SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ जुम्म 1583 - अमिधानराजेन्द्रः - भाग 4 जूयग कर्कशाऽऽदिस्पर्शचतुष्टयं भवति, नतु परमाण्वादेरित्यभिप्रायेणेति। अत देवताऽर्यनाऽऽदीनि निरवशेषाणि कृत्वा आस्थानिकामध्यगतः सन् एवाऽऽह - (सोओसिणणिझुलुक्खा जहा वण्ण त्ति) एतत्पर्यवाधिकारे कार्याणि प्रेक्षते चिन्तयति स युवराजः। व्य०१उ०। युवा राजा यत्रा। परमाण्वादयोऽपि वाच्या इति भावः / भ०२५ श० 4 उ०। ब०वी०। युवराजनि, आचा०२ श्रु०३ अ०१ उ०। जुम्मपएसिय त्रि० (युग्मप्रादेशिक) समसंख्यप्रदेशनिष्पन्ने, तदात्मके | जुवाण पुं० (युवाण-युवन्) "पुंस्यन् आणो राजवच" ||8356|| प्रतरवृत्तभेदे च / भ० 25 श०४ उ०।। इति प्राकृतसूत्रोण पुल्लिङ्गे वर्तमानस्यान्तस्य स्थाने 'आण' इत्यादेशो जुम्ह त्रि० (युष्मद) युष-मदिक् / संबोध्यचेतने भवच्छब्दार्थे , तस्य वा भवति / प्रा० 3 पाद। युवा यौवनस्थस्तु प्राप्तवया एष इत्येवमणति चोक्तार्थे त्रिषु लिङ्गेषु सर्वनामता / वाच० / "युष्मद्यर्थपरे तः" व्यपदिशति लोको यमसौ निरुक्तिवशाद् युवाणः / बाल्याऽऽदिकालेऽपि 1811 / 246 / / इति प्राकृतसूत्रोण युष्मच्छब्देऽर्थपरे यस्य तः। दारकोऽभिधीयतेऽतो विशिष्टवयोऽवस्थापरिग्रहार्थमेतद्विशेषणम् / 'तुम्हारिसो, तुम्हकेरो' प्रा० 1 पाद / (युष्मच्छब्दरूपसिद्धिस्तु यौवनस्य इत्येवं लोकेन व्यपदिश्यमाने प्राप्तविशिष्टवयोऽवस्थे, अनु०। एतत्कोशप्रथमभागस्य प्रथमपरिशिष्ट 28 पृष्ट प्रदर्शिता, रुपाणि तु | जुव्वणत्थी स्त्री० (यौवनस्त्री) तरुण्याम, "पिच्छसि मुह सतिलयं, तृतीयपरिशिष्टे 17 पृष्ठे विवेचितानीति तत एवावगन्तव्यानि) सविसे सं सरायएण अहरेणं / सकडक्खं सवियारं, तरलच्छिं जुयल न० (युगल)'जुगल' शब्दार्थे, अनु०। जुव्वणत्थीए / / 12 / / " तं०। जुयलधम्म न० (युगलधर्म) 'जुगलधम्म' शब्दार्थ, आ० म० 1 अ०१ | जुसिय त्रि० (जुष्ट) जुष् - क्तः / उच्छिष्ट, सेविते च / वाच० / प्रीते, खण्ड। ''पाएण देइ लोगो, उपगारिसु परिचिएच जुसिए वा।" स्था० 4 ठा० जुयलधम्मिय पुं० (युगलधर्मिक) 'जुगलधम्मिय' शब्दार्थे, तं०। 4 उ०। जुयलयमणुय पुं० (युगलकमनुज) 'जुगलयमणुय' शब्दार्थे, ज्यो०१ | जुहिट्ठिल पुं० (युधिष्ठिर) युधियुद्धे स्थिरः। "गवियुधिभ्यां स्थिरः" पाह। // 8 / 3 / 65 / / इति (पाणि०) सूत्रोण षत्वम् / वाच०। हस्तिनापुरस्थे जुरुभिल्लन० / देशी-गहने, द० ना० 3 वर्ग। पाण्डुराजस्य ज्येष्ठपुत्रो, ज्ञा०१ श्रु०१६अ०। "जुहिडिलपामोक्खाणं जुद (ण) त्रि० (युवन्) यु-क्रनिन् / श्रेष्ठे, निसर्गबलवति, वाच०।। पंचण्हं पंडवाणं।' अन्त०१ श्रु०५ वर्ग०१०। यौवनस्थे, जी०३ प्रति०। रा०। युवा यौवनगामीति / द्वा० 22 द्वा०। | जुहुट्ठिल पुं० (युधिष्ठिर)"युधिष्ठिरे वा"१६६|| इति प्राकृतसूत्रोण युवा वयःप्राप्त इति / उपा०६ अ० / भ० / "आषोडशाद्भवेद् बालः युधिष्ठिरशब्दे आदेरित उत्वं वा / प्रा०१ पाद। 'जुहिट्ठिल' शब्दार्थे, तरुणस्तत उच्यते।" इत्युक्तवयस्के तरुणे, वाच० / द्वा० / आचा० / प्रा०१ पाद। ज्ञा०। ज्ञा०ा आव०। जू पुं० (जू) जवे, व्योम्नि, पिशाचे, गणके, जने, सवले, प्रादुर्भाव, भवे जुवइ स्त्री० |युवति (ती)। युवन् तिः / युवत्-डीप् वा / यौवन वन्यां च / सरस्वत्याम्, स्त्री०।"जूः पुंल्लिड़ जवेव्योम्नि पिशाचगणके जने। स्त्रियाम्, वाच० तरुण्याम् ज्ञा०१ श्रु०१अ० आव०। औ०। प्रा०। जूः खियां तु सरस्वत्यां, जातिः स्यात्सवले पुमान्।।१।।" इति। एका०। रा०। "जुवई समणं वूया। "युवतिरभिनवयौवना स्त्री। सूत्रा०१ श्रु०४ "जूर्जुवौ जुव इत्यपि, प्रादुर्भाव भवे इति। एका०। अ०१उ०। जूअअ पुं० (देशी) चातके, दे० ना० 3 वर्ग। युवइजण पुं०१युवति (ती) जन] तरुणीजने, प्रा० 1 पाद। जुय पुं० (यूप) न० / यु-पक्-पृषो, दीर्घः युगे, "जूयसहस्स" यूपा जुवंगवपुं० (युवगव) युवाऽयं गौः युवगवः। यूनिगवि, "जुवंगवे त्ति वा।" युगास्तेषां सहस्रम् / कल्प०५ क्षण / प्रश्न० / स्तम्भविशेषे, जं०२ आचा०२ श्रु० 4 अ०२ उ०। वक्षः / यज्ञस्तम्भे, ज० 3 वक्ष० / उत्त०। यज्ञीयपशुबन्ध काष्ठभेदे, जुवरज न० (यौवराज्य) प्राचीननृपतिनायो यौवराज्याभिषिक्त आसीत्ते- यागसमाप्तिचिह्नार्थे स्तम्भेच, वाच० / जयस्तम्भे, गावाचा तदात्मके नाधिष्ठित राज्यं परमनेन यावन्नाद्यापि द्वितीयो युवराजोऽभिषिक्तस्ताव- सामुद्रिकशास्त्रोक्ते पुरुषस्य करचरणस्थे प्रशस्तलक्षणभेदे, जं०२ द्यौवराज्यमुच्यते / इत्युक्तलक्षणे राज्ये, बृ०१ उ० / नि० चू०। यत्र वक्ष०। प्रव० 272 द्वार। * धूत - न०। दिव-क्तः / क्रीडाविशेषे, नाद्यापि राजाभिषेको भवति। इत्युक्त लक्षणे यौवराज्ये, आचा०२ श्रु० औ० / प्रव० स्था०ा उत्त०। "अणुक्कम सो जूयं खेल्लउ।" आ० म० 3 अ० 1 उ० / बृ०। 1 अ० 12 खण्ड / उत्त०। ('मणुस्सत' शब्देऽस्य दृष्टान्तः) जुवराय पुं० (युवराज) युवा चाऽसौ राजा च युवराजः। पितरि जीवति पाशकक्रीडायाम, अप्राणिकरणकक्रीडाया, कैतवे च। वाच०। तदात्मके सति राजयोग्यः कुमारो युवराज उच्यते। इत्युक्तलक्षणे कुमारपदधारके, द्वासप्ततिकलाऽन्तर्गत कलाभेदे, ज्ञा०१ श्रु०१ अ० ज०। स०। उत्त० 16 अ० / राज्ञो द्वितीयस्थानवर्तिनि, व्य० 1 उ० / जूयखलय न० (द्युतखलक) द्यूतस्थण्डिले, ज्ञा०१ श्रु०२ अ०॥ राजयोग्यकियत्कार्यकरे राजपुत्रे, वाच०। युवराज उत्थिताऽऽसन इति। जूयग पुं० (यूपक) सन्ध्याप्रभा चन्द्रप्रभा च ययुगपद् भवतस्तद् "जूयगो जी०३ प्रति०। आव०। भा० म० / व्य० / औ० / आचा०। 60 / त्ति' भणितम् / सन्ध्याप्रभाचन्द्रप्रभयोर्मिश्रत्वे, तदात्मके आन्तरिक्षेsयुवराजस्वरूपमाह स्वाध्यायभेदे च। "दसविहे अंतलिक्खए असज्झाइए पण्णत्ते। तं जहाआवस्सगाईं काउं, सो सुच्चाईं तु णिरवसेसाई। उक्कावाए, दिसिदाहे,गजिए, विजुए, निम्घाए, जूयए, जक्खालित्तए, धूमिए, अत्थाणीमज्झगओ, पेच्छइ कजाइँ जुवराया॥३१०।। महिए, रज्जुग्घाए।" स्था० 10 ठा० / शुक्लपक्षप्रतिपदाऽऽदिदिनत्रयं यो नाम प्रातरुत्थाय शौचपूर्वाणि आवश्यकानि शरीरचिन्ता - | यावद्यैः सन्ध्याच्छेदा आब्रियन्तेतेयूपका इति। भ०७श०३ उ०॥आव०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy