SearchBrowseAboutContactDonate
Page Preview
Page 1298
Loading...
Download File
Download File
Page Text
________________ देवदत्ता 2620 - अभिधानराजेन्द्रः - भाग 4 देवदत्ता मुहत्तंसि विउलं असणं पाणं खाइमं साइमं उवक्खडावेइ, उवक्खडावेइत्ता मित्तणाई आमतेइ, बहाए०जाव पायच्छित्ते सुहासणवरगए तेणं मित्तणाइसद्धिं संपरिवुडे तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा 4 / एवं च णं विहरइ, जिमियभुत्तुत्तरागए आयंते 3 तं मित्तणाई विउलं गंधपुप्फ०जाव अलंकारेणं सक्कारेइ, सक्कारेइत्ता देवदत्तं दारियं ण्हायं०जाव विभूसियं सरीरं पुरिससहस्सवाहिणीयं सीयं दुरूहेए, दुरूहिएत्ता सुबहुमित्त०जाव सद्धिं संपरिबुडे सव्विड्डीएन्जाव सव्वरवेणं रोहिडगं णयरं मज्झं मज्झेणं जेणेव वेसमणे रण्णो गिहे जेणेव वेसमणे तेणेव उवागच्छइ, उवागच्छइत्ता करयल० जाव बद्धावेइ, बद्धावेइत्ता वेसमणे देवदत्तं दारियं उवणेइ। तए णं से वेसमणे देवदत्तं दारियं उवणीयं पासइ, पासइत्ता हट्ठ विउलं असणं पाणं खाइमं साइमं उवक्खडावेइ, उवक्खडावेइत्ता मित्तणाइं आमंतेइ, जाव सक्कारेइ, सम्माणेइ, पूसणंदिकुमारं देवदत्तं दारियं पट्टयं दुरूहेइ, दुरूहेइत्ता सेयापीएहिं कलसेहिं मज्जावेइ, मज्जावेइत्ता वरणेवत्थाई करेइ, करेइत्ता अग्गिहोम करेइ, पूसणंदिकुमारं देवदत्ताए पाणिं गिण्हावेइ। तएणं से वेसमणदत्ते राया पूसणंदिस्स कुमारस्स देवदत्तं दारियं सव्वड्डीए०जाव रवेणं महया इड्डीसक्कारसमुदएणं पाणिग्गहणं करेइ, देवदत्ताए भारियाए अम्मापियरो मित्त० जाव परियणं च विउलं असणं पाणं खाइमं साइमं वत्थगंधमल्लालंकारे य सक्कारेइ०जाव पडिविसज्जेइतएणं से पूसणंदिकुमारे देवदत्ताए दारियाए सद्धिं उप्पिंपासायफुट्टवत्तीसं उपगिज्झइ, उपगिज्झइत्ता जाव विहरइ / तए णं तीसे वेसमणे राया अण्णया कयाइ कालधम्मुणा णीहरणं०जाव राया जाए पूसणंदी। तए णं से पूसणंदी राया सिरीए देवीए मायाभत्ते याविहोत्था, कल्लाकल्लिं जेणेव सिरी देवी तेणेव उवागच्छइ, उवागच्छइत्ता पायपडाणं करेइ, करेइत्ता सयपागसहस्सपागे हिं तेले हिं अडिभंगावेइ, अद्विसुहाए मंससुहाए तयासुहाए रोमसुहाए चउदिवहाए संवाहणाई संवाहावेइ, संवाहावेइत्ता सुरभिणा गंधवट्टएणं उव्वट्टावेइ, उव्वट्टावेइत्ता तिहितिण्णिपाणीए, ण्हवरावइ, उदएहिं मज्जावेइ, मज्जावेइत्ता तं जहा उसिणोदएणं, सीओदसणं, गंधोदएणं, विउलं असणं पाणं खाइमं साइमं भोयावेइ, सिरीए देवीए ण्हायाए०जाव पायच्छित्ताए०जाव जिमियभुत्तुत्तरागयाए तओ पच्छा ण्हाइ, भुंजेइ वा उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरइ। तए णं तीसे देवदत्ताए देवीए अण्णया पुव्वरत्तावरत्तकाल- सभयंसि कुडुवजागरियं करेइ, करेइत्ता इमेयारूवे अब्मतिथए 4 एवं खलु पूसणंदि-राया सिरीए देवीए माइभत्ते० जाव विहरइ, तं एएणं विधाएणं णो संचाएमि अहं पूसणंदिणा रण्णा सद्धिं उरालाई भोगभोगाई भुंजमाणे, एवं संपेहेइ, संपेहेइत्ता सिरीए देवीए अंतराणि य 3 पडिजागरमाणी पडिजागरमाणी विहरइ / तए णं सा सिरी देवी अण्णया कयाइ मज्जावी विरहियसयणिजंसि सुत्ताजाया यावि होत्था। इमंचणं देवदत्ता देवी जेणेव सिरी देवी तेणेव उवागच्छइ, उवागच्छइत्ता सिरीदेवि मज्जावीयं विरहियसयणिज्जंसि सुहपसुत्तं पासइ, पासइत्ता दिसालोयं करेइ, करेइत्ता जेणेव भत्तघरे तेणेव उवागच्छइ, उवागच्छइत्ता लोहदंडं परामुसइ, परामुसइत्ता लोहदंडं तावेई, तावेइत्ता तत्तं समजोइभूयं फुल-किंसुयमाणं संडासएणं गहाय जेणेव सिरी देवी तेणेव उवागच्छइ, उवागच्छइत्ता सिरीए देवीए अपाणंसि पक्खेवेइ / तए णं सा सिरी देवी महया महया सद्देणं आरसित्ता कालधम्मु-णा०। तए णं से सिरीदेवीए दासचेडीओ आरसियसई सोच्चा णिसम्म जेणेव सिरी देवी तेणेव उवागच्छइ, उवागच्छइत्ता देवदत्तं देविं तओ अवकम्ममाणिं पासइ, पासइत्ता जेणेव सिरी देवी तेणेव उवागच्छइ, उवागच्छइत्ता सिरीदेविं णिप्पाणं णिचेटुं जीवविप्पजढं पासइ, पासइत्ता हा हा अहो अकजमिति कट्ट रोयमाणी 3 जेणेव पूसणंदी राया तेणेव उवागच्छइ, उवागच्छइत्ता पूसणंदिरायं एवं बयासी-एवं खलु सामी! सिरी देवी देवदत्ताए देवीए अकाले चेव जीवियाओ ववरोविया। तएणं से पूसणंदी राया तासि दासचेडीणं अंतिए एयमटुं सोचा णिसम्म महया माइसोएणं अफुण्णे समाणे फरसुणियत्ते विव चंपगयायवे घसइधरणीतलंसि सव्वंगेहिं सण्णिपडिए। तए णं से पूसणंदी राया मुहुत्तरेणं आसत्थे समाणे बहूहिं राईसर०जाव सत्थवा-हाहिं मित्त० जाव सयणेण य सद्धिं रोयमाणे 3 सिरीए देवीए इड्डीए गीहरणं करेइ, करेइत्ता आसुरत्ते 6 देवदत्तं देविं पुरसेहिं गिण्हावेइ, गिण्हावेइत्ता एएणं विहाणेणं वज्झं आणवेइ / एवं खलु गोयमा ! देवदत्ता देवी पुरा०जाव विहरइ / देवदत्ता णं भंते! देवी इओ कालमाने कालं किच्चा कहिं गच्छिहिति, कहिं उववजिहिति? गोयमा ! असीइवासाइं पर० कालमासे कालं किया इमीसे रयणप्पभाए पुढवीए णेरइयत्ताए उववण्णे,संसारो वणस्सइ,तओ अणतरं उव्वट्टित्ता गंगपुरे णयरे हंसत्ताए पचाया हिति, से णं तत्थ साउणिएहिं बधिए समाणे तत्थेव गंगपुरे सेट्टिबोही सोहम्मे महाविदेहेसिज्झिहिति०जाव अंत काहिति।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy