SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ जिणपालिय 1466 - अभिधानराजेन्द्रः - भाग 4 जिणपालिय च्छणं च लवणसमुद्दोत्तारं च कालियवायसमुत्थणं च पोयवहणविवत्तिं च फलहखंडस्स आसायणं च रयणदीवुत्तारं च अणुचिंतेमाणा अणुचिंतेमाणा ओहयमणसंकप्पा० जाव ज्झियायंति। तते णं सा रयणदीवदेवया तं मागंदियदारगं ओहिणा आमोएइ, आभोएइत्ता असिफलगवग्गहत्था सण्णद्धबद्धा सत्तद्वत्तालप्पमाणं उड्ड वेहासं उप्पयइ, उप्पयइत्ता ताए उक्किट्ठाए० जाव देवगतीए बीईवयमाणी वीईवयमाणी जेणेव / मागंदियदारए तेणेव उवागच्छइ, उवागच्छइत्ता आसुरूत्ता ते | मागंदियदारए खरफरूस-निद्रवयणेहिं एवं वयासी-हं भो मागंदियदारया! जति णं तुन्भे मए सद्धिं विउलाइं लोगभोगतिं भुंजमाणा विहरइ, तो भे अत्थि जीविअं, अह णं तुब्भे मए सद्धिं विउलातिं नो विहरइ, तो भे इमेणं नीलुप्पलगक्लगुलिय० जाव खरधारेणं असिणा रत्तमंडमंसुयाइंमाउयाइंउवसोभियाई ताल-फलाणीव सीसाति रगते पाडेमि। तते णं ते मागंदियदारया रयणदीवदेवयाए अंतिए एयमढे सोचा णिसम्म भीया संजायभया करयल० जाव एवं वयासी जणं देवाणुप्पिया! वइस्सति तस्स आणाउववायवयणनिद्दे से चिद्धिस्सामो! तए णं सा रयणदीवदेवया ते मादियदारए गेण्हति, गेण्हतित्ता जेणेव पासायवडिंसएतेणेव उवागच्छति, उवागच्छति असुभपोग्गला बहारं करेति, सुभपोग्गलपक्खेवं करेति, ततो पच्छा तेहिं सद्धिं विउलातिं भोगभोगांति भुंजमाणी विहरति, कल्लाकल्लिं च अमयफलाई उवणे ति। तए णं सा रयणदीवदेवया सक्कवयण संदेसेणं सुट्ठिएणं लवणाहिबइणा लवणसमुद्दे तिसत्तखुत्तो अणुपरियट्टियव्वेइ, जं किंचि तत्थ तणं वा पत्तं वा कटुं वा / कयत्तुरं वा असुइं पूइयं दुरभिगंधिमचोक्खं तं सव्वं आहुणीय तिसत्तखुत्तो एगंते पाडेयव्वं ति कट्ट निउत्ता। तते णं सा रयण दीवदेवया ते मागं दियदारए एवं वयासी एवं खलु अहं देवाणुप्पिया! सक्कवयणेणं सुट्ठिय तं चेव जाव णिउत्ता तं० जाव अहं देवाणुप्पिया! लवणसमुद्दे जाव पाडे मि, ताव तुब्मे इहेव पासायवडिंसए सुहं सुहेणं अभिरममाणा चिट्ठइ। जइ णं तुब्भे एयंसि अंतरंसि उव्विग्गा वा उस्सया वा उप्पया वा भवेज्जाह, ताणं तुब्भे पुरच्छिमिल्लं वणसंडं गच्छेज्जाह। तत्थ णं दो उऊ सया साहीणा। तं जहा-पाउसे य, वासारत्ते या तत्थ | कंदलसिलिंधदंतो णि उरंबपुप्फपीवरकरो कुडयजुणणी व सुरभिदाणो पाउसउऊ गयवरो साहीणो?। तत्थ य सुरगोपमणि विचित्ते दमुरकुलरसियउज्झरखो वरहिणविंदपरिणद्ध- | सिहरो वासारत्त उऊ पव्वओ साहीणो 21 तत्थ णं तुब्भे ) देवाणुप्पिया! बहुसु वावीसु य० जाव सरपंतियासु य बहुसु आलियधरएसु य० जाव कुसुमघरएसु य सुहं सुहेणं अभिरममाणा अभिरममाणा विहरेज्जाह / जइ णं तुब्भे तत्थ उव्विग्गा वा उस्सुया वा उप्पुया वा भवेजाइ, ता णं तुब्भे उत्तरिल्लं वणसंडं गच्छेज्जाह। तत्थ णं दो उऊ साहीणा। तं जहा-सरदो य, हे मंतो या तत्थ उसणसत्तवण्णक उहो नीलुप्पलपउमन लिनसिंगो सारसचक्क दायरसियघोसो सरतो गोवई सया साहीणो?। तत्थ य सियकुंदधवलजोणहो कुसुमिसलोद्धवण संडमंडलतत्तो तुसारदगधारपीवरकरो हेमंनउऊ ससी सया साहीणो / तत्थ णं तुब्भे देवाणुप्पिया! वावीसु य विहरेजाहा जइणं तुब्भे तत्थ वि उव्विग्गा वा० जाव उस्सुया वा भवेज्जाह, ताणं तुब्भे अवरिल्लं वणसंडं गच्छेज्जाह! तत्थ णं दो उऊ साहीणा। तं जहा-वसंते य, गिम्हे या तत्थ य सहकारचारूहारो किंसुयक णियारासोमउडो ऊसियतिलगवउलालावतो वसंतउऊ नरवति साहीणो?। तत्थ य पाडलसिरीससलिलो मल्लिया वासंतिय धवलवे लो सीयलसुरभिअणिलमयर-चरियगिम्हउऊ सागरो साहीणो / तत्थ णं बहुसु० जाव विहरेज्जाह। जइ णं तुम्भे देवाणुप्पिया! तत्थ वि उव्विग्गा उस्सुया भवेज्जाह, तओ तुम्हे जेणेव पासायवडिंसए तेणेव उवागच्छेज्जाह, ममं पडिवाले माणा चिट्ठज्जाह, मा णं तुब्भ देवाणुप्पिया! दक्खिणिल्लं वणसंडं गच्छेज्जाह। तत्थ णं महं एगे उग्गविसे चंडविसे महाघोरविसे महाविसे अइकाए महाकाए मसिमहिसमूसाकालए नयणाविसरोसपुण्णे अंजणपुंजणियरप्प गासे रत्तच्छे जमलजुयल चंचलचलंतजीहे धरणियलवेणिभूए उक्कडफुडकुमिल-जडुलकक्खडवियडफुहाडोवकरणदक्खे लोहागारधम्ममाणधमधमंतघोसे अणागलियचंडतिच्चरोसे समुहतुरियच-बलं धमंते दिट्ठीविसे सप्पे परिवसति। मा णं तुब्भे सरीरगस्स वावत्ती भविस्सति। ते मागंदियदारए दोचं पितचं पि एवं वयति। वयइत्ता वेउव्वियसमुग्घाएणं समोहणति, ताए उक्किट्ठाए० जाव लवणसमुई तिसत्तखुत्तो अणुपरियट्टे पयत्ता यावि होत्था। तएणं ते मागंदियदारया तओ मुहुत्तत्तरस्सपासायवडिंसए सई वा रतिं वा धिइं वा अलभमाणा अण्णमण्णं एवं वयासी-एवं खलु देवाणुप्पिया! रयणदीवदेवया अम्हे एवं वयासी एवं खलु अहं सक्कवयणसंदेसणं सुट्ठिएण लवणा हिवइण० जाव वावभी भविस्सति, तं सेयं खलु अम्हं देवाणुप्पिया! पुरच्छिमिल्लं वणसंडं गमित्तए अण्णमण्णस्स पडिसुणेति, जेणेव पुरच्छिमिल्ले वणसंडे तेणेव उवागच्छदा उवागच्छतित्ता तत्थ णं वा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy