________________ जुयग 1554 - अभिधानराजेन्द्रः - भाग 4 पश्चिमस्यां दिशि स्थिते स्वनामख्याते महापाताले, स्था० 4 ठा०२ | उ०। (यूपकस्य विशेषवक्तव्यता तु असज्झाइय' शब्दे प्रथमभागे 826 | पृष्ठे निरूपिता) संझाछे आवरणो, उ जूयगो सुक्कदिण तिन्नि / / 17 / / (जूयगो त्ति) "संझप्पहा, चंदप्पहा य, जेणं जुगवं भवंति तेण जूयगो, सा संझप्पहा चंदप्पमा चरिया फिट्ट ति, न नजइ, सुक्वपक्खाडिवगादिसु | दिणेसु संझाझायो देव य अणजमाणे कालवेलंन मुणति, अओ ते तिन्नि दिणा पाओसियकालं न गेण्हंति, तेसुतिसु दिणेसु पाओसियसुत्तपोरिसिं न करेंति" इति गाथार्थः। आव० 4 अ०। जलमध्यवर्तितटे, खटे, बृ० १3०(तत्रानवस्तव्यं न वाऽऽतापनाऽऽदिका क्रिया कर्तव्येति 'दगतीर' शब्दे वक्ष्यते) जूयगर त्रि० (द्यूतकर) द्यूत करोति कृ-अच् / पाशकाऽऽदिक्रीडाकारके, वाचा प्रश्न०। जयगार त्रि० (द्यूतकार) द्यूतं करोति / कृ-वुल / पाशकाऽऽ दिक्रीडाकारके, वाच० / प्रश्न। जूयचिइस्त्री० (यूपचिति) यज्ञेषु यूपचयने, औ०। * द्यूतचितिस्त्री०। द्यूतानि क्रीडाविशेषास्तेषां चितिः। द्यूतचयने, औ० / जूयप्पमाय पुं० (द्यूतप्रमाद) द्यूतं प्रतीतं, तदपि प्रमाद एव द्यूत-प्रमादः। प्रमादभेदे, (स्था०) "द्यूताऽऽसक्तस्य सचित्तं, धनं कामाः सुचेष्टितम्। नइयन्त्येव परं शीर्ष , नामापि च विनश्यति // 1 / / स्था० 6 ठा०। जूयप्पसंगि(ण) त्रि० (द्यूतप्रसङ्गिन) द्यूताऽऽसक्ते, ज्ञा०१ श्रु०२ अ०। आ० म०। जूया स्त्री० (यूका) संस्वेदजे त्रीन्द्रियजीवविशेषे, आचा० 1 श्रु० 1 अ०६ उ०। प्रज्ञा०। "लिक्खं वा जूयं वा / आचा०२ श्रु०२ चू०। अष्टलिक्षाऽऽत्मके प्रमाणभेदे, स्था०६ ठा०। अनु०। "अट्टलिक्खाओ सा एगा जूया।" भ०६श०७ उ०। ज०। उत्त०। प्रव०। ज्यो०।–०। जूयासेज्जायरय पुं० (यूकाशय्यातरक) यूकानां स्थानदातरि, भ० 15 श०१3०। जूर धा० (जूर) वयोहानौ, अक० / वधे, सक० - दिवा० - आत्म०सेट् / जूर्यते, अजूरिष्ट, जूर्णः / वाच० / पश्चात्तापे, 'अयहारिव्वजूरह।" यथा वाऽयसो लोहस्याऽऽहर्ता अपान्तराले रूप्यादिलाभे सत्यपि दूरमानीतमिति कृत्वा नोज्झितवान्, पश्चात्स्वावस्थानाऽवाप्तावल्पलाभे सति जूरितवान्, पश्चात्तापं कृतवान्, एवं भवन्तोऽपि जूरयिष्यन्तीति। सूत्र०१ श्रु०३ अ०४ उ०। * कुध् धा० / कोपे, दिवा० - पर० - अक० / सोपसर्गसक० अनिट् / "क्रुधर्जूरः" ||4|135 / / इति प्राकृतसूत्रेण क्रुधेर्जूर इत्यादेशो वा भवति / 'जूरइ' 'कुज्झइ / प्रा० 4 पाद / क्रुध्यति, भृत्यमभिक्रुध्यति। अक्रुधत्। वाच०। * खिद ध० / दैन्ये, दिवा० - रुधा० च आत्म० - अक० - अनिट् / "खिदेमॅरविसूरौ" ||1413|| इति प्राकृतसूत्रोण खिदेरेतावादेशौ / वा भवतः / 'जूरइ' 'विसूरइ' खिज्जइ' / प्रा० 4 पाद। खिद्यते, खिन्ते। वाच०। परिघाते, तुदा०-पर०-अक०-अनिट्-मुचादिः। खिन्दति, खिन्दतः, अखैत्सीत्, खिन्नः। वाच०। जूरण न० (जूरण) वयोहानौ, सूत्र०२ श्रु० 4 अ० / गर्हणे, सूत्रा० १श्रु०१६ अ०। पश्चात्तापे, सूत्र०१ श्रु०३ अ०४ उ०। जूरव धा० (वञ्च) प्रतारणे, "वञ्चेर्वेहववेलवजूरवोमच्छाः " ||RVIE6|| इति प्राकृतसूत्रोण वञ्चेरेते आदेशा वा भवन्ति। 'जूरवइ, वंचई' / प्रा०४ पाद। जूरावण न० (जूरण) शोकातिरेकाच्छरीरजीर्णताप्रापणायाम्, भ० 3 श० २उ०। जूरुमिल्लय पुं० (देशी) गोपाले, दे० ना० 3 वर्ग। जवग पुं० (यूपक) जूयग' शब्दार्थे , स्था० 10 ठा०। जूवचिइस्त्री० (यूपचिति) जूयचिइ' शब्दार्थे, औ०। जूस पुं० (जूष) न० / जूष् - धञ् , अच् वा / मुद्राऽऽदीनांक्वाये, वाचा मुद्गतण्डुलजीरककटुभाण्डाऽऽदिरसाऽऽत्मके व्यञ्जनभेदे, स्था० 3 ठा० 1 उ०। सू० प्र०। चं० प्र० / भ० / प्रश्न०। जूसणा स्त्री० (जूषणा) सेवायाम, औ०। * जोषणा स्त्री०। सेवानायाम, स्था० 4 ठा० 3 उ०। सूत्रा०। जूसिय त्रि०(जुष्ट) सेविते, स्था०४ ठा०३ उ०। * जोषित त्रि०। सेविते, सूत्रा०२ श्रु०७ अ०।। जूहन० (यूथ) यु-थक्, पृषो०-दीर्घः। सजातीयसमुदाये, वाचायूथं समूह इति। स्था० 10 ठा० / उत्त०। जूहमल्लवाइ (ण) पुं० (यूथमल्लवादिन्) वादिविशेष, कल्प०६ क्षण। जूहवइ पुं० (यूथपति) यूथस्वामिनि, ज्ञा० 1 श्रु० 1 अ० / "भावी यूथपतिःस्वयम्।" आ० क०। 'सो वानरजूहवई।" आ० क०। जूहाहिव पुं० (यूथाधिप) यूथस्वामिनि, आ० म०१ अ० खण्ड। जूहाहिवइ पुं० (यूथाधिपति) यूथस्य चतुर्विधसंघस्याधिपतिः / यूथस्वामिनि, उत्त० 11 अ०। जूहिय त्रि० (यूथिक) "यूथभवे, 'पुव्वजूहियट्ठाणाणि वा हयजूहिय ट्ठाणाणि वा गयजूहियट्ठाणाणि वा'' | आचा०२ श्रु०२ चू०। जूहिया स्त्री० (यूथिका) यु-थक्, पृषो० दीर्घः, स्वार्थे कन्, अत इत्वम्टाप्। अम्लानके पाठायाम, यूथ्यांचा वाच० / पुष्पप्रधाने गुल्माऽऽत्मके वनस्पतिविशेषे, आचा०१ श्रु०१ अ०५ उ०। प्रज्ञा० / रा०। ज०। "जूहियाकुसुमेइ वा।" आ० म०१अ०१खण्ड। जूहियापुडन० (यूथिकापुट) यूथिकायाः पुटं पत्राऽऽदिमयं तद्-भाजनं यूथिकापुटम् / यूथिकापुष्पस्य पत्राऽऽदिमये भाजने, ज्ञा०१ श्रु०१७ अ०। आ०म०। जूहियामंडवगपुं०(यूथिकामण्डपक) यूथिका वनस्पतिविशेषः, तन्मयो मण्डपकः यूथिकामण्डपकः। यूथिकामये मण्डपे, जी० 3 प्रति०। जं० / जे अव्य० (जे) पादपूरणे, बृ०१ उ० / व्य० / तं० / “जे'' इति निपातः पादपूरणार्थः / तथा चाह वररुचिः स्वप्राकृतलक्षणे - "इजेराः पादपूरणे" ||2 / 217 // एते पादपूरणे प्रयोक्तव्या इतिवृत्तिः। आ० म०१ अ०१खण्ड प्रश्नः / पञ्चा० / ज्ञा० / वाक्यालकारे, जे इति निपातो वाक्यालङ्कारार्थ इति। विशे० / 'जे त्ति खलु णिद्देसे 'जे इति / नि० चू०१ उ०। य इत्यस्य स्थानेऽपि 'जे' इति। कल्प०१क्षण।