SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ जायाइन) 1455 - अभिधानराजेन्द्रः - भाग 4 जालगंठिया पायाइनि]यायाजिन पुंग यायजतीत्येवंशीलो यायाजी। वजनशीले, "जायाई जम जन्नम्मि' यमयज्ञ यायाजी। उत्त० 25 अ०॥ जायामाया स्त्री० (जात्रामात्रा) यात्रा संयमयात्रा तस्यां मात्रा यात्रामात्र "आयागुत्ते णयाधीरे जायामाथाए'। आचा० 1 श्रु०३ अ०३ उ०। संधमार्थ परिमिताहारग्रहणे, नं० जायामायावित्ति स्त्री० (जावामात्रावृत्ति) संयमयात्राप्रमाणायां जीविकायाम्, "जायामायावित्ती होत्था'' संयमयात्राप्रमाणाजीविकाऽभवत्। सूत्रा०२ श्रु०२ अ० "जायामायावित्तीओ'। यात्रा संयमयात्रा मात्रा तदर्थमेव परिमिताहारग्रहणम्, वृत्तिर्विविधैरभिग्रहविशेषेर्वर्तनम्। भ० 25 श०३ उ०ा नं जार पु० (जार) जीर्यतेऽनेन 'ज' करणे घञ् / उपपत्तौ, वाच०। मणिलक्षणविशेषे चा जारमारेति लक्षणविशेषौ सम्यग्मणि लक्षणवेदिनी लोकाद्धेदितव्यौ। जी०३ प्रति०। रा०जं०। आ० म०। जारिश त्रि० (यादृश) यस्येव दर्शनमस्या यद्-दृश टः। दृशःकिप्टक सकः॥८।१।१४२।। एतदन्तस्य दृशेर्ऋतोरिः। प्रा०१पादा यत्सदृशे, यथाविथे, स्त्रियां ड्रीप। वाचा आ० म०प्र०। "जारिसओ ज नामा, जह य कओ जारिसं फलं देंति'' याद्दशको यत्स्वरूपकः यादृशं यद्रूपम्। प्रश्न०१ आश्र० द्वारा "जंजारिसं पुव्वमकारि कम्म, तमेव आगच्छति संपराए। यत्कर्म यादृशं यदनुभावं यादृकस्थितिकं वा। सूत्रा० 1 श्रु०५ भ०२ उन जारूकण्हं पुं० (जारूकृष्ण) वशिष्ठगोत्रान्तर्गते गोत्रभेदे, स्था०७ ठा०। जाल पुं० (जाल) चुरा० 'जल' सेवरणे। घाघाते, 'जल घातने णिच्अच। कदम्बवृक्षे, गवाक्षे, वाच० रा०ा जंग। सच्छिद्रे, गवाक्षविशेषे च। जालं सच्छिद्रो गवाक्षविशेषः। ज्ञा०१ श्रु०१ अ० जालकं विद्रान्वितो गृहावयवविशेषः। प्रश्न० 1 आश्र० द्वारा ओ०। 'जालानि जालकाभवनभित्तिषु लोके प्रतीतानि। रा० जी०। सू० प्र०) चं० प्र०) सा जी0। "जालंतरत्यदीवप्पहोवमो कड्डगावही होइ" अपवरकजालकान्तरस्थप्रदीपप्रभोपमः। विश० गवाक्षछिद्रे, ''गवाक्षजालैरभिनिष्पतन्त्यः' इति भट्टिः! मत्स्यधारणार्थे शणसूत्रानिर्मिते स्वनामख्याते आनाथे, वाचा 'जासुच्छिप्पणाणि''| जालेन वाऽऽनायेनोत्क्षेपणानि प्रश्न०१ आश्र0 द्वार। मत्स्यबन्धनविशेषे, प्रश्न० 4 आश्र० द्वारा विपा०। "तहेव कोंचा समइक्कमंता, तयाणि जालाणि दलित्तु हंसा''। जालानि बन्धनविशेषरूपाणि उत्त० 14 अ० "विंदसएहिं जालेहि" उत्त०१ अ० "छिदित्तु जालं अवलंवरोहिया" उत्त० 14 अ० अस्फुटकलिकायाम्, क्षुद्रफले, मृगपक्ष्यादिधारणार्थे पाशे, शाढये, दम्भे, समूहे च, वाचा जं०ा आ० म०ा द्रव्या०। सन्ताने, आव० 4 अ०। इन्द्रजाले, वाचला चरणामरणविशेषे चा न०। औ०। जालंतररयण त्रि०(जालान्तररत्न) जालान्तरेषु जालक मध्यभागेषु रत्नानि वस्था तस्मिन्, जालकानि च भवनभित्तिषु लोके प्रतीतान्येव तदन्तरेषु च शोभा) रत्नानि संभवन्त्येव। सकारागाचं० प्र० जी०। सू०प्र० जालंधर पुं० (जालन्धर) त्रिगर्तास्ये देशे, तद्देशस्थे जने चा व०च०। स्वनामख्याते योगिराजे, वाच०। गोत्राभेदे च / "देवाणंदाए माहणीए जालंधरसगुत्ताए / कल्प० १क्षण। आ०० चू०। जालंधरायण पुं० (जालन्धरायण) गोत्रभेदे, "देवाणंदाए माहणीए जालंधरायणसगुसत्ताए। आचा०३ चू०। जालकडगपुं०(जालकटक)जालानिजालकानि भवनभित्तिषु लोकेऽपि प्रसिद्धानि तेषां कटकः समूहो जालकटकः। जी० 3 प्रति०। जालकटकाकीर्णे रम्यसंस्थाने प्रदेशविशेषे, जी०३ प्रति०ा "विजवस्स णं दारस्स उभओ पासिं दुहओ णिसिहियाए दो दोजालकण्गा पण्णत्ता'। जालकटको जालकटकाकीर्णी प्रदेशविशेषौ। जं० 1 वक्ष०ा "सा णं जगतीए केणं जालकडएणं सव्वतो समंता संपरिक्खित्ता' जी०३ प्रति०। जालकटकाकीर्णा रम्यसंस्थानप्रदेशयिविशेषपङ्किरिति भावः। जी०३ प्रति जालग पुं० (जालक) स्वार्थे -कन्। गवाक्षठिद्रे, पुं०। मोचकफले, नवकलिकासमूहे, क्षारके च। न०। वाच०। छिद्रान्विते गृहावयवविशेष, प्रक्ष०१आश्र० द्वारा जालकं विच्छित्तिठिद्रवत् गृहायवयवविशेषः। ज्ञा० 1 श्रु० 1 अ०। जालकानि भवनभित्तिषु लोके प्रतीतानि। रा०ा जी०। स०। सृ० प्र०ा च० प्र० जी०। चरणाभरण विशेष च। औ०। "सखिखिणीजालपरिक्खित्ताणं " सह किङ्किणिकाभिः क्षुद्रधण्टिकाभिः यज्जालं जालकं तदाभरणविशेषस्तेन परिक्षिप्ताः परिकरिताः ये ते तथा तेषाम्। औ०। जालगंठिया स्त्री० (जालग्रन्थिका) जालं मत्स्यबन्धनं, तस्येव ग्रन्थयो यस्यां सा जालग्रन्थिका। जालवद् ग्रन्थियुतायाम्, किं स्वरूपा सा? इत्याहजालगंठियाइ वा, आणुपुट्विगंठिया वा अणंतरगंठिया परंपरगठिया अण्णमण्णगंठिया अण्णमण्णगुरूयत्ताए अण्णमण्णभारियत्ताए अण्णमण्णगुरूयसंभारियत्ताए अण्णमप्ताघडत्ताए चिट्ठति। (जालगंठिय त्ति) जालं मत्स्यबन्धनं तस्येव ग्रन्थयो यस्यां सा जालग्रन्थिका। किं स्वरूपा सा? इत्याह - (आणुपुद्विगंठिय त्ति) आनुपूर्त्या परिपाट्या ग्रथिता गुम्फिता आधुचितग्रन्थीनामादौ विधानादन्तोचितानां च क्रमेणान्त एव करणात्, एतदेव प्रपञ्चयन्नाह - (अणंतरगठिय त्ति) प्रथमग्रन्थीनामनन्तरव्यवस्थापितैग्रैन्थिभिः सह ग्रथिता अनन्तरग्रथिता एवं परम्परैर्व्यवहितैः सह ग्रथिता परम्परग्रथिता कि मुक्तं भवति -- (अन्नमन्नगठिय त्ति) अन्योऽन्यं परस्परेण एकेन ग्रन्थिना सहान्यो ग्रन्थिरन्येन सहान्य इत्येवं ग्रथिता अन्योऽन्यं ग्रथिता एवं च-(अन्नमन्नगुरूयत्ताएत्ति) अन्योन्येन ग्रन्थनात्गुरुकता विस्तीर्णता अन्योऽन्यगुरूकता तया (अन्नमभारियत्ताए त्ति) अन्योऽन्यस्य यो भारः स विद्यते यत्रा तदन्योऽन्यभारिकं तद्भावस्तत्ता तथा एतस्यैव प्रत्येकी
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy