। वकुशाऽऽदयजइ? गोयमा ! पुलायत्तं जहति, कसायकुसीलं वा असंजमं स्तूभयथाऽपि तथाविधसंयमस्थानस्वभावादिति / वा उवसंपन्जइ / वउसे णं भंते ! वउसत्तं जहमाणे किं जहति, (32) आहारकद्वारेकिं उवसंपज्जइ / गोयमा ! वउसत्तं जहति, पडिसेवणाकुसीलं पुलाएणं भंते ! किं आहारए होज्जा, अणाहारए होजा? गोयमा! वा कसायकुसीलं वा असंजमं वा संजमा संजमं वा उवसंप- आहारए होजा,णो अणाहारए होजा। एवं०जाव णियंठे। सिणाए जइ। पडिसेवणाकुसीले णमंते ! पुच्छा? गोयमा! पडिसेव- णं पुच्छा? गोयमा! आहारएवा होजा, अणाहारएवा होजा।।२६|| णाकुसीलत्तं जहति, वसं वा कसायकुसीलं वा असंजमं वा (आहारए होज त्ति) पुलाकाऽऽदिनिर्ग्रन्थान्तस्य विग्रहगत्वादीसंजमासंजमं वा उवसंपज्जइ। कसायकुसीले पुच्छा? गोयमा! नामनाहारकत्वकारणानामभावादाहारकत्वमेव / (सिणाए इत्यादि) कसायकुसीलत्तं जहति, पुलायं वा वउसं वा पडिसेवणाकु स्नातकः केवलिसमुग्धाते तृतीयचतुर्थपञ्चमसमयेष्वयोग्यवस्थायां सीलं वा णियंठं वा असंजमं वा संजमासंजमं वा उवसंपञ्जइ। चानाहारकः स्यात्, ततोऽन्यत्र पुनराहारक इति। णियंठे णं पुच्छा? गोयमा ! णियंठत्तं जहति, कसायकुसीलं (33) भवद्वारेवा सिणातं वा असंजमं वा उवसंपज्जइ। सिणाए णं पुच्छा ? पुलाए णं भंते ! कइ भवग्गहणाई होज्जा ? गोयमा ! जहपणेणं गोयमा ! सिणायत्तं जहति, सिद्धगतिं उवसंपअइ॥२४॥ एवं भवग्गहणं, उक्कोसेणं तिण्णि / वउसे णं पुच्छा? गोयमा ! उपसम्पदुपसम्पत्तिः प्राप्तिः। (जहण्ण त्ति) हानं त्यागः, उपसं-- पच्च जहण्णेणं एवं , उक्कोसेणं अट्ठ। एवं पडिसेवणाकुसीले वि। एवं हानं च उपसंपद्धानं, किं, पुलाकत्वाऽऽदि त्यक्त्वा , किं, क- कसायकुसीले वि। णियंठे जहा पुलाए / सिणाए णं पुच्छा? कषायत्वाऽऽदिकमुपसम्पद्यते इत्यर्थः। तत्र (पुलाए णमित्यादि) पुलाकः गोयमा ! एक // 27 // पुलाकत्वं त्यक्त्वा संयतः कषायकुशील एव भवति, तत्सदृशसंयम (पुलाए णमित्यादि) पुलाको जघन्यत एकस्मिन् भवग्रहणे भूत्वा स्थानतस्तद्भावात् / एवं यस्य यत्सदृशानि संयमस्थानानि सन्ति, स कषायकुशीलस्वाऽऽदिकं संयतत्वानन्तरमेकशोऽनेकशो वा तत्रैव भवे तद्भावमुपसम्पद्यते, मुक्त्वा कषायकुशीलाऽऽदीन् / कषायकुशीलो हि भवान्तरे वाऽवाप्य सिद्ध्यति, उत्कृष्टतस्तुदेवाऽऽदिभवान्तरितान्त्रीन विद्यमानस्वसदृशसंयमस्थानकान्युलाकाऽऽदिभावानुपसम्पद्यते, भवान् पुलाकत्वमवाप्नोति / (वउसेत्यादि) इह कश्चिदेकत्र भवे अविद्यमानसमानसंयमस्थानकं च निर्ग्रन्थभावम, निर्ग्रन्थस्तु कषायित्व वकुशत्वमवाप्य कषायकुशीलत्वाऽऽदि च सिद्ध्यति, कश्चित्त्वेकत्रैव वा स्नातकत्वं वा याति, स्नातकस्तु सिद्ध्यत्येवेति / निर्ग्रन्थसूत्रे- वकुशत्वमवाप्य भवान्तरेषु तदन्यान्येव सिद्ध्यतीत्यत उच्यते"कसायकुसीले वा, सिणायं वा / " इह भावप्रत्ययलोपात्कषाय (जहण्णेणं एक भवरगहण उक्कोसेणं अट्ठ त्ति)किलाऽष्टौ भवग्रहणाकुशीलत्वमित्यादि दृश्यम्। एवं पूर्वसूत्रेष्वपि। तत्रोपशमनिर्ग्रन्थः श्रेणीतः न्युत्कर्षतया चरणमात्रमवाप्यते, तत्र कश्चित् तान्यष्टौ वकुशतया पर्यन्तिप्रच्यवमानः सकषायो भवति, श्रेणीमस्तके तु मृतोऽसौ देवत्वेनोत्पन्नोऽ-- मभवे सकषायत्वाऽऽदियुक्तया, कश्चित्तु प्रतिभवं प्रतिसेवनाकुशीलत्वासंयतो भवति नोसंयतासंयतो, देवत्वे तदभावात्। यद्यपि च श्रेणिपति- ऽऽदियुक्तया पूरयतीत्यत उच्यते-(उक्कोसेणं अट्टत्ति) तोऽसौ संयतासंयतोऽपि भवति, तथाऽपि नासाविहोक्तः, अनन्तरतया (34) अथाऽऽकर्षद्वारम्तदभावादिति। पुलागस्स णं भंते ! एगभवग्गहणिया के वइया आगरिसा (31) संज्ञाद्वारे पण्णता ? गोयमा ! जहण्णेणं एक्को, उक्कोसेणं तिण्णि / पुलाएणं भंते ! किं सण्णोवउत्ते होजा, णो सण्णो वउत्ते होजा? | वउसस्स ण पुच्छा? गोयमा ! जहण्णेणं एक्को, उक्कोसे