SearchBrowseAboutContactDonate
Page Preview
Page 1310
Loading...
Download File
Download File
Page Text
________________ देसदसण 2632 - अभिधानराजेन्द्रः - भाग 4 देसविरइगुणट्ठाण शया भवन्ति, तत्र सूत्रातिशयाः सामाचार्यातिशयाश्वेत्येतेषामति- रजकः संभोज्यो, महाराष्टविषये कपल्यपाला अपि संभोज्या इति। शयानामुपलब्धिखाऽऽचार्यपर्युपासनायां भवति / अपिच___ अथ सामाचार्या अतिशयं विभावयिषुराह सज्झायसंजमहिए, दाणाइसमाउले सुलभवित्ती। णिक्खमणे य पवेसे, आयरियाणं महागुभावाणं। कालुभयहिए खित्ते, जाण पडिणीयरहिए य!। सामायारीकुसलो, अ होइ गणसंपवेसेणं / / स्वाध्यायहितं यत्राखण्डे सूत्रार्थपौरुष्यौ भवतः, संयमहित स्त्रीदोस देशदर्शनं कुर्वाणस्तेषु तेषु नगराऽऽदिषु बहुश्रुतानामाचार्याणां षरहितमल्पबीजरहिताऽऽदि वा / (दाणाइ त्ति) दानश्राद्धरादिग्रहमहानुभावानां संबन्धी यो गणो गच्छस्तन्मध्ये यः सम्यगेकीभावेनै- णादभिगमश्राद्धैर्वा समाकुलम् / अत एव सुलभा सुप्रापा वृत्तिहेतुराकत्रावस्थानलक्षणेन प्रवेशस्तेन बहुशो गणान्तरेषु निष्क्रमणे प्रवेशे च हारस्य सपत्तिर्यत्र तत् सुलभवृत्तिकं, तथा किमिदमागन्तुकभद्रकम्, सामाचारीकुशलो भवति। उत वास्तव्यभद्रकमित्याद्युपलक्षणा द्रष्टव्यम्। (कालुभयहिए खित्तेत्ति) कथमित्याह अमूनि वर्षावासप्रायोग्याणि, अमूनि तु ऋतुबद्धकालयो ग्यानि, आगंतुसाहुभावम्मि अविदिए धन्नसालमाइठिया। इत्युभयकालहितानि क्षेत्राणि जानाति, तथा प्रत्यनीकः साध्वादीउप्पत्तियाउथेरा, सामायारीउठाविति।। नामुपद्रवकारी तद्रहितानि च क्षेत्राणि सम्यग् जानातीति / गतं जनपआगन्तुकाः प्राघूर्णकाः, उपसंपन्ना वा, तेषां साधूनां भावेऽवेदि तै दपरीक्षाद्वारम्। बृ०१ उ०२ प्रक०। कीदृशेनाऽभिप्रायेणाऽऽगताः, के वाऽमीत्यपरिज्ञाते केचित् स्थविरा देसधम्म-पुं०(देशधर्म) देशाऽऽचारे, देशधर्मों देशाऽऽचारः / स च आचार्या धान्यशालायामादिशब्दात् घृतशालाऽऽदिष्ववस्थिता प्रतिनियत एव नेपथ्याऽऽदिभेदलिङ्ग इति / दश० 1 अ०॥ औत्पत्तिकीरनुत्पन्नपूर्वाः सामाचारीः स्थापयन्ति। देसप्पंत-पुं०(देशप्रान्त) देशस्य शेषसीमायाम्, विपा०१ श्रु० 10 कथमित्याह देसबंध-पुं०(देशबन्ध) देशतो देशापेक्षया बन्धः / बन्धभेदे, भ०८ सव्वे वि पडिग्गहए, दंसेउं नीह पिंडवायट्ठा। श०६ उ० आहिमरमाइसंका, पडिलेहेउं व पविसंति॥ देसभासा-स्त्री०(देशभाषा) मालवमहाराष्ट्राऽऽदिप्रसिद्धभाषायाम्, ते आचार्याः पिण्डपातार्थ भिक्षानिमित्तं साधून निर्गच्छतो भणन्ति- | बृ०६ उ०। पुरुषद्वारसप्ततिकलाभभेदे, कल्प०१ अधि०७ क्षण। सर्वेऽपि प्रतिग्रहान् दर्शयित्वा निर्गच्छत, अदर्शितप्रतिग्रहैर्न गन्तव्यम्। / देसय-पुं०(देशक) देशयतीति देशकः / उपदेष्टरि, आ०म० 1101 कुत इत्थं कुर्वन्तीत्याह- आभिमराऽऽद्याशङ्कया मा कश्विदभिमर खण्ड / आव० उदायिनपमारकवत श्रमणवेषेणाऽऽगतो भवेत, आदिग्रहणेन चौरो वा मा | देसवासी-पुं०(देशवर्षिन्) देशे आत्मनो वा देशेन वर्षतीति देशवर्षी। धान्याऽऽदिमोषणायाऽऽगतो भवेदित्याद्याशयाऽपूर्वा समाचारी | एकदेशमात्रे वर्षणशीले, स्था०४ ठा०४ उ०॥ स्थापयन्ति, भिक्षाप्रतिनिवृत्ता अपि च गुरूणांपुरतः सर्व प्रत्युपेक्ष्य ततः / देवविअप्पकहा-स्त्री०(देशविकल्पकथा) देशकथाभेदे, स्था० प्रविशदिरेवाभिमराऽऽदिभिः कारणैरिति / गतमतिशयद्वारम्। (व्याख्या 'देसकहा' शब्देऽनुपदमेव गता) अथ जनपदपरीक्षाद्वारमाह देसविण्णाण-न०(देशविज्ञान) विविधमण्डलेषु सञ्चरता विचित्रलोअब्भे नदी तलावे, कूवे अइपूरए य नावे वाणीए। कलोकोत्तरव्यवहारज्ञाने, पञ्चा० 17 विवा मंस फलपुप्फभोगी, वित्थिन्ने खेत्तें कप्पविही। देसवित्थाराणंतय-न०(देशविस्तारानन्तक) एक आकाशप्रतरः स देशदर्शनं कुर्वन् जनपदानां परीक्षां करोति-करिमन् देशे कथं सर्वविस्तारानन्तकसर्वाऽऽकाशास्तिकाय इत्येवंरूपेऽनन्तभेदे, स्था० धान्यनिष्पत्तिः, तत्र क्वचिद्देशेऽभैः सस्यं निष्पद्यते, वृष्टिपानीयरित्यर्थः। १०टा०। यथा लाटविषये, क्वपि नदीपानीयैर्यथा सिन्धुदेशे, क्वचित्तु तडागजलैर्यथा देसविरइ-स्त्री० (देशविरति) देशःप्राणातिपाताऽऽदिः, एकदेशस्तु द्रविडविषये, क्वापि कूपपानीयैर्यथोत्तरापथे, क्वचिदतिपूरकेण, यथा वृक्षच्छेदनाऽऽदिः, तयोर्विरमण विरतिर्यस्या निवृत्तौ सा देशविरतिः। छन्नासायां पूरादतिरिच्यमानायां तत्पूरपानीयभावितायां क्षेत्रभूमौ विशे०। अणुव्रतातिप्रतिपत्तिपरिणामे, पञ्चा० 10 विव०। देशविरतिधान्यानि प्रकीर्यन्ते / (नावे ति) यत्र नावमारोप्य धान्यमानीतमुप- सम्यक्त्वधारिणो द्वादशदेवलोके याता न वेति प्रश्ने, उत्तरम्- द्वादशभुज्यते, यथा काननद्वीपे, (वाणि त्ति) यन्न वाणिज्येनैव वृत्तिरुपजायते, देवलोके याता इत्यक्षराणि पन्नवणासूत्रे वृत्तौ च सन्तीति / 75 प्र०। न कर्पणेन, यथा मथुरायाम. (मंस त्ति) यत्र दुर्भिक्षे समापतिते मांसेन सेन०३ उल्ला कालोऽति बाह्यते / तथा यत्र पुष्पफलभोगी प्राचुर्येण लोको, यथा / देसविरइगुणट्ठाण-न०(देशविरतिगुणस्थान) देशविरता एकट्याद्यणुकोङ्कणाऽऽदिषु, तथा कानि विस्तीर्णानि क्षेत्राणि, कानि वा संक्षिप्ता नि व्रतधरभेदाः श्रावकाः, तेषां गुणस्थानम्। आव०४ अ०। श्रावकसम्बन्धि(कप्पे त्ति) कस्मिन् क्षेत्रे कः कल्पो यथा सिन्धुविषयेऽनिमिषाऽऽद्याहारा गुणस्थाने, प्रव०। तथा सर्वसावद्ययोगस्यदेशे एकप्रतविषयस्थूलसावद्यअगर्हिताः। (विहि त्ति) कस्मिन् देशे कीदृशः समाचारो यथा सिन्धुषु / योणाऽऽदौसर्वव्रतविषयानुमतिवर्जलावद्ययोगानो विरतिर्यस्याऽसौ सदेशयि
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy