________________ देवदत्ता 2621 - अभिधानराजेन्द्रः - भाग 4 देवद्धिनमण (अध्भुनगय ति) इदमेव दृश्यम्- "अभुग्गयमूसियपहसिए विवा" अभ्युदतोच्छतानि अत्यन्ताचानि प्रहसितानीव हसितुमारब्धानीवेत्यर्थः / / "मणिकणगरयणचित्ते।" इत्यादि। “एगं चणं महं भवण करति अणेगखभसटासनिविलु।' इत्यादि भवनवर्णकसूत्र दृश्यम्। (पंचसथा उदाउ ति) हिरण्यकोटिसुवर्णकाटिप्रभृतीनां प्रेषणकारिकान्तानां पदार्थाना पश्च पक्ष शानि सिंहसेनकुमाराय पितरो दत्तवन्तापित्यर्थः / स च प्रत्येक स्वजारभ्यो दत्तवानिति / 'महया" इत्यनेन ''महयाहिमवतमहामलयनंदरमहिंदसारे'' इत्यादि राज-वर्णको दृश्यः / (भीया जे ति) 'भीया तथा जेणेव !" इत्यर्थः / इह यावत्करणादिदं दृश्यम(आयमणसंकप्पा भूमिगयदिट्ठी डाकरयलपल्हत्थमुही अज्ाणोवगय ति) (उफणफेणिय ति) सकोपोमवचन यथा भवतीत्यर्थः / इतोऽन्त रवाक्यस्यैककमक्षर पुस्तकेषलभ्यते तचैवमयगन्तव्यम- ''एवं खलु सामी ! मभ एणगाणं पचण्ह सवत्तीसयाण एगण पंचाहाईसयाई इमीसे महाए लहाई सवणयाए अन्नमन्नं सदावति, सद्दावेतित्ता एवं क्यासी--एवं खलु सोहरोणे राया सामाए देवीए मुछिए 4 अम्हं धूवाओ गो आहाइन परियाणइ. अणादायमाणे अपरियाणमाणे विहरइ जावति / यावतकरणाचदं दृश्यम्- "तं सेयं खलु अम्हं साम देवि अग्गिप आगेण वा विसप्प-ओगेण वा सत्थपआगेण वा जीविया पवरोवितए एवं संपेथिति, सपेहिता मम अंतराणि पउिजागरमाणीओ विहररि, तननजइणं सामी ! मम केण कुमर मारियांतीति कटु भीया 5 / " यावत्करणात्- "तत्थ तसिया उदियमा आहामणसंकप्पा भूगिगयदिगिया / 'इत्यादि दृश्यम् / (वत्तिहामि ति) यतिष्ये। (नरिया 'त्ते न भवत्ययं पक्षो, यदुत (कत्तो इति) कुतश्चिदपि शरीरकस्य आवाधी वा प्रवाधो वा भविष्यति, तत्र आबाध ईषत्पीडा,प्रवाधः प्रकृष्टा पीडेवा (इति कट्टु त्ति) एवमभिधाय (अणेगखंभ त्ति) अनेकस्तम्श त सन्निविष्टमित्यर्थः। 'पासा०" इत्यनेन 'पासाईयं दरिसणिज्ज अभिरुव पडिरूव'' इति दृश्यम / (जइ वि य सा सरनसुक्क त्ति) यद्यपि सा स्वकीर. राज्यशुल्का, स्वकीयराज्यलभ्येत्यर्थः / (जुत्तं वत्ति) संगतम्। (पत्तं व त्ति) पात्रं वा, अवसरवाप्तं वा / (सलाहणिज व ति) लाष्यभिद (सरिसाद त्ति) उचितः संयागो वधूवरयारिति। (आयंत त्ति) आचान्तो जलग्रह गात् (चोक्ख ति) चोक्षः सिक्थलेपाऽऽद्यपनयनात। किमुक्त भवति (परमसुइभूइ शि) अत्यन्तं शुवीभूत इति (ग्रहाय ति) यावत्करणादिदं दृश्यम्- "कयवलिकम्म कयकोउयमंगलपायच्छित्त'' (सव्वालंकारे त्ति) 'सुवहुमित्त' इत्यत्र यावत्करणात... 'भित्तणाइणियगसयण - संबंधिपरिजत्तेण।" इति दृश्यम् ! "सविड्डीए' इत्यत्र यावत्करणादिदं दृश्यम्- ''सव्वजुईए'' सर्वद्युत्याऽऽभरणाऽऽदिसंवन्धिन्या सर्वयुक्त्या वा उचितष्टवस्तुघटनालक्षणया, सर्वबलेन सर्वसन्यन सर्वसमुदायेन पौराऽऽदिमीलनेना (सव्वायरेण) सर्वोचितकृल्यकरणरूपेण / (सव्वविभूईए) सर्वसंपदा। (सव्वविभूसाए) समस्तशोभया। (सव्वरांभमेण) प्रमोदकृत्यौत्सुक्येन (सव्वपुप्फगंधमलालकारेण सत्वतूर सद्दसनिनाएण) सर्वतूर्वशब्दाना मीलने यः संगतो नितरां नादो महान घोषस्तानित्यर्थः / अल्पेष्वपि ऋट्यादिषु सर्वशब्दप्रवृतिर्दृष्टा / अत अाह-- ''महता इड्डीए महता जुईए महया बलेणं महया समुदएणं महया तरतुभियजमगसमगपवाइएणं / ' (जमगसमग त्ति) युगपदेत द्विशेषणाऽऽह- (संखपणबपडह-भरिझल्लरिखरमुहिडुका मुरवमुइंगदुंदुहि निग्धासनाइयरवेणं) तत्र शड़खाऽऽदीनां नितरां घोषो निधोषोमहाप्रयत्नात्पादितः शब्दः नादितं ध्वनिमात्रमेतदद्वयलक्षणो यो रवः स तथा तेनति / (सेया-पीएहिं ति)रजतसुवर्णमयरित्यर्थः / (सिरीए देवीए मायाभत्ते यावि होत्थ त्ति) श्रिया देव्याः, मातेति बहुमानबुट्या भक्तः मातृभक्तश्चान्यभूदिति / (कल्लाकलं ति) प्रातः 2 (गंधवहएणं ति; गन्धचूर्ण न (जिमियभुत्तुत्तरागयाए त्ति) जेमिताया कृतभोजनाया तथा भुक्तो-तरमागतायां स्वस्थानमिति भावार्थः / उदारान्मनोज्ञान भागान भुजाना विहरति / (पुटवरत्तावरत्त त्ति) पूर्वरात्रापररात्रकालसमये रात्रे: पूर्वभाग पश्चादागे चैत्यर्थः / (मज्जाइयत्ति) पीतमद्या (विरहिरासयणिज्जंसि ति) विरहिते विजनस्थाने शयनीय विरहितशयनीय तक (परानुराइ ति) गृह्णाति (समजोइभूयं ति) समस्तुल्यो ज्यातिषाऽनिना भूतो जात! यः स तथा / (रोयमाणीउ ति) अश्रुविनाचनात्। इहान्यदपि पदद्वयमध्येयम् / तद्यथा-(कंदमाणिओ) आकाशब्दं कुर्वन्त्यः (विलय-नजीओनि) विलायान् कुर्वन्त्यः (आसुरुत्तेत्ति) आशु शीघ्ररुष्टः कोपेन विमाहेतः / इहान्यदपि पदचतुपकं दृश्यम् / तद्यथा (रुट्टे ति) उदितरोषः (कुविए नि प्रवृद्धकरपोदयः (चंडिक्किए त्ति) प्रकटितरौद्ररूपः (मिसिमिसेमाणे ति) कोपामिनः दीप्यमान इव। विपा०६ अ० ब्रह्मलोकादुपरि किं सम्यग्दृशा दवा अधिका उत्त मिथ्यादृशोऽधिका इति प्रश्ने, उत्तरम्- पञ्चमदेवलोकात्परता युक्न्या विचार्यमाणे मिथ्यादृष्टिभ्यः सम्यग्दृष्टयो देवा अधिकाः संभाध्यन्त इति / 212 प्र०ा सेन०२ उल्ला०। चतुर्भिरडगुलवा भूमेिं न स्पृशन्तीति यदुथ्यो, तत् कुत्र स्थल इति प्रसाद्यमिति प्रश्ने, उत्तरम्.... महीतलं कुत्रापि न स्पृशन्तीति संग्रहणीवृत्त्याद्यभिप्रायः / १६७प्र०! सेन०३ उल्ला० / देवानां भवधारणीयनापि वपुया कदाचित्कुत्रापि गमनं संभवति, न वेति प्रश्ने, उत्तरम्- संगमकसुरसंबन्धाऽऽधनु--सारण: देवानां भवधारणीयेनापि वपुषा कदाचिदत्राऽऽगमनं ज्ञायत इति / 352 प्र०ा सन० 3 उल्ला० / देवो देवी मूलशरीरेण भुङ्क्ते, उत वैकियेण वेति प्रश्ने, उत्तरम्- उभयथाऽपि भोगो भवतीत्यक्षराणि श्रीभगवतीप्रज्ञापनाजीवाभिगमराजप्रश्नीयप्रमुखग्रन्थेषु सन्तीति / 356 प्र० / सेन०३ उल्ला०ा देवा मूलशरीरेण नग्नास्तिष्ठन्ति, किंवा वस्त्राणि परिदधतीति प्रश्ने, उत्तरम्-मूलशरीरेण वस्त्रपरिधाननिषेधो ज्ञातो नास्तीति। 361 प्र० सेन०३ उल्ला देवड्डिनमण-न० (देवर्द्धिनमन) श्रीकल्पसूत्रस्य स्थधिरावलीप्रान्त "देवडिमाणे नमसाभि / '' इति गाथा पुस्तकाऽऽरूढकालीना, उत प्राकालीना? यदि पुस्तकाऽऽरूढकालीना तर्हि देवर्द्धिगणिकृतत्व स्वस्थ नमरकरणमनुचितम्, अन्यकृतत्वे तु सर्वा अपि स्थविराव...लीगाथा अन्यकृताः कथं न भवन्ति, इत्यारेका / यदि प्राक्कालीना तदाऽग्रेतनाना नमस्करणं कथमुचितमिति प्रश्ने, उत्तरम्-इयं गाथा देवर्द्धिगणिक्षमाश्रमाशिष्यणान्येन वा पाश्चात्येन केनापि स्थविरेण कृतेति संभाव्यते, तथैवं सर्वाअपि तत्कृताः संभावनीयाः, अनुपपद्यमानत्वाभावात् / गतिस्तु स्थितस्यैव चिन्तनीया, प्रशमरतिवत्, यतस्तत्राप्युमास्वातिवाचककृताया प्रान्तगाथाकदम्बके तन्नमस्कारो दृश्यते, तेन