SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ जिणपालिय 1467 - अभिधानराजेन्द्रः - भाग 4 जिणपालिय वीसु य० जाव आलिघरएसु य० जाव विहरति। तते णंते मागं दियदारगा तत्थ विसई वा० जाव अलभमाणा जेणेव उत्तरिल्ले वणसंडे तेणेवउवागच्छंति, उवागच्छंतित्ता तत्थ णं वावीसु य० जाव आलिघरएसु य० जाव निहरंतिश् तते णं ते मांगदियदारया तत्थ णं विसई वा० जाव जेणेव पच्चच्छिमिल्ले वणसंडे तेणेव उवागच्छंति, उवागच्छंतित्ता० जाव विहरंति। तते णं ते मागंदियदारगा तत्थ विसतिं वा० जाव अलभमाणा अण्णमण्णं एवं वयासी-एवं खलु अम्हे देवाणु प्पिया! रयणदीवदेवया सक्कवयणसंदेसेणं सुट्ठिएणं लवणाहिवइणा० जाव मा णं तुज्झे सरीरस्स वावत्ती भविस्सति, तं भवियव्यं। एत्थकारणेणं तंसेयं खलु अम्हं दक्खिणिल्लं बणसंडं गमित्तए त्ति कटु अण्णमण्णस्स एयमटुं पडिसुणे ति, जेणेव दक्खिणिल्ले वणसंडे तेणेव पहारेत्थगमणाए तओ णं गंधे णिज्जाए से जहाणा मए अहिमडेति वा० जाव अणिट्टतराए। तते णं ते मागंदियदारया तेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं सएहिं उत्तरिज्जेहिं आसातिएहिं पीहें ति। पीहेंतित्ता जेणेव दक्खिणिल्ले वणसंडे ते णे व उवागया। तत्थ णं महं एग आघतणं पासंति अठियरासिसयसं कुलं भीमदरिसणिज्जं, एगं च णं तत्थ सूलाइयं पुरिसं कलुणाति कट्ठातिं विस्सरातिं कुव्वमाणं पासंति! पासंतित्ता भीया० जाव संजातभया जेणेव से सूलाइए पुरूसे तेणेव उवागच्छंति। उवागच्छंतित्ता तं मूलाइतं पुरिसं एवं बयासी-एसणं देवाणुप्पिया! कस्साघयणे, तुमं च णं किं कओ वा इह हव्वमागते? केण वाइमेयारूवे आवई पातिए? तते णं से सूलाइते पुरिसे मागं दियदारए एवं बयासी-एस णं देवाणुप्पिया! रयणदीवदेवयाआघयणे, अहं णं देवाणुप्पिया! जंबुद्दीवातो दीवातो भारहाओ वासाओ काकंदिअए लवणसमुई उवागओ। तते णं अहं पोयवहणविवत्तीए निच्छूढभंडसारे एगं फलगखंड आसाएमि। तते णं अहं उवुज्झमाणा उयुज्झमाणा रयणदीवं तेणं संबूढो। तते णं सा रयणदीवदेवया ममं ओहिणा पासति। पासतित्ता ममं गेण्हति, मए सद्धिं विउलातिं भोगभोगाई भुंजमाणी विहरति। तते णं सा रयणदीवदेवया अण्णया कयाई अहालहुगंसि अवराहसि परिकुविया समाणी ममं एयारूवं आवई पावेति। तते णजति णं देवाणुप्पिया! तुज्झं पि इमेसिं सरीरगाणं कामण्णे आवती य भविस्सति! तते णं ते मागंदियदारगा तस्स सूलाइयगस्स पुरिसस्स अंतिए एयमढे सोचा णिसम्म वलियतरं भीया० जाव संजातभया मूलाइतं पुरिसं एवं वगासी-कहं णं देवाणुप्पिया! अम्हे रयणदीवदेवयाए हत्थाओ साहत्थि नित्थ रेजामो? तते णं से सूलाइए पुरिसे ते मागं दिअदारए एवं बयासी-एसणं देवाणुप्पिया! पुरच्छि मिल्ले वणसंडे सेलगस्स जक्खस्स जक्खाययणे सेलए णाम आसरूवधारी जक्खे परिवसति / तते णं से सेलए जक्खे चाउद्दसट्टमुद्दिट्ठपुण्णमा सिणीसु आगयसमए पत्तसमए महया महया सद्देणं एवं वयासीकंतारयामि? कं पालयामि? तं गच्छ णं तुब्भे देवाणुप्पिया! पुरच्छिमिल्लं वणसंडं जेणेव सेलगस्स जक्खस्स महरिहं पुप्फचणियं करेह, जक्खपायवडिया पंजलिउडा विणएणं पज्जुवासमाणा चिट्ठइ / जाहे णं से सेलए जक्खे आगयसमए पत्तसमए एवं वओज्जा-कं तारयामि? कं पालयामि? ताहे तुज्झे वदह-अम्हे तारयाहि, अम्हे पालयाहि, सेलए जक्खे परं रयणदीवदेचयाओ हत्थाओ साहत्थि णित्थारेज्जा, अण्णहा भे ण याणामि इमेसिं सरीरगाणं का मण्णे आवई भवस्सिइ? तए णं ते मागंदियदारया तस्स सुलाइअस्स पुरिसस्स अंतिए एयमढें सोचा णिसम्म सिग्घं चंडं चवलं तुरियं चेइयं जेणे व पुरच्छिमिल्ले वणसंडे जेणेव पोखरिणी तेणेव उवागच्छद। उवागच्छइत्ता पोक्खरिणिं ओगाहेइ! ओगाहेइत्ता जलमज्जणं करेइ। करेइत्ता जाइं तत्थ उप्पलाइं० जाव गिण्हंति। गिण्हंतित्ता जेणेव सेलगस्स जक्खस्स जक्खाययणे तेणेव उवागच्छद। उवागच्छइत्ता आलोइए पणामं करिति, महरिहं पुप्फच्चणियं करिंति, जाणुपायवडिया सुस्सुसमाणा णमंसमाणा० जाव पज्जुवासंति। तए णं सेलए जक्खे आगयसमए पत्तसमए एवं बयासी-कं तारयामि? कं पालयामि? तए णं ते मागंदियदारया उठाए उठेइ, करयल०जाव कट्ट एवं वयासी-अम्हे तारयाहि, अम्हे पालयाहि। तए णं से सेलए जक्खे तं मागंदियदारयं एवं वयासी-एवं खलु देवाणुप्पिया! तुम्मे मए सद्धिं लवणसमुद्ध मझं मज्झेणं वीईवयमाणाणं सा रणदीवदेवया पावा चंडा रूद्दा खुद्दा साहसिया बहुहिं खरएहिं य मउएहि य अणुलोमेहि य पडिलोमेहि य सिंगारेहि य कलुणेहि य उवसग्गेहि य उवसग्गं करोहिंति। तंजइणं तुब्भे देवाणुप्पिया! रयणदीवदेवयाए एयमटुं आढाइ वा, परियाणह वा, अवक्खएह वा, तो भे अहं पिट्ठाओ विहुणामि, अहणं तुन्भे रयणदीवदेवयाए एयमढें णो आढाह, णो पारजाणह, णो अवयक्खइ, तो भे रयण दीवदेवयाहत्थातो साहत्थिं णित्थारेमि। तते णं ते मागंदियदारगा सेलगं जक्खं एवं वयासी-जं णं देवाणुप्पिया! वइस्संति तस्स णं उवायवयणणिहेसे चिहिस्सामो / तते णं सेलगे जक्खे उत्तरपुरच्छिम दिसि भागं अवक्कमइ / अवक्कमइत्ता वेउव्वियसमुग्घाएणं समो
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy